Ganitatilaka (Sanskrit text and English introduction)
by H. R. Kapadia | 1937 | 49,274 words
The Sanskrit text of the Ganitatilaka with an English introduction and Appendices. Besides the critically-edited text, this edition also includes the commentary of Simhatilaka Suri. The Ganitatilaka is an 11th-century Indian mathematical text composed entirely of Sanskrit verses and authored by astronomer-mathematician Shripati. The text itself dea...
Page 72
tilake srisimhatilakasu risanndhayametadvrttau va, kintu kincitparicaya- karini samagri labhyate sripatipranitabhyo'nyanyakrtibhyo yadi te sripatayah prastutah syuh | yathahi - dhruvamanasakhyasya karanagranthasya nimnalikhitena- "bhattakesavaputrasya, nagadevasya nandanah | sripati 'rohinikhande ', jyotihsastramidam vyadhat || " - padyavalokanena jnayate yaduta nagadeva iti pitrnama, kesavabhatta iti pitamahanama, 'bharata ' varsagatam 'rohinikhandam ' dhruvamanasasya cotpattisthanam | sripatinamapi tajjanmabhumirna veti prasnah | jyautisaratnamalaya mahadevapranitatikantargataya nimnavataritaya- " 'kasyapa 'vamsapundarikakhandamartandah kesavasya pautrah nagadevasya sanuh sripatih samhitarthamabhidhatumicchuraha " " - panktya samarthyate pitrpitrnamasambandhyullekhah | aparam ca jnayate etadvamsa- bhidhanam kasyapeti | ete jatya brahmana asannityavadharyate jatakapaddhaterantimena ' padyena siddhantasekharasya cadimena ' | ganitatilakasyarambhe mangalacaranarupena namaskarah krtah sarvadarsana- sammatayai atmasvarupadevatayai, dhikotidakaranasyadau suryacandrabhyam ", siddhantasekharaprarambhe tejonidhaye, jatakapaddhateradau srutidevatayai, dhruva- manasasya prarambhe visvasrstisthityantakaranaya, daivajnavallabhaprastave tu nara- yanaya | evam sati sripatinam visistah sampradayah ka iti nirnayo duhsakah, 1 " iti jatakakarma paddhatim gurupadabjayugaprasadatah | varasisyajanaprabodhinim krtavan sripatiragrajagranih || " anenanumiyate yadutaitesam sisyaparivara asit | 2 " nijagurupadadvandvam krtva manasyatibhaktito ganakatilakah sripurvo'yam patirdvijapungavah | sphutamavisamam mandaprajnaprabodhavivrddhaye lalitavacanaih siddhantanam karoti hi sekharam || 1 || " 3 anenaitesam paramatasahisnuta prakatibhavati | 4 mahadevena tithyadikamadhenunabhyam svakrtau puspadantau sarada gananayakasca namaskrtah |