Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 88
khandanam sahate tameva khandanam dvitiyo na sahate tada na karyamityayatam | kramena pratilomam - ankaritya pratikulam, nanulomamityarthah | vibhajet-bhagam grahayet | sesam spastam || atroddesakah--- rasayo gunita jatah, khagunacchedabhajitah | kidrsah syuh pracaksvasu, laksanam siksitam yadi || ' vyakhya - pragukta gunita rasayo vimsatilaksaprabhrtayah svagunacchedena prag gunakatam praptena pannavatyadina bhajitah - grhitabhagah kidrsah syuriti praca- ksva vada | atra karanaghatana- praga gunito rasirekavimsatilaksa dvasaptatisahasra dve sate satpancasadadhike | tadanu sati sambhave bhagayogyatayam samena rasina'tra 10 caturbhirapavartya likhitasya pancalaksastadasasahasracatuhsastirupasya 518064 bha- jyasya, tatha harena pannava tilaksanena caturbhirapavartya caturvimsatibhutena 24 bhage datte labdham mulaprakrti rekavimsatisahasrah pancasati satpancasadadhika | etena yadi bhajya rasirdvabhyamapavartitastada hararasirapi dvabhyam yada bhajyascatu- rbhistada hararasirapi caturbhirevapavartaniya iti tattvam | evam ekonatrimsalaksa - 15 saptanavatisahasranavasatavimsatirupasya sati sambhave dvabhyamapavartitasya 1498960 harena dvatrimsata dvabhyamapavartya jatapodasakena bhage datte labdham trinavati- sahasrah satsati pancasitisca | evam sarvatra param prayenapavartanam vinaiva yatha- sthitasyaiva bhajyasya yatharupena bhagam dadate | atha nyasah - 26893230 bha0 273 | 1000000001 bha0 77 | kramallabdham 985103 12987013 | 20 evam bhagaharavidhih samaptah || vargavidhih- atha vargakaranasutram sardham vrttam g vargam vidhayantyapadasya sesaih padairdvinighnam gunaniyamantyam | padat samutsarya tathaiva sesa-mutsarayed vargavidhanahetoh || vyakhya - anulomagatya yo'ntyankah sa pratilomagatya adyastasya dviti- yo'ntyo dvitiyasya trtiyo'ntya iti kramena yah sarvankanamantyapadam trisastya- dhikasatasya 163 ekalaksanam tasya varga sadasankadvighatalaksanam vidhaya | yatha- ekasya varge ekakah tamekam trisastyadhikasataikakadhah {} krtva pascaduparisthame- 1 anustup | 2 upajatih | 163 25