Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 85 [Shakti’s grace causes Srishti and Sthiti of Jagat], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 85 [Śakti’s grace causes Sṛṣṭi and Sthiti of Jagat]

Sanskrit text, Unicode transliteration and English commentary of verse 85:

तद्द्वयोल्लसितमम्ब ! वर्तते यत्र नित्यमिह सामरस्यतः ।
सन्निकेतपदनित्यजृम्भितोल्लास एष तव मे पुरस्सरः ॥ ८५ ॥

taddvayollasitamamba ! vartate yatra nityamiha sāmarasyataḥ |
sanniketapadanityajṛmbhitollāsa eṣa tava me purassaraḥ || 85 ||

Comparative analysis of commentaries and excerpts in English:

[Śakti’s grace causes Sṛṣṭi and Sthiti of Jagat]

Nirniketanapada which is the abode where Śakti and Śiva are always in union. This is attained only by the grace of Śakti in the Nirvikalpakasamādhi state in the Sādhaka. There both are in the state of Bliss. From that state for the purpose of Jagat sṛṣṭi and Sthiti there is the spread of the divinity[1] in the form of the Prapañca. This unfoldment of Śakti in her state of Ānanda is wonderful.

Notes and Sanskrit references:

[1] Cf. [Kramaprakāśikā] p 53-[Cidgaganacandrikā]-85.

iha āgamaprasiddhe nirniketapade śivarūpaṃ śaktirūpaṃ ceti dvayamapi nityaṃ sāmarasyato vartate | tad nirniketaṃ padam | datacchakti dvayollāsavat tattu tavānukampāmātrasādhyanirvikalpa samādhimātra gamyam | eṣa pratyakṣaḥ | tava sanniketapadanityajrṛmbhitollāsastu san vidyamāno'dhiṣṭhānaṃ yasya padasya tat sanniketaṃ nirniketa rūpapadādhiṣṭānavat taduditatvāttadāśritamiti yāvat | yatpadaṃ tasmin jagatsargasthityupalakṣite pade nityaṃ jṛmbhitaḥ pravṛddha ullāso vikāsaḥ, prapañcarūpeṇa mama puraḥ sthitaḥ |

Like what you read? Consider supporting this website: