Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 3.5.231, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 231 of Antya-khanda chapter 5—“The Pastimes of Nityananda”.

Bengali text, Devanagari and Unicode transliteration of verse 3.5.231-233:

রামদাস-গদাধর দাস মহাশয রঘুনাথ-বৈদ্য-ওঝা-ভক্তি-রস-ময কৃষ্ণদাস পণ্ডিত, পরমেশ্বরী দাস পুরন্দর-পণ্ডিতের পরম উল্লাস নিত্যানন্দ-স্বরূপের যত আপ্ত-গণ নিত্যানন্দ সঙ্গে সবে করিলা গমন ॥ ২৩১-২৩৩ ॥

रामदास-गदाधर दास महाशय रघुनाथ-वैद्य-ओझा-भक्ति-रस-मय कृष्णदास पण्डित, परमेश्वरी दास पुरन्दर-पण्डितेर परम उल्लास नित्यानन्द-स्वरूपेर यत आप्त-गण नित्यानन्द सङ्गे सबे करिला गमन ॥ २३१-२३३ ॥

rāmadāsa-gadādhara dāsa mahāśaya raghunātha-vaidya-ojhā-bhakti-rasa-maya kṛṣṇadāsa paṇḍita, parameśvarī dāsa purandara-paṇḍitera parama ullāsa nityānanda-svarūpera yata āpta-gaṇa nityānanda saṅge sabe karilā gamana || 231-233 ||

ramadasa-gadadhara dasa mahasaya raghunatha-vaidya-ojha-bhakti-rasa-maya krsnadasa pandita, paramesvari dasa purandara-panditera parama ullasa nityananda-svarupera yata apta-gana nityananda sange sabe karila gamana (231-233)

English translation:

(231-233) Nityānanda Svarūpa was accompanied by His intimate associates such as Rāmadāsa, Gadādhara dāsa Mahāśaya, Raghunātha Vaidya, who was filled with the mellows of devotional service, Kṛṣṇadāsa Paṇḍita, Parameśvarī dāsa, and the most jubilant Purandara Paṇḍita.

Like what you read? Consider supporting this website: