Chaitanya Bhagavata

by Bhumipati Dāsa | 2008 | 1,349,850 words

The Chaitanya Bhagavata 2.3.108, English translation, including a commentary (Gaudiya-bhasya). This text is similair to the Caitanya-caritamrita and narrates the pastimes of Lord Caitanya, proclaimed to be the direct incarnation of Krishna (as Bhagavan) This is verse 108 of Madhya-khanda chapter 3—“The Lord Manifests His Varaha Form in the House of Murari and Meets with Nityananda”.

Bengali text, Devanagari and Unicode transliteration of verse 2.3.108-114:

গযা, কাশী, প্রযাগ, মথুরা, দ্বারাবতীনর-নারাযণাশ্রম গেলা মহামতি বৌদ্ধালয গিযা গেলা ব্যাসের আলয রঙ্গনাথ, সেতুবন্ধ, গেলেন মলয তবে অনন্তের পুর গেলা মহাশয ভ্রমেণ নির্জন-বনে পরম-নির্ভয গোমতী, গণ্ডকী গেলা সরযূ, কাবেরীঅযোধ্যা, দণ্ডকারণ্যে বুলেন বিহরি’ ত্রিমল্ল, ব্যেঙ্কটনাথ, সপ্ত-গোদাবরীমহেশের স্থান গেলা কন্যকা-নগরী রেবা, মাহিষ্মতী, মল্ল-তীর্থ, হরিদ্বার যঙ্হি পূর্বে অবতার হৈল গঙ্গার এই-মত যত তীর্থ নিত্যানন্দ-রায সকল দেখিযা পুনঃআইলা মথুরায ॥ ১০৮-১১৪ ॥

गया, काशी, प्रयाग, मथुरा, द्वारावतीनर-नारायणाश्रम गेला महामति बौद्धालय गिया गेला व्यासेर आलय रङ्गनाथ, सेतुबन्ध, गेलेन मलय तबे अनन्तेर पुर गेला महाशय भ्रमेण निर्जन-वने परम-निर्भय गोमती, गण्डकी गेला सरयू, कावेरीअयोध्या, दण्डकारण्ये बुलेन विहरि’ त्रिमल्ल, व्येङ्कटनाथ, सप्त-गोदावरीमहेशेर स्थान गेला कन्यका-नगरी रेवा, माहिष्मती, मल्ल-तीर्थ, हरिद्वार यङ्हि पूर्वे अवतार हैल गङ्गार एइ-मत यत तीर्थ नित्यानन्द-राय सकल देखिया पुनःआइला मथुराय ॥ १०८-११४ ॥

gayā, kāśī, prayāga, mathurā, dvārāvatīnara-nārāyaṇāśrama gelā mahāmati bauddhālaya giyā gelā vyāsera ālaya raṅganātha, setubandha, gelena malaya tabe anantera pura gelā mahāśaya bhrameṇa nirjana-vane parama-nirbhaya gomatī, gaṇḍakī gelā sarayū, kāverīayodhyā, daṇḍakāraṇye bulena vihari’ trimalla, vyeṅkaṭanātha, sapta-godāvarīmaheśera sthāna gelā kanyakā-nagarī revā, māhiṣmatī, malla-tīrtha, haridvāra yaṅhi pūrve avatāra haila gaṅgāra ei-mata yata tīrtha nityānanda-rāya sakala dekhiyā punaḥāilā mathurāya || 108-114 ||

gaya, kasi, prayaga, mathura, dvaravatinara-narayanasrama gela mahamati bauddhalaya giya gela vyasera alaya ranganatha, setubandha, gelena malaya tabe anantera pura gela mahasaya bhramena nirjana-vane parama-nirbhaya gomati, gandaki gela sarayu, kaveriayodhya, dandakaranye bulena vihari’ trimalla, vyenkatanatha, sapta-godavarimahesera sthana gela kanyaka-nagari reva, mahismati, malla-tirtha, haridvara yanhi purve avatara haila gangara ei-mata yata tirtha nityananda-raya sakala dekhiya punahaila mathuraya (108-114)

English translation:

(108-114) The most magnanimous Nityānanda visited Gayā, Kāśī, Prayāga,

Commentary: Gauḍīya-bhāṣya by Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura:

Mathurā, Dvārakā, and the āśrama of Nara-Nārāyaṇa. He went to the place of the Buddhists and the residence of Vyāsa. He visited Raṅganātha, Setubandha, and the Malaya Hills. He then went to Anantapura and fearlessly traveled through uninhabited forests. He visited the Gomatī, Gaṇḍakī, Saryū, and Kāverī Rivers. He also went to Ayodhyā and then wandered through the forest of Daṇḍakāraṇya.

He went to Trimalla, Vyeṅkaṭanātha, Sapta-Godāvarī, the abode of Lord Śiva, and Kanyā-kumārī. Lord Nityānanda visited the Revā River, Māhiṣmatī, Malla-Tīrtha, and Haridvāra, where the Ganges descended in ancient times. In this way, after traveling to all the holy places, Lord Nityānanda returned to Mathurā.

See the description of Lord Nityānanda’s pilgrimage in the Ādi-khaṇḍa, Chapter Nine.

The word bauddhālaya refers to Kapila-vāstu, Buddha-gayā, Sāranātha, and Kāśī.

Like what you read? Consider supporting this website: