Chandogya Upanishad (english Translation)

by Swami Lokeswarananda | 165,421 words | ISBN-10: 8185843910 | ISBN-13: 9788185843919

This is the English translation of the Chandogya-upanishad, including a commentary based on Swami Lokeswarananda’s weekly discourses; incorporating extracts from Shankara’s bhasya. The Chandogya Upanishad is a major Hindu philosophical text incorporated in the Sama Veda, and dealing with meditation and Brahman. This edition includes the Sanskrit t...

Verse 2.13.1-2

उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २.१३.१ ॥
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद मिथुनी भवति मिथुनान्मिथुनात्प्रजायते सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २.१३.२ ॥
॥ इति त्रयोदशः खण्डः ॥

upamantrayate sa hiṃkāro jñapayate sa prastāvaḥ striyā saha śete sa udgīthaḥ prati strīṃ saha śete sa pratihāraḥ kālaṃ gacchati tannidhanaṃ pāraṃ gacchati tannidhanametadvāmadevyaṃ mithune protam || 2.13.1 ||
sa ya evametadvāmadevyaṃ mithune protaṃ veda mithunī bhavati mithunānmithunātprajāyate sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati mahānkīrtyā na kāṃcana pariharettadvratam || 2.13.2 ||
|| iti trayodaśaḥ khaṇḍaḥ ||

1-2.

Word-for-word explanation:

test, remove me.

Commentary:

There is no commentary available for this verse.

Like what you read? Consider supporting this website: