Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 3.8.56, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 56 of Antya-khanda chapter 8—“Mahaprabhu’s Water Sports in Narendra- sarovara”.

Bengali text, Devanagari and Unicode transliteration of verse 3.8.56-061:

সার্বভৌম, জগদানন্দ, কাশী-মিশ্র-বর দামোদর-স্বরূপ, শ্রী-পণ্ডিত-শঙ্কর কাশীশ্বর-পণ্ডিত, আচার্য-ভগবান্ শ্রী-প্রদ্যুম্ন-মিশ্র—প্রেম-ভক্তির প্রধান পাত্র শ্রী-পরামানন্দ, রায-রামানন্দ চৈতন্যের দ্বারপাল—সুকৃতি গোবিন্দ ব্রহ্মানন্দ-ভারতী, শ্রী-রূপ-সনাতন রঘুনাথ-বৈদ্য, শিবানন্দ, নারাযণ অদ্বৈতের জ্যেষ্ঠ-পুত্র-শ্রী-অচ্যুতানন্দ বাণীনাথ, শিখি-মাহাতি আদি ভক্ত-বৃন্দ অনন্ত চৈতন্য-ভৃত্য, কত জানি নাম কি ছোট, কি বড সবে করিলা পযান ॥ ৫৬-০৬১ ॥

सार्वभौम, जगदानन्द, काशी-मिश्र-वर दामोदर-स्वरूप, श्री-पण्डित-शङ्कर काशीश्वर-पण्डित, आचार्य-भगवान् श्री-प्रद्युम्न-मिश्र—प्रेम-भक्तिर प्रधान पात्र श्री-परामानन्द, राय-रामानन्द चैतन्येर द्वारपाल—सुकृति गोविन्द ब्रह्मानन्द-भारती, श्री-रूप-सनातन रघुनाथ-वैद्य, शिवानन्द, नारायण अद्वैतेर ज्येष्ठ-पुत्र-श्री-अच्युतानन्द वाणीनाथ, शिखि-माहाति आदि भक्त-वृन्द अनन्त चैतन्य-भृत्य, कत जानि नाम कि छोट, कि बड सबे करिला पयान ॥ ५६-०६१ ॥

sārvabhauma, jagadānanda, kāśī-miśra-vara dāmodara-svarūpa, śrī-paṇḍita-śaṅkara kāśīśvara-paṇḍita, ācārya-bhagavān śrī-pradyumna-miśra—prema-bhaktira pradhāna pātra śrī-parāmānanda, rāya-rāmānanda caitanyera dvārapāla—sukṛti govinda brahmānanda-bhāratī, śrī-rūpa-sanātana raghunātha-vaidya, śivānanda, nārāyaṇa advaitera jyeṣṭha-putra-śrī-acyutānanda vāṇīnātha, śikhi-māhāti ādi bhakta-vṛnda ananta caitanya-bhṛtya, kata jāni nāma ki choṭa, ki baḍa sabe karilā payāna || 56-061 ||

sarvabhauma, jagadananda, kasi-misra-vara damodara-svarupa, sri-pandita-sankara kasisvara-pandita, acarya-bhagavan sri-pradyumna-misra—prema-bhaktira pradhana patra sri-paramananda, raya-ramananda caitanyera dvarapala—sukrti govinda brahmananda-bharati, sri-rupa-sanatana raghunatha-vaidya, sivananda, narayana advaitera jyestha-putra-sri-acyutananda vaninatha, sikhi-mahati adi bhakta-vrnda ananta caitanya-bhrtya, kata jani nama ki chota, ki bada sabe karila payana (56-061)

English translation:

(56-061) Sārvabhauma Bhaṭṭācārya, Jagadānanda Paṇḍita, Kāśī Miśra, Svarūpa Dāmodara, ŚrīŚaṅkara Paṇḍita, Kāśīśvara Paṇḍita, Bhagavān Ācārya, Śrī Pradyumna Miśra, Paramānanda Purī, Rāmānanda Rāya, the Lord’s pious doorkeeper Govinda, Brahmānanda Bhāratī, Śrī Rūpa and Sanātana, Raghunātha Vaidya, Śivānanda, Nārāyaṇa, Śrī Acyutānanda the eldest son of Advaita, Vāṇīnātha, Śikhi Māhiti, and innumerable other topmost devotees, both prominent and obscure, whose names are unknown to me all forgot everything and joyfully went with the Lord to greet the devotees.

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

Śrī Acyutānanda was more advanced in devotional service to Viṣṇu than the other sons of Advaita. The other sons were not advanced in their devotional service.

Like what you read? Consider supporting this website: