Brihat-samhita [sanskrit]

26,560 words

The Sanskrit text of the Brihat-samhita from the 6th-century authored by Varaha Mihira in present-day Ujjain, India. It primarily deals with astrology and astronomy but is presented as an encyclopedia of knowledge.

Chapter 5 - rāhucārādhyāyaḥ [rāhucāra-adhyāya]

[English text for this chapter is available]

amṛtāsvādaviśeṣāccchinnamapi śiraḥ kilāsurasyedam |
prāṇairaparityaktaṃ grahatāṃ yātaṃ vadantyeke || 1 ||
[Analyze grammar]

indvarkamaṇḍalākṛtirasitatvātkila na dṛśyate gagane |
anyatra parvakālādvarapradānātkamalayoneḥ || 2 ||
[Analyze grammar]

mukhapucchavibhaktāṅgaṃ bhujaṅgamākāramupadiśantyanye |
kathayantyamūrtamapare tamomayaṃ saiṃhikeyākhyākhyam || 3 ||
[Analyze grammar]

yadi mūrto bhavicārī śiro'tha vā bhavati maṇḍalī rāhuḥ |
bhagaṇārdhenāntaritau gṛhṇāti kathaṃ niyatacāraḥ || 4 ||
[antarito]
[Analyze grammar]

aniyatacāraḥ khalu cedupalabdhiḥ saṃkhyayā kathaṃ tasya |
pucchānanābhidhāno'ntareṇa kasmānna gṛhṇāti || 5 ||
[Analyze grammar]

atha tu bhujagendrarūpaḥ pucchena mukhena vā sa gṛhṇāti |
mukhapucchāntarasaṃsthaṃ sthagayati kasmānna bhagaṇārdham || 6 ||
[Analyze grammar]

rāhudvayaṃ yadi syādgraste'stamite'tha vodite candre |
tatsamagatinānyena grastaḥ sūryo'pi dṛśyate || 7 ||
[Analyze grammar]

bhūcchāyāṃ svagrahaṇe bhāskaramarkagrahe praviśatīnduḥ |
pragrahaṇamataḥ paścānnendorbhānośca pūrvārdhāt || 8 ||
[Analyze grammar]

vṛkṣasya svacchāyā yathaikapārśve bhavati dīrghacayā |
niśi niśi tadvadbhūmerāvaraṇavaśāddineśasya || 9 ||
[ekapārśvena | dīrghā ca]
[Analyze grammar]

sūryātsaptamarāśau yadi codagdakṣiṇena nātigataḥ |
candraḥ pūrvābhimukhaśchāyāmaurvīm tadā viśati || 10 ||
[Analyze grammar]

candro'dhaḥsthaḥ sthagayati ravimambudavatsamāgataḥ paścāt |
pratideśamataścitraṃ dṛṣṭivaśādbhāskaragrahaṇam || 11 ||
[Analyze grammar]

āvaraṇaṃ mahadindoḥ kuṇṭhaviṣāṇastato'rdhasaṃcchannaḥ |
svalpam raveryato'tastīkṣṇaviṣāṇo ravirbhavati || 12 ||
[Analyze grammar]

evamuparāgakāraṇamuktamidaṃ divyadṛgbhirācāryaiḥ |
rāhurakāraṇamasminnityuktaḥ śāstrasadbhāvaḥ || 13 ||
[Analyze grammar]

yo'sāvasuro rāhustasya varo brahmaṇāyamājñaptaḥ |
āpyāyanamuparāge dattahutāṃśena te bhavitā || 14 ||
[Analyze grammar]

tasmin kāle sānnidhyamasya tenopacaryate rāhuḥ |
yāmyottarā śaśigatirgaṇite'pyupacaryate tena || 15 ||
[Analyze grammar]

na kathaṃ cidapi nimittairgrahaṇaṃ vijñāyate nimittāni |
anyasminnapi kāle bhavantyathotpātarūpāṇi || 16 ||
[Analyze grammar]

pañcagrahasaṃyogānna kila grahaṇasya sambhavo bhavati |
tailaṃ ca jale'ṣṭamyāṃ na vicintyamidaṃ vipaścidbhiḥ || 17 ||
[Analyze grammar]

avanatyārke grāso digjñeyā valanayāvanatyā ca |
tithyavasānādvelā karaṇe kathitāni tāni mayā || 18 ||
[Analyze grammar]

ṣaṇmāsottaravṛddhyā parveśāḥ sapta devatāḥ kramaśaḥ |
brahmaśaśīndrakuberā varuṇāgniyamāśca vijñeyāḥ || 19 ||
[Analyze grammar]

brāhme dvijapaśuvṛddhiḥ kṣemārogyāṇi sasyasampacca |
tadvatsaumye tasminpīḍā viduṣāmavṛṣṭiśca || 20 ||
[vṛddhikṣemārogyāṇi]
[Analyze grammar]

aindre bhūpavirodhaḥ śāradasasyakṣayo na ca kṣemam |
kaubere'rthapatīnāmarthavināśaḥ subhikṣaṃ ca || 21 ||
[Analyze grammar]

vāruṇamavanīśāśubhamanyeṣāṃ kṣemasasyavṛddhikaram |
āgneyaṃ mitrākhyaṃ sasyārogyābhayāmbukaram || 22 ||
[Analyze grammar]

yāmyaṃ karotyavṛṣṭiṃ durbhikṣaṃ saṃkṣayaṃ ca sasyānām |
yadataḥ paraṃ tadaśubhaṃ kṣutmārāvṛṣṭidaṃ parva || 23 ||
[Analyze grammar]

velāhīne parvaṇi garbhavipattiśca śastrakopaśca |
ativele kusumaphalakṣayo bhayaṃ sasyanāśaśca || 24 ||
[Analyze grammar]

hīnātiriktakāle phalamuktaṃ pūrvaśāstradṛṣṭatvāt |
sphuṭagaṇitavidaḥ kālaḥ kathañcidapi nānyathā bhavati || 25 ||
[Analyze grammar]

yadyekasminmāse grahaṇaṃ ravisomayostadā kṣitipāḥ |
svabalakṣobhaiḥ saṃkṣayamāyāntyatiśastrakopaśca || 26 ||
[Analyze grammar]

grastāv uditāstamitau śāradadhānyāvanīśvarakṣayadau |
sarvagrastau durbhikṣamarakadau pāpasandṛṣṭau || 27 ||
[Analyze grammar]

ardhoditoparakto naikṛtikān hanti sarvayajñāṃśca |
agnyupajīviguṇādhikaviprāśramiṇo yuge'bhyuditaḥ || 28 ||
[ayugābhyuditaḥ]
[Analyze grammar]

karṣakapākhaṇḍivaṇikkṣatriyabalanāyakāndvitīyāṃśe |
kārukaśūdramlecchān khatṛtīyāmśe samantrijanān || 29 ||
[pāṣaṇḍi | dvitīye'ṃśe]
[Analyze grammar]

madhyāhne narapatimadhyadeśahā śobhanaśca dhānyārghaḥ |
tṛṇabhugamātyāntaḥpuravaiśyaghnaḥ pañcame khāṃśe || 30 ||
[Analyze grammar]

strīśūdrān ṣaṣṭhe'ṃśe dasyupratyantahāstamayakāle |
yasmin khāṃśe mokṣastatproktānāṃ śivaṃ bhavati || 31 ||
[Analyze grammar]

dvijanṛpatīnudagayane viṭśūdrāndakṣiṇāyane hanti |
rāhurudagādidṛṣṭaḥ pradakṣiṇaṃ hanti viprādīn || 32 ||
[Analyze grammar]

mlecchānvidiksthito yāyinaśca hanyāddhutāśasaktāṃśca |
salilacaradantighātī yāmyenodaggavāmaśubhaḥ || 33 ||
[Analyze grammar]

pūrveṇa salilapūrṇāṃ karoti vasudhāṃ samāgato daityaḥ |
paścātkarṣakasevakabījavināśāya nirdiṣṭaḥ || 34 ||
[Analyze grammar]

pāñcālakaliṅgaśūrasenāḥ kāmbojoḍrakirātaśastravārttāḥ |
jīvanti ca ye hutāśavṛttyā te pīḍāmupayānti meṣasaṃsthe || 35 ||
[Analyze grammar]

gopāḥ paśavo'tha gomino manujā ye ca mahattvamāgatāḥ |
pīḍāmupayānti bhāskare graste śītakare'tha vā vṛṣe || 36 ||
[Analyze grammar]

mithune pravarāṅganā nṛpā nṛpamātrā balinaḥ kalāvidaḥ |
yamunātaṭajāḥ sabāhlikā matsyāḥ suhmajanaiḥ samanvitāḥ || 37 ||
[Analyze grammar]

ābhīrāñśabarān sapahlavānmallānmatsyakurūñchakānapi |
pāñcālānvikalāṃśca pīḍayatyannaṃ cāpi nihanti karkaṭe || 38 ||
[Analyze grammar]

siṃhe pulindagaṇamekalasattvayuktān rājopamānnarapatīnvanagocarāṃśca |
ṣaṣṭhe tu sasyakavilekhakageyasaktān hantyaśmakatripuraśāliyutāṃśca deśān || 39 ||
[Analyze grammar]

tulādhare'vantyaparāntyasādhūnvaṇigdaśārṇānmarukacchapāṃśca |
alinyathodumbaramadracolāndrumān sayaudheyaviṣāyudhīyān || 40 ||
[bharukacchapāṃś]
[Analyze grammar]

dhanvinyamātyavaravājividehamallānpāñcālavaidyavaṇijo viṣamāyudhajñān |
hanyānmṛge tu jhaṣamantrikulāni nīcānmantrauṣadhīṣu kuśalān sthavirāyudhīyān || 41 ||
[Analyze grammar]

kumbhe'ntargirijān sapaścimajanānbhārodvahāṃstaskarānābhīrāndaradāryasiṃhapurakān hanyāttathā barbarān |
mīne sāgarakūlasāgarajaladravyāṇi vanyān janānprājñānvāryupajīvinaśca bhaphalaṃ kūrmopadeśādvadet || 42 ||
[mānyān]
[Analyze grammar]

savyāpasavyalehagrasananirodhāvamardanārohāḥ |
āghrātaṃ madhyatamastamo'ntya iti te daśa grāsāḥ || 43 ||
[Analyze grammar]

savyagate tamasi jagajjalaplutaṃ bhavati muditamabhayaṃ ca |
apasavye narapatitaskarāvamardaiḥ prajānāśaḥ || 44 ||
[Analyze grammar]

jihvopaleḍhi paritastimiranudo maṇḍalaṃ yadi sa lehaḥ |
pramuditasamastabhūtā prabhūtatoyā ca tatra mahī || 45 ||
[jihvevaleḍhi]
[Analyze grammar]

grasanamiti yadā tryaṃśaḥ pādo vā gṛhyate'tha vāpyardham |
sphītanṛpavittahāniḥ pīḍā ca sphītadeśānām || 46 ||
[Analyze grammar]

paryanteṣu gṛhītvā madhye piṇḍīkṛtaṃ tamastiṣṭhet |
sa nirodho vijñeyaḥ pramodakṛtsarvabhūtānām || 47 ||
[Analyze grammar]

avamardanamiti niḥśeṣameva sañchādya yadi ciraṃ tiṣṭhet |
hanyātpradhānabhūpānpradhānadeśāṃśca timiramayaḥ || 48 ||
[pradhānadeśānpradhānabhūpāṃś]
[Analyze grammar]

vṛtte grahe yadi tamastatkṣaṇamāvṛtya dṛśyate bhūyaḥ |
ārohaṇamityanyonyamardanairbhayakaraṃ rājñām || 49 ||
[Analyze grammar]

darpaṇa ivaikadeśe sabāṣpaniḥśvāsamārutopahataḥ |
dṛśyetāghrātaṃ tatsuvṛṣṭivṛddhyāvahaṃ jagataḥ || 50 ||
[savāṣpa]
[Analyze grammar]

madhye tamaḥ praviṣṭaṃ vitamaskaṃ maṇḍalaṃ ca yadi paritaḥ |
tanmadhyadeśanāśaṃ karoti kukṣyāmayabhayaṃ ca || 51 ||
[Analyze grammar]

paryanteṣvatibahulaṃ svalpaṃ madhye tamastamontyākhye |
sasyānāmītibhayaṃ bhayamasmiṃstaskarāṇāṃ ca || 52 ||
[Analyze grammar]

śvete kṣemasubhikṣaṃ brāhmaṇapīḍāṃ ca nirdiśed rāhau |
agnibhayamanalavarṇe pīḍā ca hutāśavṛttīnām || 53 ||
[Analyze grammar]

harite rogolbaṇatā sasyānāmītibhiśca vidhvaṃsaḥ |
kapile śīghragasattvamlecchadhvaṃso'tha durbhikṣam || 54 ||
[ulvaṇatā]
[Analyze grammar]

aruṇakiraṇānurūpe durbhikṣāvṛṣṭayo vihagapīḍā |
ādhūmre kṣemasubhikṣamādiśetmandavṛṣṭiṃ ca || 55 ||
[Analyze grammar]

kāpotāruṇakapilaśyāvābhe kṣudbhayaṃ vinirdeśyam |
kāpotaḥ śūdrāṇāṃ vyādhikaraḥ kṛṣṇavarṇaśca || 56 ||
[Analyze grammar]

vimalakamaṇipītābho vaiśyadhvaṃsī bhavetsubhikṣāya |
sārciṣmatyagnibhayaṃ gairikarūpe tu yuddhāni || 57 ||
[Analyze grammar]

dūrvākāṇḍaśyāme hāridre vāpi nirdiśetmarakam |
aśanibhayasampradāyī pāṭalakusumopamo rāhuḥ || 58 ||
[pāṭali]
[Analyze grammar]

pāṃśuvilohitarūpaḥ kṣatradhvaṃsāya bhavati vṛṣṭeśca |
bālaravikamalasuracāparūpabhṛt śastrakopāya || 59 ||
[Analyze grammar]

paśyan grastaṃ saumyo ghṛtamadhutailakṣayāya rājṇāṃ ca |
bhaumaḥ samaravimardaṃ śikhikopaṃ taskarabhayaṃ ca || 60 ||
[Analyze grammar]

śukraḥ sasyavimardaṃ nānākleśāṃśca janayati dharitryām |
ravijaḥ karotyavṛṣṭiṃ durbhikṣaṃ taskarabhayaṃ ca || 61 ||
[Analyze grammar]

yadaśubhamavalokanābhiruktaṃ grahajanitaṃ grahaṇe pramokṣaṇe vā |
surapatiguruṇāvalokite tacchamamupayāti jalairivāgniriddhaḥ || 62 ||
[Analyze grammar]

graste kramānnimittaiḥ punargraho māsaṣaṭkaparivṛddhyā |
pavanolkāpātarajaḥ kṣitikampatamo'śaninipātaiḥ || 63 ||
[Analyze grammar]

āvantikā janapadāḥ kāverīnarmadātaṭāśrayiṇaḥ |
dṛptāśca manujapatayaḥ pīḍyante kṣitisute graste || 64 ||
[Analyze grammar]

antarvedīṃ sarayūṃ nepālaṃ pūrvasāgaraṃ śoṇam |
strīnṛpayodhakumārān saha vidvadbhirbudho hanti || 65 ||
[Analyze grammar]

grahaṇopagate jīve vidvannṛpamantrigajahayadhvaṃsaḥ |
sindhutaṭavāsināmapyudagdiśaṃ saṃśritānāṃ ca || 66 ||
[Analyze grammar]

bhṛgutanaye rāhugate dāśeraka kaikayāḥ sayaudheyāḥ |
āryāvarttāḥ śibayaḥ strīsacivagaṇāśca pīḍyante || 67 ||
[daserakāḥ]
[Analyze grammar]

saure marubhavapuṣkara saurāṣṭrikadhātavo'rbudāntyajanāḥ |
gomantapāriyātrāśritāśca nāśaṃ vrajantyāśu || 68 ||
[saurāṣṭrā | gomantaḥ pāriyātrā]
[Analyze grammar]

kārttikyāmanalopajīvimagadhānprācyādhipān kośalān kalmāṣānatha śūrasenasahitān kāśīśca santāpayet |
hanyādāśu kaliṅgadeśanṛpatiṃ sāmātyabhṛtyaṃ tamo dṛṣṭaṃ kṣatriyatāpadaṃ janayati kṣemaṃ subhikṣānvitam || 69 ||
[hanyād ca]
[Analyze grammar]

kāśmīrakān kauśalakān sapuṇḍrānmṛgāṃśca hanyādaparāntakāṃśca |
ye somapāstāṃśca nihanty saumye suvṛṣṭikṛtkṣemasubhikṣakṛcca || 70 ||
[Analyze grammar]

pauṣe dvijakṣatrajanoparodhaḥ sasaindhavākhyāḥ kukurā videhāḥ |
dhvaṃsaṃ vrajantyatra ca mandavṛṣṭiṃ bhayaṃ ca vindyādasubhikṣayutam || 71 ||
[Analyze grammar]

māghe tu mātṛpitṛbhaktavasiṣṭhagotrān svādhyāyadharmaniratān kariṇasturaṅgān |
vaṅgāṅgakāśimanujāṃśca dunoti rāhurvṛṣṭiṃ ca karṣakajanābhimatāṃ karoti || 72 ||
[anumatāṃ]
[Analyze grammar]

pīḍākaraṃ phālgunamāsi parva vaṅgāśmakāvantikamekalānām |
nṛtyajñasasyapravarāṅganānāṃ dhanuṣkarakṣatratapasvināṃ ca || 73 ||
[vantaka | nṛttajña]
[Analyze grammar]

caitryāṃ tu citrakaralekhageyasaktān rūpopajīvinigamajñahiraṇyapaṇyān |
pauṇḍrauḍrakaikayajanānatha cāśmakāṃśca tāpaḥ spṛśatyamarapo'tra vicitravarṣī || 74 ||
[caitre]
[Analyze grammar]

vaiśākhamāse grahaṇe vināśamāyānti karpāsatilāḥ samudgāḥ |
ikṣvākuyaudheyaśakāḥ kaliṅgāḥ sopaplavāḥ kintu subhikṣamasmin || 75 ||
[māsi | sopadravāḥ]
[Analyze grammar]

jyeṣṭhe narendradvijarājapatnyaḥ sasyāni vṛṣṭiśca mahāgaṇāśca |
pradhvaṃsamāyānti narāśca saumyāḥ sālvaiḥ sametāśca niṣādasaṅghāḥ || 76 ||
[jyaiṣṭhe]
[Analyze grammar]

āṣāḍhaparvaṇyudapānavapranadīpravāhānphalamūlavārttān |
gāndhārakāśmīrapulindacīnān hatānvadedmaṇḍalavarṣamasmin || 77 ||
[Analyze grammar]

kāśmīrān sapulindacīnayavanān hanyātkurukṣetrajān gāndhārānapi madhyadeśasahitānvṛṣṭo grahaḥ śrāvaṇe |
kāmbojaikaśaphāṃśca śāradamapi tyaktvā yathoktānimānanyatra pracurānnahṛṣṭamanujairdhātrīṃ karotyāvṛtām || 78 ||
[Analyze grammar]

kaliṅgavaṅgānmagadhān surāṣṭrānmlecchān suvīrāndaradāśmakāṃśca |
strīṇāṃ ca garbhānasuro nihanti subhikṣakṛdbhādrapade'bhyupetaḥ || 79 ||
[daradāñchakāṃś]
[Analyze grammar]

kāmbojacīnayavanān saha śalyahṛdbhirbāhlīkasindhutaṭavāsijanāṃśca hanyāt |
ānarttapauṇḍrabhiṣajaśca tathā kirātāndṛṣṭo'suro'śvayuji bhūrisubhikṣakṛcca || 80 ||
[vālhīka | ānarta]
[Analyze grammar]

hanukukṣipāyubhedā dvirdviḥ sañchardanaṃ ca jaraṇaṃ ca |
madhyāntayośca vidaraṇamiti daśa śaśisūryayormokṣāḥ || 81 ||
[Analyze grammar]

āgneyyāmapagamanaṃ dakṣiṇahanubhedasaṃjñitaṃ śaśinaḥ |
sasyavimardo mukharugnṛpapīḍā syātsuvṛṣṭiśca || 82 ||
[Analyze grammar]

pūrvottareṇa vāmo hanubhedo nṛpakumārabhayadāyī |
mukharogaṃ śastrabhayaṃ tasminvindyātsubhikṣaṃ ca || 83 ||
[Analyze grammar]

dakṣiṇakukṣivibhedo dakṣiṇapārśvena yadi bhavenmokṣaḥ |
pīḍā nṛpaputrāṇāmabhiyojyā dakṣiṇā ripavaḥ || 84 ||
[Analyze grammar]

vāmastu kukṣibhedo yadyuttaramārgasaṃsthito rāhuḥ |
strīṇāṃ garbhavipattiḥ sasyāni ca tatra madhyāni || 85 ||
[Analyze grammar]

nairṛtavāyavyasthau dakṣiṇavāmau tu pāyubhedau dvau |
guhyarugalpā vṛṣṭirdvayostu rājñīkṣayo vāme || 86 ||
[Analyze grammar]

pūrveṇa pragrahaṇaṃ kṛtvā prāgeva cāpasarpeta |
sañchardanamiti tatkṣemasasyahārdipradaṃ jagataḥ || 87 ||
[Analyze grammar]

prākpragrahaṇaṃ yasminpaścādapasarpaṇaṃ tu tajjaraṇam |
kṣucchastrabhayodvignā na śaraṇamupayānti tatra janāḥ || 88 ||
[udvignāḥ kva]
[Analyze grammar]

madhye yadi prakāśaḥ prathamaṃ tanmadhyavidaraṇaṃ nāma |
antaḥkopakaraṃ syātsubhikṣadaṃ nātivṛṣṭikaram || 89 ||
[Analyze grammar]

paryanteṣu vimalatā bahulaṃ madhye tamo'ntyadaraṇākhyaḥ |
madhyākhyadeśanāśaḥ śāradasasyakṣayaścāsmin || 90 ||
[anta]
[Analyze grammar]

ete sarve mokṣā vaktavyā bhāskare'pi kintvatra |
pūrvā dik śaśini yathā tathā ravau paścimā kalpyā || 91 ||
[Analyze grammar]

mukte saptāhāntaḥ pāṃśunipāto'nnasaṃkṣayaṃ kurute |
nīhāro rogabhayaṃ bhūkampaḥ pravaranṛpamṛtyum || 92 ||
[Analyze grammar]

ulkā mantrivināśaṃ nānāvarṇā ghanāśca bhayamatulam |
stanitaṃ garbhavināśaṃ vidyunnṛpadaṃṣṭriparipīḍām || 93 ||
[Analyze grammar]

pariveṣo rukpīḍāṃ digdāho nṛpabhayaṃ ca sāgnibhayaṃ |
rūkṣo vāyuḥ prabalaścaurasamutthaṃ bhayaṃ dhatte || 94 ||
[Analyze grammar]

nirghātaḥ suracāpaṃ daṇḍaśca kṣudbhayaṃ saparacakram |
grahayuddhe nṛpayuddhaṃ ketuśca tadeva sandṛṣṭaḥ || 95 ||
[grahayuddhaṃ]
[Analyze grammar]

avikṛtasalila nipātaiḥ saptāhāntaḥ subhikṣamādeśyam |
yaccāśubhaṃ grahaṇajaṃ tatsarvaṃ nāśanupayāti || 96 ||
[nipāte]
[Analyze grammar]

somagrahe nivṛtte pakṣānte yadi bhavedgraho'rkasya |
tatrānayaḥ prajānāṃ dampatyorvairamanyonyam || 97 ||
[Analyze grammar]

arkagrahāttu śaśino grahaṇaṃ yadi dṛśyate tato viprāḥ |
naikakratuphalabhājo bhavanti muditāḥ prajāścaiva || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the rāhucārādhyāyaḥ [rāhucāra-adhyāya]

Cover of edition (2001)

Brihata Samhita (Sanskrit Text with Hindi Translation)
by Pandit Achyutananda Jha (2001)

Title: बृहत्संहिता (संस्कृत एवम् हिन्दी अनुवाद); Author: वराह मिहिर (Varaha Mihir); Publisher: Chaukhambha Vidya Bhawan

Buy now!
Cover of edition (2016)

Brhatsamhita with the Commentary of Bhattotpala
by Krishna Chandra Dwivedi (2016)

Publisher: Sampurnanand Sanskrit University; 1229 pages;

Buy now!
Cover of edition (2012)

Brihat Samhita with the Commentary of Utpalapatimala of Yogisvara
by K. V. Sharma (2012)

Publisher: Rashtriya Sanskrit Sansthan, Janakpuri; 754 pages; ISBN-10; 8186111360; ISBN-13: 9788186111369

Buy now!
Cover of edition (2002)

Brihat Samhita (Hindi Translation)
by K. V. Sharma (2002)

Publisher: Sampurnanand Sanskrit University; 2359 pages; ISBN-13: 9789387890008.

Buy now!
Cover of edition (2022)

Brhat Samhita (English translation)
by N. Chidambaram Iyer (2022)

Publisher: Parimal Publication Pvt. Ltd.; 801 pages; Edited by Dr. Shrikrishna Jugnu; ISBN-10: 8171104215; ISBN-13: 9788171104215.

Buy now!
Cover of edition (2010)

Brhat Samhita (English with notes)
by M. Ramakrishna Bhat (2010)

Publisher: Motilal Banarsidas Publishers Pvt. Ltd.; 1155 pages; ISBN-10: 8120810600; ISBN-13: 9788120810600.

Buy now!
Cover of edition (2020)

Brhat Samhita (Telugu translation)
by Sishtla Umamaheswara Sharma (2020)

Publisher: Mohan Publications, Andhra Pradesh; 846 pages.

Buy now!
Cover of Gujarati edition

Brhat Samhita (Gujarati translation)
by - (2000)

Publisher: Shree Harihar Pustakalay, Surat; Author: Shri Varahamihira Acharya (શ્રી વરાહમિહીરાચાર્ય); 432 pages.

Buy now!
Cover of edition (2021)

Brhat Samhita (Kannada translation)
by Sripada Raghunatha Kulkarni (2021)

Publisher: Srinidhi Publications, Bangalore; 668 pages with illustrations.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: