Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tatra nandādibhirmitrairārādhanaviśāradaiḥ |
akṛtrimasuhṛdbhāvaiḥ saṃgataḥ sukhamāsiṣi || 1 ||
[Analyze grammar]

ekadāhāravelāyāṃ dṛśyate sma na gomukhaḥ |
atha nītamanāhārairasmābhirapi taddinam || 2 ||
[Analyze grammar]

asau tu sāyamāgatya nātisvābhāvikākṛtiḥ |
tadanāthamatodvignaṃ māṃ vinītavaduktavān || 3 ||
[Analyze grammar]

rājamārge mayā dṛṣṭaḥ paurasaṃghātasaṃkaṭe |
bhṛtyo hariśikhasyaiva lokenāntaritaḥ sa ca || 4 ||
[Analyze grammar]

tadgaveṣayamāṇena mayādya gamitaṃ dinam |
kārye hi guruṇi vyagraṃ jighatsāpi na bādhate || 5 ||
[Analyze grammar]

sa cāvaśyaṃ mayānveṣyaḥ suhṛdvārttopalabdhaye |
tasmānmā māmapaśyantaḥ kṛdhvaṃ duḥkhāsikāmiti || 6 ||
[Analyze grammar]

mayā cāyamanujñātaḥ kṣiptasaptāṣṭavāsaraḥ |
madamantharasaṃcāro bahujalpannupāgamat || 7 ||
[Analyze grammar]

athainamahamālokya krodhakṣobhitamānasaḥ |
sthitvā kṣaṇamanālāpaḥ paruṣālāpamabravam || 8 ||
[Analyze grammar]

īdṛśastādṛśaḥ prājñaḥ prekṣākārī ca gomukhaḥ |
iti paṅgosturaṃgasya kṛtā garuḍavegatā || 9 ||
[Analyze grammar]

pūrvaṃ brāhmaṇamākhyāya samastāyāḥ puraḥ puraḥ |
adhunā madhunā mattaḥ kathaṃ paśyasi māmiti || 10 ||
[Analyze grammar]

atha māmayamāha sma na madaḥ pāramārthikaḥ |
sadoṣaṃ tu vaco vaktuṃ mayāyaṃ kṛtrimaḥ kṛtaḥ || 11 ||
[Analyze grammar]

mattasya kila vāgdoṣāḥ pāruṣyānṛtatādayaḥ |
dūṣayanti na vaktāramato'yaṃ kṛtrimo madaḥ || 12 ||
[Analyze grammar]

tatastamuktavānasmi saṃbhāvitaguṇasya te |
madapracchādanopāyaḥ kiṃ nvadoṣo'pi vidyate || 13 ||
[Analyze grammar]

athānenoktamastīti kathamityudite mayā |
ayamārabhatākhyātuṃ lajjāmantharitākṣaram || 14 ||
[Analyze grammar]

śrūyatāmṛṣidattā me yatra netrapathaṃ gatā |
ārabhya divasāttasmāccetoviṣayatāmiti || 15 ||
[Analyze grammar]

niravagrahatāṃ buddhvā cittasyātha mamābhavat |
kasmādaviṣaye cakṣuścetasā me prasāritam || 16 ||
[Analyze grammar]

jñātadharmārthaśāstratvātsthānātsādhusabhāsu ca |
rāgādhīnaṃ na me cakṣuḥ pravṛttaṃ gaṇikāsvapi || 17 ||
[Analyze grammar]

nūnameṣā parigrāhyā mama pravrajitā yataḥ |
saṃkalpena mamaitasyāṃ durdāntaturago'yataḥ || 18 ||
[Analyze grammar]

tasmādasyāmaniṣṭasya saṃkalpasya nibandhanam |
jijñāsye tāvadityenāmagacchaṃ draṣṭumanvaham || 19 ||
[Analyze grammar]

nānākārairvinodaiśca deśāntarakathādibhiḥ |
dvitraireva dinaistasyāviśvāsamudapādayam || 20 ||
[Analyze grammar]

ekadā prastutālāpaḥ pṛṣṭo'hamṛṣidattayā |
ke ke deśāstvayā dṛṣṭāḥ krāmatā pṛthivīmiti || 21 ||
[Analyze grammar]

