Cidgaganacandrika (study)

by S. Mahalakshmi | 2017 | 83,507 words

Cidgaganacandrika 40-41 [Soma, Surya and Agni Mandalas], English comparative study extracted from the two available commentaries—the Divyacakorika and the Kramaprakashika. The Cidgagana-candrika is an important Tantric work belonging to the Krama system of Kashmir Shaivism. Written by Kalidasa (Shrivatsa) in 312 Sanskrit verses, it deals with the knowledge regarding both the Macrocosmic and Microcosmic phenomena

This book contains Sanskrit text which you should never take for granted as transcription mistakes are always possible. Always confer with the final source and/or manuscript.

Verse 40-41 [Soma, Sūrya and Agni Maṇḍalas]

Sanskrit text, Unicode transliteration and English commentary of verse 40-41:

षष्ठवर्जमहिमद्युतेः कलाः सर्गबिन्दुरहिताश्च ये शुभे ।
सर्व एव शशिनः कलाः शिवे योनयो विधृतबीजतत्स्वराः ॥ ४० ॥
बीजयोनिविधिभेदभेदिता मातृकासुकृतमातृलक्षणा ।
शक्तिरम्ब भवति क्रियामयी त्वत्तनुर्जयति पारमेश्वरी ॥ ४१ ॥

ṣaṣṭhavarjamahimadyuteḥ kalāḥ sargabindurahitāśca ye śubhe |
sarva eva śaśinaḥ kalāḥ śive yonayo vidhṛtabījatatsvarāḥ || 40 ||
bījayonividhibhedabheditā mātṛkāsukṛtamātṛlakṣaṇā |
śaktiramba bhavati kriyāmayī tvattanurjayati pārameśvarī || 41 ||

Comparative analysis of commentaries and excerpts in English:

Soma, Sūrya and Agni Maṇḍalas

[verse 40]

All the sixteen vowels from “a” to “am” are her rays, lustrous and brilliant. When they are analysed, the primary vowels “a”, “i”, “u”, shine as Sun, Moon and Fire. Sun has twelve Kalās or rays-vowels excluding the four Ṣaṇḍa svarās—“”, “”, “”, “”. Agni has ten excluding Bindu and Visarga also. Moon has sixteen, all the vowels. Thus these form her lustrous province or maṇḍalas.[1]

Śabda Śakti—Action oriented

[verse 41]

Ambā as a source power, remains as seed syllables (Bīja and Yoni) (both as vowels and consonants), measure the power of mantra inlaid in the Śabdas. The same Śabda Śakti becomes action oriented (Kriyā mayī); that is her body belonging to Parameśvara. The Siddhā hails victory to that action oriented body.[2]

Parameśvari is kinetic Śakti, the cause of varṇamatṛka

[verses 40-41]

All the vowels (svarās) in Sanskrit (“a” to “aḥ”) totaling sixteen are called the Soma (Moon’s) kalās. Except the four Ṣaṇḍa (“”, “”, “”, “”) svarās, the rest of the twelve svarās form the Sūryakalās . Leaving even the Bindu and Visarga in addition to Ṣaṇḍasvarās , the balance ten svarās become the Vahni (Agni) kalās. The primary vowels “a”, “i”, “u” respectively represent the Soma, Sūrya and Agni maṇḍalas which consist of these kalās. Śakti indulging in Sūkṣma Sṛṣṭi proceeds to create the varṇamatṛkas with the ten Agni kalās vowels as Bījas and Vyañjanas which are the bhūtayonis.[3]

Notes and Sanskrit references:

[1] Cf. [Divyacakorikā] p 80-[Cidgaganacandrikā] 40.—

anāhatāhatavāgarthanādasāmarasyaṃ vivicya tadīyamātṛkāsvarakhaṇḍasya pūrvatama ślokavarṇitamānameyamitinetṛlakṣaṇavāmatrayakalārūpatayā parasparayonibījardhemadvayatātpayarṇe svato rājanarañjanātmaka dharmadvayayogena ca svararūpatāṃ darśayati.

[2] Cf. [Divyacakorikā] p 82-[Cidgaganacandrikā] 41.—

svaravyañjanāparaparyāyabījayonisaṃjñābhedabheditā sarvāpi mātṛkāpaśupatinā vakṣayamāṇalakṣaṇapaśvanugraheṇa sampāditaṃ tvadīyakriyāmayaṃ pūrvoktaparamaiśvaryalakṣaṇaṃ guptibhāṣitajagadvijṛmbhaṇena vijṛmbhitaṃ pārameśvaraṃ śarīramevetyāha.

[3] Cf. [Tantrasāra], III Ahnika - (Quotes) [Kramaprakāśikā] p 26-[Cidgaganacandrikā]-40-41.—

37. “tadetadvarṇacatuṣṭayamubhayacchāyādhāritvānnapaṃsukam, ṛ ṝ lṛ ḹ iti” iti “atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmaṃka caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakamiti |”

hrasvā a i u ṛ lṛ e o ete śivamayāḥ puṃrūpāścetyatharḥ, dīrghā ā ī ū ṝ ḹ ai au ete śaktimayāḥ strīrūpāścetyarthaḥ”

“tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvad anuttare pravekṣayati, tāvadeva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste amiti | tatastatraiva anuttarasya visargo jāyate aḥ iti”

Like what you read? Consider supporting this website: