Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 2.6.1, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 1 of Madhya-khanda chapter 6—“The Lord’s Meeting with Advaita Acarya”.

Bengali text, Devanagari and Unicode transliteration of verse 2.6.1:

জযতি জযতি দেবঃ কৃষ্ণ-চৈতন্য-চন্দ্রো জযতি জযতি কীর্তিস্ তস্য নিত্যা পবিত্রা জযতি জযতি ভৃত্যাস্ তস্য বিশ্বেশ-মূর্তের্ জযতি জযতি ভৃত্যস্ তস্য সর্ব-প্রিযাণাম্ ॥ ১ ॥

जयति जयति देवः कृष्ण-चैतन्य-चन्द्रो जयति जयति कीर्तिस् तस्य नित्या पवित्रा जयति जयति भृत्यास् तस्य विश्वेश-मूर्तेर् जयति जयति भृत्यस् तस्य सर्व-प्रियाणाम् ॥ १ ॥

jayati jayati devaḥ kṛṣṇa-caitanya-candro jayati jayati kīrtis tasya nityā pavitrā jayati jayati bhṛtyās tasya viśveśa-mūrter jayati jayati bhṛtyas tasya sarva-priyāṇām || 1 ||

jayati jayati devah krsna-caitanya-candro jayati jayati kirtis tasya nitya pavitra jayati jayati bhrtyas tasya visvesa-murter jayati jayati bhrtyas tasya sarva-priyanam (1)

English translation:

(1) All glories to Śrī Kṛṣṇa Caitanyacandra, who is the fully independent

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

Supreme Personality of Godhead and the abode of transcendental pastimes! All glories to His eternally pure activities! Śrī Gaurasundara is the controller of all other controllers, the Lord of the universe, and the embodiment of transcendental knowledge. All glories to His devotees, and all glories to the dancing of His beloved associates!

See Ādi-khaṇḍa, Chapter One, verse 5.

Like what you read? Consider supporting this website: