Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 2.14.21, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 21 of Madhya-khanda chapter 14—“Yamaraja’s Sankirtana”.

Bengali text, Devanagari and Unicode transliteration of verse 2.14.21:

স্বভাব বৈষ্ণব যম—মূর্তিমন্ত ধর্ম ভাগবত-ধর্মের জানযে সব মর্ম ॥ ২১ ॥

स्वभाव वैष्णव यम—मूर्तिमन्त धर्म भागवत-धर्मेर जानये सब मर्म ॥ २१ ॥

svabhāva vaiṣṇava yama—mūrtimanta dharma bhāgavata-dharmera jānaye saba marma || 21 ||

svabhava vaisnava yama—murtimanta dharma bhagavata-dharmera janaye saba marma (21)

English translation:

(21) Yamarāja was by nature a Vaiṣṇava and the personification of religious principles. He knows the confidential purports of bhāgavata- dharma.

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

As one of the twelve mahājanas, Yamarāja knows the religious principles known as bhāgavata-dharma. In the Śrīmad Bhāgavatam (6.3.20-21) it is stated:

svayambhūr nāradaḥ śambhuḥ kumāraḥ kapilo manuḥ prahlādo janako bhīṣmo balir vaiyāsakir vayam

dvādaśaite vijānīmo dharmaṃ bhāgavataṃ bhaṭāḥ guhyaṃ viśuddhaṃ durbodhaṃ

yaṃ jñātvāmṛtam aśnute

“My dear servants, Lord Brahmā, Bhagavān Nārada, Lord Śiva, the four Kumāras, Lord Kapila [the son of Devahūti], Svāyambhuva Manu, Prahlāda Mahārāja, Janaka Mahārāja, Grandfather Bhīṣma, Bali Mahārāja, Śukadeva Gosvāmī and I myself—we twelve know the real religious principles.”

Like what you read? Consider supporting this website: