Chandogya Upanishad (english Translation)

by Swami Lokeswarananda | 165,421 words | ISBN-10: 8185843910 | ISBN-13: 9788185843919

This is the English translation of the Chandogya-upanishad, including a commentary based on Swami Lokeswarananda’s weekly discourses; incorporating extracts from Shankara’s bhasya. The Chandogya Upanishad is a major Hindu philosophical text incorporated in the Sama Veda, and dealing with meditation and Brahman. This edition includes the Sanskrit t...

Verse 7.7.2

स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.७.२ ॥
॥ इति सप्तमः खण्डः ॥

sa yo vijñānaṃ brahmetyupāste vijñānavato vai sa lokāñjñānavato'bhisidhyati yāvadvijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmetyupāste'sti bhagavo vijñānādbhūya iti vijñānādvāva bhūyo'stīti tanme bhagavānbravītviti || 7.7.2 ||
|| iti saptamaḥ khaṇḍaḥ ||

2. ‘One who worships vijñāna as Brahman attains the vijñānamaya and jñānamaya worlds. One who worships vijñāna as Brahman can do what he pleases within the limits of vijñāna.’ Nārada asked, ‘Sir, is there anything higher than vijñāna?’ ‘Of course there is something higher than vijñāna,’ replied Sanatkumāra. Nārada then said, ‘Sir, please explain that to me’.

Word-for-word explanation:

Saḥ yaḥ, he who; vijñānam brahma iti upāste, worships vijñāna [i.e., the practical application of knowledge] as Brahman; saḥ vai vijñānavataḥ jñānavataḥ lokān abhisidhyati, attains the vijñānamaya and jñānamaya worlds; yāvat vijñānasya gatam, as far as vijñāna goes; tatra, that far; asya yathā-kāmacāraḥ bhavati, as he wishes he can go; yaḥ vijñānam brahma iti upāste, he who worships vijñāna as Brahman; bhagavaḥ, sir; vijñānāt bhūyaḥ asti iti, is there anything higher than vijñāna; vijñānāt vāva bhūyaḥ asti iti, there is certainly something higher than vijñāna; bhagavān, sir; tat me bravītu iti, please explain it to me. Iti saptamaḥ khaṇḍaḥ, here ends the seventh section.

Commentary:

Like what you read? Consider supporting this website: