Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 3.5.36, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 36 of Antya-khanda chapter 5—“The Pastimes of Nityananda”.

Bengali text, Devanagari and Unicode transliteration of verse 3.5.36-037:

সঙ্কীর্তন-ভাগবত-পাঠ-ব্যবহারে বিদূষক-লীলায অশেষ প্রকারে জন্মাযেন প্রভুর সন্তোষ শ্রীনিবাস যাঙ্র গৃহে প্রভুর সর্বাদ্য পরকাশ ॥ ৩৬-০৩৭ ॥

सङ्कीर्तन-भागवत-पाठ-व्यवहारे विदूषक-लीलाय अशेष प्रकारे जन्मायेन प्रभुर सन्तोष श्रीनिवास याङ्र गृहे प्रभुर सर्वाद्य परकाश ॥ ३६-०३७ ॥

saṅkīrtana-bhāgavata-pāṭha-vyavahāre vidūṣaka-līlāya aśeṣa prakāre janmāyena prabhura santoṣa śrīnivāsa yāṅra gṛhe prabhura sarvādya parakāśa || 36-037 ||

sankirtana-bhagavata-patha-vyavahare vidusaka-lilaya asesa prakare janmayena prabhura santosa srinivasa yanra grhe prabhura sarvadya parakasa (36-037)

English translation:

(36-037) Śrīnivāsa pleased the Lord in various ways by performing saṅkīrtana, reciting Śrīmad Bhāgavatam, and displaying proper etiquette. It was in his house that the Lord first revealed Himself.

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

Śrīvāsa pleased Śrī Gaurasundara in various ways by performing saṅkīrtana, reciting Śrīmad Bhāgavatam, and displaying proper etiquette filled with great affection and love devoid of awe and veneration.

Like what you read? Consider supporting this website: