Cidgaganacandrika (study)
by S. Mahalakshmi | 2017 | 83,507 words
Cidgaganacandrika 87 [Shakteradya, Parinama, Prana], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena
Verse 87 [Śakterādya, Parināma, Prānā]
Sanskrit text, Unicode transliteration and English commentary of verse 87:
पूर्णसत्त्वरज-आदिहृद्गताधिष्ठिता त्वखिललोकवाहिनी ।
पञ्चधा वहसि शाश्वतोदया सिद्धसिन्धुरिव सिद्धसेविता ॥ ८७ ॥pūrṇasattvaraja-ādihṛdgatādhiṣṭhitā tvakhilalokavāhinī |
pañcadhā vahasi śāśvatodayā siddhasindhuriva siddhasevitā || 87 ||
Comparative analysis of commentaries and excerpts in English:
[Śakterādya, Parināma, Prānā]
Śakti’s first change is in the form of pañcaprāṇā[1] both in the Virāṭśarīra and the human body.
In the Virāṭ, they are called :
In human they are:
Śakti resides in the form of pañcaprāṇā: in both Virāt [Virāṭ?] and Human bodies. She in the form of Prakṛti coexisting in her the three guṇas having her place in the Heart of both śarīras becomes active through these five prāṇās. She carries out uninterruptedly the activities of the entire manifestation till deluge. In prāṇāyāma she is worshiped like Gaṅgā by the Siddhas in her prāṇārūpa (Parā).
Notes and Sanskrit references:
[1] Cf. [Kramaprakāśikā] p 54-[Cidgaganacandrikā]-87.—
samaṣṭirūpaṃ virājaḥ śarīraṃ vyaṣṭirūpaṃ cāsmāṃka śarīramādāya yojanīyaḥ, virāṭśarīre'pi pañcaprāṇānāṃ saṃbhavāt | tathāhi-tatrāpi santi pañca prāṇāḥ, pravaha-āvaha-vivaha-saṃvaha-parivaha nāmabhedāt | kiñca, viśvasyaiva guṇatrayātmakaprṛkatikāryatvena prāṇasyāpi tattvam | evaṃ ca yathāyathaṃ sāttvikarājasatāmasairāhāravihārādibhiḥ prāṇasya sāttvikādigatisaṃbhavaḥ| evaṃ ca prāṇasya sāttvika gatisiddhaye sāttvikāhāravihārasevā yatnataḥ saṃpādyetyādirartho'tra sūcyate | śabdārthastu-he amba! pūrṇena sattvarajaādinā guṇatrayeṇa hṛdgatena adhiṣṭhitā pañcavṛttiprāṇarūpā lokatrayātmeka virāṭśarīre manujādiśarīre vā svabhāvato vahīntaanastamita prāṇadevatārūpeṇopaniṣatsu śrutatvenāharniśaṃ yāvallayaṃ vā'vicchede nodayamāpnuvatī gaṅgave prāṇāyāmakāle siddhaiḥ sevitā tvaṃ prāṇāpānasamānavyānabhedena pañcadhā vahasi prāṇasārūpyamāpannā satītyevaṃ vyaṣṭisamaṣṭividhārakatvena prāṇarūpatayā'tra ambāyāḥ stutiḥ |