Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 74 [Shakti Prabhava], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 74 [Śakti Prabhāva]

Sanskrit text, Unicode transliteration and English commentary of verse 74:

मङ्गले त्वमसि वाक्चतुष्टये या परा स्फुरति मूर्तिमण्डले ।
सा प्रकाश-सुख-वृन्दचक्रगा नादबिन्दुलिपिमूर्तिरिज्यसे ॥ ७४ ॥

maṅgale tvamasi vākcatuṣṭaye yā parā sphurati mūrtimaṇḍale |
sā prakāśa-sukha-vṛndacakragā nādabindulipimūrtirijyase || 74 ||

Comparative analysis of commentaries and excerpts in English:

[Śakti Prabhāva]

Siddhā further continues that the auspicious Devī shines, in the body of Vāk, as—

  1. Parā,
  2. Paśyantī,
  3. Madhyamā and
  4. Vaikharī;

In the body of human creation as masculine:—

  1. Śaśa,
  2. hariṇa,
  3. Vṛṣa and
  4. Aśva;

As feminine:—

  1. Śaṅkhinī,
  2. Cittinī,
  3. Hastinī and
  4. Padminī;

In the three wheels or subtle bodies as

  1. Prakāśa [prakāśacakra],
  2. Ānanda [ānandacakra] and
  3. Mūrti [mūrticakra];

In the symbolic body as—

  1. Sound,
  2. Sense and
  3. Word.

Thus Siddha worshipped Devī through the above states or forms.[1]

(Thus ends the Second Vimarśa).

Prakāśa-Ānanda-Vṛndacakras

The auspicious Śakti (Maṅgala), Parāvāc, shines as Parā, Paśyantī, Madhyamā and Vaikharī in Śaktimūrti maṇḍala. She remaining in Prākāsa [Prakāśa?], Ānanda and Vṛndacakras[2] shines in the form of Nāda, Bindu and Lipi (Bīja) respectively. Former two levels are contemplated through meditation. She shines in the Vṛndacakra in the Lipi (Bīja) form as Vaikharī. and in this form she is worshiped externally with Mudras, Yantras and idols.

Notes and Sanskrit references:

[1] [Divyacakorikā] p 143-[Cidgaganacandrikā] 74 end of II Vimarsa.—

vaidikakratvarthavāgarthamūrtau padminyādihastinīparyantakāmaśāstroktatāṃtrika traivargikapuruṣārthamūrtau ca pramāṇapadamūrtyaṣṭakarūpāyāṃ mūrtaprṛkatau ca vaidika tāntrikajñānakriyā dūtīyāgayogasāmarasyamukhena dhāmasaṃvidvarṇakramairvakṣaya māṇaprakāśānandamūrtimayabṛndacakrātmanā nādabindulipimūrtikalā cāturvidhyena cejyāyogyatāṃ varṇayan vimarśamupasaṃharati.

[2] Cf. [Mahānayaprakāśa] VII Udaya prusta 84 parā.—

parapaśyantīmadhyamāvaikharīrūpe vākcatuṣṭaye śaktimūrtimaṇḍalarūpe yā maṅgalā śaktirūpā pradhānībhūtā parāvāk sphurati, sā prakāśacakragā satī nādamūrtiḥ, paśyantīrūpā | sukhamānandeti paryāye ānandacakragā ca bindumūrtiḥ madhyamākhyā | nādabindumūrtayaḥ manasā dhyānena sādhaikarijyate | vṛndacakragā ca lipimūrtiḥ vaikharīrūpā yantrabījarūpā bāhyopacāraiḥpūjyate |

Cf. [Mahānayaprakāśa] IV Udaya prusta 78 [Kramaprakāśikā] p - 46-[Cidgaganacandrikā] 74.—

vāṅgamūlacakrasthā paśyaṃti nābhisaṃsthitā |Ibid pru 84 hṛdisthā madhyamā jñeyā vaikharī kaṇṭhadeśagā ||
 

Like what you read? Consider supporting this website: