Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 67 [Bhogya-vigraha], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 67 [Bhogya-vigraha]

Sanskrit text, Unicode transliteration and English commentary of verse 67:

यस्त्वधोवहननादलक्षणोऽपानसोम इह भोग्यविग्रहः ।
तस्य षोडशकलाः कृतास्त्वयाऽऽनन्दचक्रतनवो गुरुक्रमे ॥ ६७ ॥

yastvadhovahananādalakṣaṇo'pānasoma iha bhogyavigrahaḥ |
tasya ṣoḍaśakalāḥ kṛtāstvayā''nandacakratanavo gurukrame || 67 ||

Comparative analysis of commentaries and excerpts in English:

[Bhogya-vigraha]

The word or Śabda brought down through the Nāda or sound that has a downward flow or current, the Apāna soma, the form or body of enjoyment, Bhogya vigraha, has sixteen kalās, given or made by Śakti, whose body is the wheel of Ānanda, in the Guru Krama or order of preceptors.[1]

Nādā-lakṣaṇā—Moon (Apāna) with its sixteen digits is a source of Bliss

The form of Nādā with downward motion which is the Apānasoma is the form of enjoyment[2]. Vimarśa shines as Ānandacakra consisting of this moon with its Sixteen kalās. Fifteen are of the form of particle (Trutī) and Sixteenth is Śakti who is perpetual.[3]

Notes and Sanskrit references:

[1] Cf. [Divyacakorikā] p 128-[Cidgaganacandrikā] 67.—

agnīṣomamūrtikalābhyāṃ sāṃka dvādaśakalātmakacinmayaurdhvavāha bindulakṣaṇaṃ nādanavaka samaṣṭimayamukhyaprāṇasūryaṃ prakāśacakratvenopavarṇya adhovahananādalakṣaṇaṃ manomayāpāna somamaṇḍalaṃ tadbhogyavigrahatvena nirdiśan pūrvoktaṣoḍaśasvarāṇāṃ tadīyakalārūpatvavarṇanena tasyānanda cakrarūpatāṃ darśayati.

[2] Cf. [Kramaprakāśikā] P 42-[Cidgaganacandrikā]- 67.—

ūrdhvamāhamayabindulakṣaṇāt prāṇasūryādvilakṣaṇaḥ, meyasvarūpaḥ, adhovāhamayo yo nādastadrūpaḥ, apānaso. mastasyeha gurukrame ānandacakratanavo vimarśarūpāḥ |

[3] Cf. [Mahānayaprakāśa]-VI udaya

“vimarśaścāndraḥ prasara ānandacakram”

Cf. [Tantrāloka] III 185.—

saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ |

Cf. [Tantrāloka] III 186.—

candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam ||

Cf. [Tantrāloka] III 187.—

bhoktaiva bhogyabhāvena dvaividhyāt saṃvyavasthitaḥ |
ghaṭasya nahi bhogyatvaṃ svaṃ vapurmṛtagaṃ hi tat ||

Like what you read? Consider supporting this website: