Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 66 [Murti, Prakasha and Ananda Cakras], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 66 [Mūrti, Prakāśa and Ānanda Cakras]

Sanskrit text, Unicode transliteration and English commentary of verse 66:

ऊर्ध्ववाहमयबिन्दुलक्षणः प्राणसूर्य इह चिद्द्विषट्कलः ।
तत्कलाधरतनुर्गुरुक्रमे त्वं प्रकाशतनु सिद्धमण्डलम् ॥ ६६ ॥

ūrdhvavāhamayabindulakṣaṇaḥ prāṇasūrya iha ciddviṣaṭkalaḥ |
tatkalādharatanurgurukrame tvaṃ prakāśatanu siddhamaṇḍalam || 66 ||

Comparative analysis of commentaries and excerpts in English:

[Mūrti, Prakāśa and Ānanda Cakras]

Śakti is shining in the three cakras, wheels or states,—

  1. mūrticakra—of form (Mūrti),
  2. prakāśacakra—of brilliance or lustre (Prakāśa), and
  3. ānandacakra—of bliss (Ānanda);

Or in the three maṇḍalas

  1. Agni [agnimaṇḍala],
  2. Sūrya [sūryamaṇḍala] and
  3. Candra [candramaṇḍala].

She as the Candrakalā, moon-light, assumes a body constituted by the Agnikalā defined as Bindu, having kalās or rays shooting upwards and by the Sūryakalās, rays of the Sun, of Prāna Sūrya, twelve in number, according to the order of the Gurus, the preceptors. Śakti is the Guru as well as the Devata in the Siddhā state.[1]

Bindu lakṣaṇa

Kalās of Prāṇasūrya; Prāṇacandra and Siddaugham in Ūrdvāmnāya are detailed. Śakti in Bindu form (Aparābindu) with twelve digits (Refer shloka 36) moves upwards as Prāṇasūrya and illumines the Prāṇacandra. The Jīvās endowed with the Puryaṣṭaka (Dhīmanokṣa) are guided by Śakti herself acting as Guruparampara (the Siddaugha-Prakāsamātra vigraha) in the path of enlightenment[2]. The creation of varṇas causes activities in Jīvā and helps the Jīvā as his life force.[3]

Notes and Sanskrit references:

[1] [Divyacakorikā] p 124-[Cidgaganacandrikā] 66.—

manobuddhisahitajñānakarmendriyaṣaṭkayoḥ prākṛtāprākṛtasvaravarṇātmakavaidi kasāṃkhyayogaparā marśavartmanoḥ prasaraṇapratisaṃcaraṇasampradāyapravartaka paraughamahaughadivyasiddhamānava śiṣyaughākhyaguruṣaṭkamithunarūpatvenātmanaḥ kālīkālaparaśivamithunātmakatrayodaśa rasmirūpatayā ca vakṣayamāṇapañca vāhamahārthakramarūpavṛndacakrasya bījamupanyasya tameva bījaṃbrahmaṇaḥ prabhṛtisiddhapañcakam” iti pūrvamuktanādanavakasya jñānārṇavoktagurupuṣpa saṅkocakramopayogidvādaśāntamahābinduviśrāntyā dvādaśādityama yātmasampadvismṛtyākhya naṣṭasantatitvadoṣarāhityena vāgarthamaya śivasaṃsāravṛkṣamūlatayā nirūpayiṣyan tatra prāṇāpāna sūryacandrayorūrdhvādhovahanakramaviparyayeṇa vahnibindumayanādamūrticekrapi agranīṣoma kalāviparyayaṃ ca sūcayannagnīṣomanādamūrtimayaprakāśacakrasya siddhaughagurumaṇḍalātmatāṃ vivṛṇoti.

[2] Cf. [Kramaprakāśikā] p 41-[Cidgaganacandrikā]-66.—

82. rājasaṃjñakāsya puryaṣṭakeśvarasya jīvasya karmaṇi pravartako yo varṇotpatteḥ prāg bindurūpatāmāpannacidrūpadvādaśaśakalaḥ sūryātmā somātmā ca prāṇastadbhāvamāpannāpi tvamave jīvasya mamopakaroṣī |

[3] Cf. [Tantrāloka] IIIAhnika Sl131.—

yeṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate ||

Cf. Ibid shloka 132.—

kṣobhānandavaśāddīrghaviśrāntyā soma ucyate |
yattatparaṃ plutaṃ nāma somānandāt paraṃ sthitam ||

Cf. Ibid shloka 133.—

prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidaḥ |
atra prakāśamātraṃ yatsathite dhāmatrayesati ||

Cf. [Tantrāloka] III ahnica shloka 170.—

ūrdhverbinduraviḥprāṇaḥ

Cf. Siddhamaṇḍala as enlisted in Śrīvidyārṇavatantra I svasa-[Kramaprakāśikā] p 41-[Cidgaganacandrikā]-66.—

ādināthastataḥparam | anādināthaḥ parato'nāmayaśca tataḥparam | anantānandanāthaśca cidabhāsastathaiva ca | ete panaścaiva siddhaughāḥ ||

Like what you read? Consider supporting this website: