Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 3.9.27, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 27 of Antya-khanda chapter 9—“The Glories of Advaita”.

Bengali text, Devanagari and Unicode transliteration of verse 3.9.27:

যদি আসিবেন সন্ন্যাসীর গোষ্ঠী লৈযা কিছু না খাইব তবে, জানি আমি ইহা ॥ ২৭ ॥

यदि आसिबेन सन्न्यासीर गोष्ठी लैया किछु ना खाइब तबे, जानि आमि इहा ॥ २७ ॥

yadi āsibena sannyāsīra goṣṭhī laiyā kichu nā khāiba tabe, jāni āmi ihā || 27 ||

yadi asibena sannyasira gosthi laiya kichu na khaiba tabe, jani ami iha (27)

English translation:

(27) “If He comes along with the other sannyāsīs, I am certain He will not eat very much.

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

TEXT 28

apekṣita yata yata mahānta sannyāsī sabei prabhura saṅge bhikṣā karena āsi

“Generally all the sannyāsīs accompany the Lord every day to take their meals.

Like what you read? Consider supporting this website: