Chaitanya Bhagavata
by Bhumipati Dāsa | 2008 | 1,349,850 words
The Chaitanya Bhagavata 2.13.336, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 336 of Madhya-khanda chapter 13—“The Deliverance of Jagai and Madhai”.
Verse 2.13.336-339
Bengali text, Devanagari and Unicode transliteration of verse 2.13.336-339:
শ্রীগর্ভ, শ্রী-সদাশিব, মুরারি, শ্রীমান্ পুরুষোত্তম, মুকুন্দ, সঞ্জয, বুদ্ধিমন্ত-খান্ বিদ্যানিধি, গঙ্গাদাস, জগদীশ নাম গোপীনাথ, হরিদাস, গরুড, শ্রীরাম গোবিন্দ, শ্রীধর, কৃষ্ণানন্দ, কাশীশ্বর জগদানন্দ, গোবিন্দানন্দ, শ্রী-শুক্লাম্বর অনন্ত চৈতন্য-ভৃত্য—কত জানি নাম বেদব্যাস হৈতে ব্যক্ত হৈব পুরাণ ॥ ৩৩৬-৩৩৯ ॥
श्रीगर्भ, श्री-सदाशिव, मुरारि, श्रीमान् पुरुषोत्तम, मुकुन्द, सञ्जय, बुद्धिमन्त-खान् विद्यानिधि, गङ्गादास, जगदीश नाम गोपीनाथ, हरिदास, गरुड, श्रीराम गोविन्द, श्रीधर, कृष्णानन्द, काशीश्वर जगदानन्द, गोविन्दानन्द, श्री-शुक्लाम्बर अनन्त चैतन्य-भृत्य—कत जानि नाम वेदव्यास हैते व्यक्त हैब पुराण ॥ ३३६-३३९ ॥
śrīgarbha, śrī-sadāśiva, murāri, śrīmān puruṣottama, mukunda, sañjaya, buddhimanta-khān vidyānidhi, gaṅgādāsa, jagadīśa nāma gopīnātha, haridāsa, garuḍa, śrīrāma govinda, śrīdhara, kṛṣṇānanda, kāśīśvara jagadānanda, govindānanda, śrī-śuklāmbara ananta caitanya-bhṛtya—kata jāni nāma vedavyāsa haite vyakta haiba purāṇa || 336-339 ||
srigarbha, sri-sadasiva, murari, sriman purusottama, mukunda, sanjaya, buddhimanta-khan vidyanidhi, gangadasa, jagadisa nama gopinatha, haridasa, garuda, srirama govinda, sridhara, krsnananda, kasisvara jagadananda, govindananda, sri-suklambara ananta caitanya-bhrtya—kata jani nama vedavyasa haite vyakta haiba purana (336-339)
English translation:
(336-339) Among the innumerable servants of Lord Caitanya present there were Śrīgarbha, Śrī Sadāśiva, Murāri Gupta, Śrīmān, Puruṣottama, Mukunda, Sañjaya, Buddhimanta Khān, Puṇḍarīka Vidyānidhi, Gaṅgādāsa, Jagadīśa, Gopīnātha, Haridāsa, Garuḍa, Śrīrāma, Govinda, Śrīdhara, Kṛṣṇānanda, Kāśīśvara, Jagadānanda, Govindānanda, and ŚrīŚuklāmbara. Many others whose names I do not know will in the future be revealed in the Purāṇas by Vedavyāsa.
Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:
The number of Śrī Caitanyadeva’s servants is innumerable. Śrī Kṛṣṇa Dvaipāyana-vyāsadeva will record the names of Lord Caitanya’s servants in traditional literatures like the Purāṇas.