Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 2.17.95, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 95 of Madhya-khanda chapter 17—“The Lord’s Wandering Throughout Navadvipa and Descriptions of the Devotees’ Glories”.

Bengali text, Devanagari and Unicode transliteration of verse 2.17.95:

সৃষ্টি-আদি করিতে ও দিযাছেন শক্তি শাস্তি করিলে ও কেহ না করে দ্বিরুক্তি ॥ ৯৫ ॥

सृष्टि-आदि करिते ओ दियाछेन शक्ति शास्ति करिले ओ केह ना करे द्विरुक्ति ॥ ९५ ॥

sṛṣṭi-ādi karite o diyāchena śakti śāsti karile o keha nā kare dvirukti || 95 ||

srsti-adi karite o diyachena sakti sasti karile o keha na kare dvirukti (95)

English translation:

(95) “He gives the power to create, so if He awards punishment, no one can protest.

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

In the Śrīmad Bhāgavatam (2.6.32) it is stated:

sṛjāmi tan-niyukto ‘haṃ haro harati tad-vaśaḥ

“By His will, I create and Lord Śiva destroys.” In the Viṣṇu Purāṇa

(4.1.84) Lord Brahmā speaks as follows:

yasya prasādād aham acyutasya bhūtaḥ prajā sṛṣṭi karo ‘ntakārī

krodhāc ca rudraḥ sthiti hetu bhūto yasmāc ca madhye puruṣaḥ parasmāt

“By the mercy of that infallible Lord, I create the material universe, Rudra, who appeared from the Lord’s anger, annihilates the entire

creation, and Viṣṇu maintains.” In the Mahopaniṣad it is stated: sa brahmaṇā sṛjati, sa rudreṇa vilāpayati—“The Supreme Lord creates progeny through Brahmā and annihilates them through Rudra.” In the Vāmana Purāṇa it is stated:

matsyādi rūpī poṣayati nṛsiṃho rudra saṃsthitaḥ vilāpayed viriñci-stha sṛjyate viṣṇur avyayaḥ

“The inexhaustible Lord Viṣṇu maintains through His various forms like Matsya, annihilates through Nṛsiṃha and Rudra, and creates through Brahmā.”

Like what you read? Consider supporting this website: