Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 48 [Siddhas and Shaktis], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 48 [Siddhās and Śaktis]

Sanskrit text, Unicode transliteration and English commentary of verse 48:

ब्रह्मणः प्रभृति सिद्धपञ्चकं भारतीप्रभृति शक्तिपञ्चकम् ।
उन्मनीं स्मरति यस्तवाकृतिं सिद्धवर्त्मनि जयत्यसौ जनः ॥ ४८ ॥

brahmaṇaḥ prabhṛti siddhapañcakaṃ bhāratīprabhṛti śaktipañcakam |
unmanīṃ smarati yastavākṛtiṃ siddhavartmani jayatyasau janaḥ || 48 ||

Comparative analysis of commentaries and excerpts in English:

[Siddhās and Śaktis]

He, who imagines or remembers the Siddhapañcaka and Śaktipañcaka, and also her unmanifested Nādasound form as Siddhās and Śaktis—becomes foremost among the Siddhās. He is free from Jīva Bhāva and is a liberated soul.[1]

Eleven forms of Parāśakti

The five Siddhas , starting with Brahma, and the five Śaktis starting with Bhārati and the Parāśakti (Unmanī) are the eleven forms. Any one who meditates upon these eleven forms of Parāśakti attains the status (sārūpya) of Siddhas and thus released from the bondage of saṃsāra[2]. The Supreme form of Parāśakti resides in Unmanī. But it is stated as preceptor’s face in Svacchandatantra.[3] In this state of Unmanī there is no remembrance of Kalā, Kalāścāra and Tattva[4]. This stage is also denoted as Saṅkhya with reference to Siddha Parva[5], one of the aspects of Kalana).

Notes and Sanskrit references:

[1] Cf. [Divyacakorikā] p 91-[Cidgaganacandrikā] 48.—

khecaryādisaktipañcakameva yauktikapāṃcabhautikavṛttipañcakātmanā parasparadharmidharmavivakṣābhedena saśaktikabhūtapaṃcaṃka brahmaviṣṇvādināmamātrabhinnapaṃcabrahmamukhātmaṃka tvadīyonmanīnādākṛti tvenaveditā kṛtārtha evetyāha.

[2] Cf. [Kramaprakāśikā] p 31-[Cidgaganacandrikā]-48.—

aikādaśakasya parāśaktisvarūpasya smaraṇena parā siddhiḥ samavāpyata iti |

[3] Cf. Patala 10. Svacchandatantra [Kramaprakāśikā] p 31-[Cidgaganacandrikā]-48.—

“sunivārṇaṃ paraṃ śuddhaṃ guruvaktraṃ taducyate iti (ślo.1277) |

[4] Cf. Patala 10. Svacchandatantra [Kramaprakāśikā] p 31-[Cidgaganacandrikā]-48.—

“na ca kālaḥ kalāścāro na tattvaṃ na ca devatā” iti (ślo. 1276)

[5] Cf. [Divyacakorikā] p 91- [Cidgaganacandrikā]-48.—

saṃkhyānaṃ kiṃca nityā raśmivṛnde'pi dvādaśāntabindau unmanī nādavṛttikaḥturīyavimarśavakṣayamāṇapārthivādyākāśāṃta mātṛkā vidyāpīṭhātmakaḥ |

Like what you read? Consider supporting this website: