Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 96
31855013 3 rimsadadhikasatatrayalaksanamapanayet | adhatha labdham praguktatrikotyadighanamulam saptadasadhi (ka) trisatalaksanam 317 vidhanametadityadi spastam | amnayena va yasya ghanasya trikotyaderyanmulam saptadasadhi ( ka ) trisatalaksanam tasya 317 yo varga eka- laksacatuhsataekonanavati 100489laksanastena trikotyadighanasya bhage datte yatha ( 3553 ] prathamam bhaganka athatrikena prasiddha rityoparyankabhagapahare 5 { upari sthitanka yatha 703423 labdham caikah sa pragu labdham trikagre'nyatra deyo yatha'nyat 31 anyatra ca sthapyau adhahsthankasva sancarya bhagankadhah saptake noparyankabhagapahare yatha (20343 ) | uparyankah sarve'pi gatah, labdham ca sapta te { } pralabdhajyekagrato yojya yatha 317 | etacca trikotyadidhanamulam | ete sarvatra ghanankanam vargena bhage datte ghanamulamayatiti sthitam | atroddesakah slokah- 7 ghananam purva labdhanam mulani vada kovida ! | yadyasti bhavatah samya- gabhyasah parikarmasu || asya nyasena vyakhya, yatha - 128 /27 /64 |125 /216|343|512| 729 /5832 | 389017 | 31855013 | esamuttaram praguktasankhyam krtva 15 nyasenaiva yathalabdham mulani - 1 /2/3/4/5/6/7/8/9/18 /73 | 317 | evam ghanamulavidhih | etatsamasya purvanyastau parikarmani samaptani || bhinnasankalitam-- atha bhinnasankalite karanasutravrttarthamaha- sadrsaharalavanam yojanam sampradistam haravirahitaraseschedakah kalpya ekah || 20 vyakhya - prak purnarupanam sankalitamuktam | idanim bhinnanam khanditanam rupanam vaksyamanaruparsvaprabhrtinam sankalitopayamaha - sadrseti | sadrsa harah - sa- sacchedah adhovartyanka ye lava - uparyanka amsaste tatha tesam samyojanam sammilanam yat tad bhinnasankalitam syaditi sambandhah | uda0 | ardha tribhagasca navamsakaca 25 astadasasca yuto bhavet kim | vrtta purvardham | rupasyapurnasyartha rupasya bhago rupasya navamsi rupasyastadasamsatha esam yutau purvoktayuktya samyoge kim syaditi prasnah | atha samyogaritih kathyate | rupasabdenai kastadadho vyadyankena chedanyasah ||3|| 2} esam sahasaharalavakrte bhage jato vaksyamanasya "amsacchedau chedanabhyam vihanyadanyonyasya cheda sadrsyahetoh " iti vrttardhasya vyakhya [ya ] | tathahi atra 30 1 addastup | 2 malini |