Ganitatilaka (Sanskrit text and English introduction)

by H. R. Kapadia | 1937 | 49,274 words

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...

Warning! Page nr. 88 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

khandanam sahate tameva khandanam dvitiyo na sahate tada na karyamityayatam | kramena pratilomam - ankaritya pratikulam, nanulomamityarthah | vibhajet-bhagam grahayet | sesam spastam || atroddesakah--- rasayo gunita jatah, khagunacchedabhajitah | kidrsah syuh pracaksvasu, laksanam siksitam yadi || ' vyakhya - pragukta gunita rasayo vimsatilaksaprabhrtayah svagunacchedena prag gunakatam praptena pannavatyadina bhajitah - grhitabhagah kidrsah syuriti praca- ksva vada | atra karanaghatana- praga gunito rasirekavimsatilaksa dvasaptatisahasra dve sate satpancasadadhike | tadanu sati sambhave bhagayogyatayam samena rasina'tra 10 caturbhirapavartya likhitasya pancalaksastadasasahasracatuhsastirupasya 518064 bha- jyasya, tatha harena pannava tilaksanena caturbhirapavartya caturvimsatibhutena 24 bhage datte labdham mulaprakrti rekavimsatisahasrah pancasati satpancasadadhika | etena yadi bhajya rasirdvabhyamapavartitastada hararasirapi dvabhyam yada bhajyascatu- rbhistada hararasirapi caturbhirevapavartaniya iti tattvam | evam ekonatrimsalaksa - 15 saptanavatisahasranavasatavimsatirupasya sati sambhave dvabhyamapavartitasya 1498960 harena dvatrimsata dvabhyamapavartya jatapodasakena bhage datte labdham trinavati- sahasrah satsati pancasitisca | evam sarvatra param prayenapavartanam vinaiva yatha- sthitasyaiva bhajyasya yatharupena bhagam dadate | atha nyasah - 26893230 bha0 273 | 1000000001 bha0 77 | kramallabdham 985103 12987013 | 20 evam bhagaharavidhih samaptah || vargavidhih- atha vargakaranasutram sardham vrttam g vargam vidhayantyapadasya sesaih padairdvinighnam gunaniyamantyam | padat samutsarya tathaiva sesa-mutsarayed vargavidhanahetoh || vyakhya - anulomagatya yo'ntyankah sa pratilomagatya adyastasya dviti- yo'ntyo dvitiyasya trtiyo'ntya iti kramena yah sarvankanamantyapadam trisastya- dhikasatasya 163 ekalaksanam tasya varga sadasankadvighatalaksanam vidhaya | yatha- ekasya varge ekakah tamekam trisastyadhikasataikakadhah {} krtva pascaduparisthame- 1 anustup | 2 upajatih | 163 25

Like what you read? Consider supporting this website: