Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 84
1 dando bhavet panicatustayena, rajuh smrta dandakavimsatisca | samasrirajjudvayamanabaddham, nirva (va)rtanam jnah parikirtayanti || ' satpandita dandasahasrayugmam, krosam prasamsanti catuskamesam | jana jaguryojanamatra nunam, vasundharamanavidhana dhirah || ' saddih prasastendriyapurusasya, pranairvinadi ghatika tu sastya | tasamahoratramapi bruvanti, pasya ghatinam patavah supavyam || tatrimsata masamusanti santah samvatsaram dvadasabhisca masaih | sesam pramanam tviha lokasiddham, prabalakadyam paribhasaniyam || etani spastani || iti sri sripativiracite ganitatilake paribhasa || sankalitam- atha kramapraptam sankalitanayanaya karanasutram vrttarthamaha- 5 5 10 yatha svapaksankayutih kramena, tathotkramat sankalite vidheya || asya vyakhya -yatha-yena prakarena yatha svapakse ekavyadisrenibhute anka- rasau agretanankarasestadurdhvankasrenih purvankarasestadurdhvankasrenih svapaksastatra 15 ye'nka vaksyamanodaharanayuktya saptadayastesam yutiryoga - urdhvankadadho'nkanam milanam yat sa kramastena kramena tatha tenaiva prakarena tatha utkramadadho'nkadurdhvo- dhardhvankanam milanam yat sa utkramastasmadutkramat sankalite ankasammilana vidhau vidheya- karya iti sambandhah || atrodaharanadvayadarsakam vrttamekam - saptastau nava sodasa trinavatih sastisca satsaptatih pancasanmilita vada drutataram vidvan ! vijanasi cet | saptavimsatirekavimsatirapi dvatrimsat (ta .) samyuta 30 ka sankhya samupaiti pancadasabhiryuktastatha pancabhih 1 || 13 || atra purvardhe prathamodaharanam uttarardhe ca dvitiyam | tatra prathamodaharane saptaste - 25 tyadika 7 /8/9 | 16 /93 /60 / 76 /50 || pattake bhumau va purvam sapta, tadadho'stau ityadikramenadhah pancasadyavallikhita'nkasrenih purvam vyakhyatakramotkramabhyam milita | saptamadhye ksipta'stau jatah pancadasa 15 | etanmadhye ksipta nava jata- caturvimsatih 24 | ityadikramena | tatha adho'nkat satsaptatisatka6satmadhye 1 - 4 upajatih | 5 upajatih | 6 sardulavikriditam |