Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 3.2.330, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 330 of Antya-khanda chapter 2—“Description of the Lord’s Travel Through Bhuvaneshvara and Other Placesto Jagannatha Puri”.

Bengali text, Devanagari and Unicode transliteration of verse 3.2.330-333:

শেষে তার সম্বন্ধে সকল বারাণসী পোডাইযা সকল করিল ভস্ম-রাশি বারাণসী দাহ দেখি’ ক্রুদ্ধ মহেশ্বর পাশুপত-অস্ত্র এডিলেন ভযঙ্কর পাশুপত-অস্ত্র কি করিব চক্র-স্থানে চক্র-তেজ দেখি’ পলাইল সেই-ক্ষণে শেষে মহেশ্বর-প্রতি যাযেন ধাইযা চক্র-ভযে শঙ্কর যাযেন পলাইযা ॥ ৩৩০-৩৩৩ ॥

शेषे तार सम्बन्धे सकल वाराणसी पोडाइया सकल करिल भस्म-राशि वाराणसी दाह देखि’ क्रुद्ध महेश्वर पाशुपत-अस्त्र एडिलेन भयङ्कर पाशुपत-अस्त्र कि करिब चक्र-स्थाने चक्र-तेज देखि’ पलाइल सेइ-क्षणे शेषे महेश्वर-प्रति यायेन धाइया चक्र-भये शङ्कर यायेन पलाइया ॥ ३३०-३३३ ॥

śeṣe tāra sambandhe sakala vārāṇasī poḍāiyā sakala karila bhasma-rāśi vārāṇasī dāha dekhi’ kruddha maheśvara pāśupata-astra eḍilena bhayaṅkara pāśupata-astra ki kariba cakra-sthāne cakra-teja dekhi’ palāila sei-kṣaṇe śeṣe maheśvara-prati yāyena dhāiyā cakra-bhaye śaṅkara yāyena palāiyā || 330-333 ||

sese tara sambandhe sakala varanasi podaiya sakala karila bhasma-rasi varanasi daha dekhi’ kruddha mahesvara pasupata-astra edilena bhayankara pasupata-astra ki kariba cakra-sthane cakra-teja dekhi’ palaila sei-ksane sese mahesvara-prati yayena dhaiya cakra-bhaye sankara yayena palaiya (330-333)

English translation:

(330-333) Because of that king’s offense, the Sudarśana cakra eventually burnt the entire city of Vārāṇasī to ashes. When Maheśvara saw Vārāṇasī burn, he became so angry that he released his formidable Pāśupata weapon. But what will the Pāśupata weapon do before the Sudarśana cakra? It immediately fled away when it saw Sudarśana’s prowess.

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

Sudarśana eventually went after Maheśvara, who fled away in fear of the cakra.

In the Śrīmad Bhāgavatam (10.66.42) it is stated:

dagdhvā vārāṇasīṃ sarvāṃ viṣṇoś cakraṃ sudarśanam bhūyaḥ pārśvam upātiṣṭhat kṛṣṇasyākliṣṭa-karmaṇaḥ

“After burning down the entire city of Vārāṇasī, Lord Viṣṇu’s Sudarśana

cakra returned to the side of Śrī Kṛṣṇa, whose actions are effortless.”

Like what you read? Consider supporting this website: