Ganitatilaka (Sanskrit text and English introduction)

by H. R. Kapadia | 1937 | 49,274 words

The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...

Warning! Page nr. 86 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sthanam ca rupam ca vibhajya kuryat, santadanam va khalu khandasamjham || ' / asya vyakhya - atramnkagunanavidhau riticatustayamuktam | tatra gunyam-guna- niyam 21586 sadasityadhikapancasati ekavimsatisahasrah | gunakakhyo rasih 96 pannavatiprabhrtistasyadho nyasya pascadanulomam- anukulamankaritya purva sadasitisannavatya gunayitva | ahosabdo vikalparthe | yadva vilomamankaritya 5 - pratikulamekavimsatih pannavatya gunayitva pascat sannavatimutsarya - cala- yitva kramasah - kramenanulomagatya pancadasopari sannavatikaranena gunayitva pratilomatascastapancasadupari sannavatya hanyat - gunayet | utasabdo'thavarthah | tatsthameva kriyavisesanam | tatraivanulomatah sadasityuparisthayaivanutsaritapratilo- mataca ekavimsatyuparisthaya acalitaya sannavatya sarvamapyankam hanyat | yadva 10 sthiyate gunyankopari yena sa sthanasabdena gunakah sannavatyadikastam vibhajya tridha dvatrimsatam dvidha astacatvarimsatam va krtva varatrayam tridhakrtankena dvatrim- sataveladvayam va'stacatvarimsata gunyasya ekavimsatiprabhrti kasyankasya trayasyapi santadanam - gunanam kuryat | yadva rupam ceti rupyate gunakena vrddhyartham drsyate yah sa rupakhyo'pyankarasistam vibhajya yatha praguktamekavimsatiprabhrtimankam dvidha 15 krtva dasasahasrat trinavatyadhikasaptasatiyutan sthanadvaye vilikhya veladvayam panna- vatya santadanam kuryat | iti caturtham yathavasthanam gunakam vibhajya yatha ekavaram navankena ekavimsatiprabhrtikasyaikavaram satrena santadanam kuryat paramekankasthanataya - 'dhastananko niyojya melaniyastatha ca nyasah 21586 gu0 9 jatah 194- 274 tatha ekavimsatyadereva gu0 6 jatah 129516 | anayoritthamekadhika - 20 taya nyase 1912746 milane ca labdham 2072256 | evam yada anko gunakastada ekavaramankadvayena ekavara mekenankena gunyam tadayitva nirdistaritya'nkadvayat stha- nadhikataya gunitankarasidvayam vilikhya yathabhimatam labdham bhavatityetadapi khanda- sanjnakam karanam | yathasthanasannavatyadikam dvabhyamadhikam krtva astanavatya eka- vimsatiprabhrtikam gunayitva pascad dvikagunitaikavimsatiprabhrtikaprag gunitankama 25 dhyat patya yat etad gunakadhika karisa ( kha ) ndasanjnakam karanam sthanam sannavatila- ksanam vibhajya ekavelam dvinavatya ekavelam caturbhirekavimsatiprabhrtirankasya santadanam krtva ankadvayayogah karyah | etadgunakalinata karisa ( kha ) ndasanjnakam karanam | 1 upajjatih |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: