Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 96 [Pranava produced by Cakrapancaka in Kundalini], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 96 [Praṇava produced by Cakrapañcaka in Kuṇḍalinī]

Sanskrit text, Unicode transliteration and English commentary of verse 96:

घोषवाडवशिखास्तदुत्तरं बिन्दुनादयुगलं च यत्पदम् ।
सप्रसादमिह पञ्चभिः शिवे त्वां कलाभिरनुकॢप्तमोमपि ॥ ९६ ॥

ghoṣavāḍavaśikhāstaduttaraṃ bindunādayugalaṃ ca yatpadam |
saprasādamiha pañcabhiḥ śive tvāṃ kalābhiranukḷptamomapi || 96 ||

Comparative analysis of commentaries and excerpts in English:

[Praṇava produced by Cakrapañcaka in Kuṇḍalinī]

Praṇava consists of six akṣaras. In Kuṇḍalinī, they occupy the six cakras as devatas in charge of each cakra (nābhyādidvādasān taparyantam). The fourth one Ardhamātra being Prasāda-Citśakti.

Kuṇḍalinī has six cakras [i.e., ṣaṭcakra] called:

  1. Ghosa (Svādhiṣṭhāna),
  2. Vadavā (Maṇipūraka) (Vahnicakra),
  3. Śikhā (Anāhata),
  4. Binducakra (Viśuddhī),
  5. Nādacakra (Ājña) and
  6. Prasāda (Sahasrāra).

Pranava’s six divisions[1] are;

  1. a-kāra,
  2. u-kāra,
  3. m-kāra,
  4. Ardhamātra,
  5. Bindu and
  6. Nāda[2].

Prasāda is Praṇava’s fourth division Ardhamatra, which is the Citi-Śakti attained in the Heart of the Sādhaka. So the Praṇava “ॐ” is produced by Citi-Śakti in the form of Ardhamātra representing Prasāda in combination with the other five letters.

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p 58-[Cidgaganacandrikā]-96.—

kuṇḍalinyāṃ sthitasya cakrapañcakasya praṇavākārapañcakasya ca sārūpyaṃ sphuṭaṃ pratīyate |
tatra kuṇḍalinyāmadhaḥsthitaṃ caṃkra ghoṣa iti tata ūrdhvaṃ vāḍava iti vahnicakram tata ūrdhvaṃ
kuṇḍalinyāḥ śikhā (agrabhāgaḥ), tadupari sthitaṃ binducakram, tataḥ pārśve eva nādacakramiti |
prasādastu praṇavasyārdhamātrārūpaḥ, prakarṣeṇa sīdati, sannihito bhavati, tādrūpyamāpanno bhavati |

Cf. Sapthasati I adhyaya.—

“ardhamātrā sthitā nityā yānuccāryā viśeṣataḥ” iti |

[2] Cf. [Kramaprakāśikā] p 59-[Cidgaganacandrikā]-96.—

“akāraḥ prathamākṣaro bhavati, ukāro dvitīyākṣaroṃ bhavati, makārastṛtīyākṣaro bhavati, adhamātrā caturthākṣaro bhavati, binduḥ pañcamākṣaro bhavati, nādaḥ ṣaṣṭhākṣaro bhavati” rāmottaratāpinyāmupaniṣadi

Like what you read? Consider supporting this website: