Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 231-234 [Smriti Shakti and Nityasiddha], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 231-234 [Smṛti Śakti and Nityasiddhā]

Sanskrit text, Unicode transliteration and English commentary of verse 231-234:

कालपालकमुखं शिवान्तकं विश्वमब्धिपतितोदबिन्दुवत् ।
पूर्णतां वहति यत्र दीप्तिचिद् घस्मरी त्वमिह साध्यकाल्यसि ॥ २३१ ॥
एतदम्ब सदिदं तु नेति नः शङ्कया हृदि विकल्पलक्षणः ।
यो यमः स खलु काल्यते त्वया भूतसंयमनकेलिकोविदः ॥ २३२ ॥
अम्ब कार्यकरणे नियच्छतः पूर्णचित्पदमहोत्सवद्विषः ।
जम्बितस्य हृदये स्वशङ्कया त्वं यमस्य वपुषाऽसि भीषणा ॥ २३३ ॥
वित्तदारमुखभोग्यगामिनी या ममेत्यभिमतिर्मदोद्धता ।
याऽप्यहङ्कृतिरनात्मनि स्थिता मृत्युरूपमुभ्यं तवासनम् ॥ २३४ ॥

kālapālakamukhaṃ śivāntakaṃ viśvamabdhipatitodabinduvat |
pūrṇatāṃ vahati yatra dīpticid ghasmarī tvamiha sādhyakālyasi || 231 ||
etadamba sadidaṃ tu neti naḥ śaṅkayā hṛdi vikalpalakṣaṇaḥ |
yo yamaḥ sa khalu kālyate tvayā bhūtasaṃyamanakelikovidaḥ || 232 ||
amba kāryakaraṇe niyacchataḥ pūrṇacitpadamahotsavadviṣaḥ |
jambitasya hṛdaye svaśaṅkayā tvaṃ yamasya vapuṣā'si bhīṣaṇā || 233 ||
vittadāramukhabhogyagāminī yā mametyabhimatirmadoddhatā |
yā'pyahaṅkṛtiranātmani sthitā mṛtyurūpamubhyaṃ tavāsanam || 234 ||

Comparative analysis of commentaries and excerpts in English:

Colour for Jñāna Śakti is like White camphor

Thirteen Indriyas, Antaḥkaraṇa (Ahaṅkāra, Buddhi, Manas) and the ten Karma and Jñāna indriyas, which freely operate in their respective fields of activity, indicate their findings to the Sakalapramātṛ (Human) . To indicate a colour to them is impossible. Whereas, Śakti does not require indriyas for indication, because she herself is the experiencer. Her colour is white, like the powdered camphor and is associated with Jñāna.

Smṛti Śakti and Nityasiddhā

The retinue of Śakti, which arises from the Indriyas and the entire manifestation, is withdrawn into Śakti as reminiscence. This is evolved once again by her Smṛti Śakti, when she wills to manifest. These two functions happen eternally in Nityasiddhā viz., Bhairava, in meditative mode[1].

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p 158 [Cidgaganacandrikā] 234.—

yamakālīti yathoktaṃ pañcaśatike-yamarūpasvarūpasthā rūpātītasvarūpagā | sā kalā līyate yasyāṃ yamakālī tu sā smṛtā || iti |

śrīkramastotre'pi—
sarvārthasaṃkarṣaṇasaṃyamasya yamasya yanturjagato yamāya |
vapurmahāgrāsavilāsarāgāt saṃkarṣayantīṃ praṇamāmi kālīm ||

Like what you read? Consider supporting this website: