Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 98
12 , vyakhya - rupatrayam purna caturtharupasyardham tasyadho deyam | sat purnani rupani, asyadha ekah chedakah kalpyah | tatha nava rupani padahinani - ekabhagahi- nani | tatha sapta rupani tryamsanvitani - tribhaganvitani | yatha nyasah {{||02 |1) | atra prag bhaganubandhajatyukta vidhih karyah, yatha trisatyam "- paga (gunaccheda sagunah samsah " yatha'tra sadhatrayanyase chedena trikena gunito rupa- 5 ganatrakalaksano jatah patu, samsa adhastenaikasahitah pat jatah sapta yatha ( 3 ) | agretanakacchedasayojanartha "mamsaccheda " vityadina chedasadrsye dvidvilaksane jnate upayasanam [3] sapta dvadasanam yoge jata ekonavimsatirdviccheda prag { } rasirnivrttah | dvikadho dviko'pi jato yatha (3) | tato'gretanankanavapada- hi laksanayojanayam pragu bhagapavahajatih karyah, yatha - " bhagapavahana vidhau 10 haranighnarupe raserlavanapanayet " iti vaksyati {} | tato harenatra catuskena gunite rupe navalaksane jatah patrimsat | tatastasmat sattrimsadrupad raserlavanapanayet yatha'traikapanayane jatah pancatrimsat | eko bhajyate jatascatuschedah pancatrimsat yatha ( 5 ) | tato'msacchedau chedaneti vidhikaranayatra chedayordvicatuskarupayorarthenaikadvilaksanenapavarta krtva chedadha 15 eko dvau ca nyasyau, yatha ( | ) | chedena dvilaksanena gunitau dvau jatah { } catvarastatha dvigunaikonavimsatirjata astatrimsat, paratra ekagunam tadrsye ( se .) ca catuschedah pancatrimsat, yatha ( 5 ) | tatah sadrsaharatvallabdhastatrimsanmadhye pancatrimsatksepe jatastrisaptatiscatuschedah pragą¤¾sirekalaksanacchedasca bhagnah | etena yatranko'pavarta sahate tatrankamapavartyanyonyam likhitva chedabhyamapavartita cchedabhyam 20 vihanyaditi darsitam | nyaso yatha - ( 3 ) | tato'yetanankatryamsanvitasapta- yojanartham bhaganubandhajatyuktarupa ganetyadina trigunah sapta jataikavimsatih, amsaikaksepe jata triccheda dvavimsatih, yatha (3) | tato'msacchedavityadina tricatuskacchedabhyam mitho gunite samanadvadasakacchede haralaksane jate upari tri- gunatrisaptatya jatadvisatyekonavimsatilaksananam lavanam madhye caturgunadvavimsatya 25 jatastasitilavaksepe jata saptadhika trisati, adho dvadasacchedah, prag rasi- strikacchedasva nivrttah | tatah saptadhi (ka) trisatasyadho dvadasabhischedatvad bhage labdham purnani pancavimsatirupani sapta dvadasabhaga yatha (25 ) | evam sarvatra | bhinnasankalitam samaptam || 1 caturvimsatitamo'yam niyamah | 3 ganita 0 35 yura