samṛddhiḥ saśarīreva kauśāmbī yatra pattanam |
vatsadeśaḥ sa dṛṣṭaḥ prāṅ mameti kathite mayā || 22 ||
[Analyze grammar]

tayoktamalamālāpairaparaistava durbhagaiḥ |
kriyatāṃ vatsakauśāmbīsaṃbandhaiva punaḥ kathā || 23 ||
[Analyze grammar]

atha jānāsi kauśāmbyāymākārajitamanmatham |
gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsviti || 24 ||
[Analyze grammar]

athācintayamātmānametasyai kathayāmi kim |
atha vā dhigadhīraṃ māmevaṃ tāvadbhavatviti || 25 ||
[Analyze grammar]

tato'hamuktavānārye jānāsīti kimucyate |
ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt || 26 ||
[Analyze grammar]

atha vā na viśeṣo'sti sūkṣmo'pi mama gomukhāt |
tena māṃ paśyatā vyaktaṃ dṛṣṭo bhavati gomukhaḥ || 27 ||
[Analyze grammar]

athāsau locanāntena bāṣpastimitapakṣmaṇā |
sānurāgeva dṛṣṭvā māṃ ciraṃ mantharamabravīt || 28 ||
[Analyze grammar]

gomukhaḥ kila rūpeṇa kalākauśalacāriṇā |
vatsarājasutaṃ muktvā nānyena sadṛśaḥ kṣitau || 29 ||
[Analyze grammar]

yadi cāsau tvadākārastvatkalājālapeśalaḥ |
vidyādharakumāreṇa gomukhaḥ sadṛśastataḥ || 30 ||
[Analyze grammar]

yastvadākāravijñānaḥ sarvathā puṇyavānasau |
gandhaśailo'pi hi ślāghyastulyamānaḥ sumeruṇā || 31 ||
[Analyze grammar]

ityuktvā cīvarāntena mukhamāvṛtya nīcakaiḥ |
asau roditumārabdhā sotkamastanamaṇḍalā || 32 ||
[Analyze grammar]

ṛṣidattāmathāvocamārye kiṃ kāraṇaṃ tvayā |
rudyate mṛtapatyeva gomukhaśravaṇāditi || 33 ||
[Analyze grammar]

tayoktaṃ śrūyatāmasti vidvān rājagṛhe vaṇik |
padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ || 34 ||
[Analyze grammar]

kuṭumbācāracature priye patyuḥ pativrate |
sumanā mahadinnā ca tasya bhārye babhūvatuḥ || 35 ||
[Analyze grammar]

tayorabhavatāṃ putrau mātṛnāmasanāmakau |
putrābhyāṃ dayite pitrostathā duhitarāvapi || 36 ||
[Analyze grammar]

tatra yā sumanā nāma tasyāḥ sumanasaḥ sutā |
nagaryāṃ pariṇītātra śreṣṭhinā kāliyena sā || 37 ||
[Analyze grammar]

duhitā mahadinnāyāyā ca mātuḥ sanāmikā |
cedivatseśamitreṇa pariṇītar1ṣabheṇa sā || 38 ||
[Analyze grammar]

ṛṣabhānmahadinnāyāmutpannaḥ kila gomukhaḥ |
na kutaścinna kasyāṃcitkaścijjagati yādṛśaḥ || 39 ||
[Analyze grammar]

ahaṃ tu mahadinnasya tanayā guṇaśālinaḥ |
himādrerapi niyānti saritaḥ kṣāravārayaḥ || 40 ||
[Analyze grammar]

sāhaṃ bālaiva gurubhirgomukhāya pratiśrutā |
kaṃ hi nāma na gacchanti kanyāpitrormanorathāḥ || 41 ||
[Analyze grammar]

kāle kvacidatīte tu taṃ guṇairjanavallabham |
himakāla ivāsādhuḥ kālaḥ padmamanāśayat || 42 ||
[Analyze grammar]

tatkuṭumbaṃ tatastena dhārakena vinā kṛtam |
unmūlitadṛḍhastambhamandirāvasthāṃ gatam || 43 ||
[Analyze grammar]

vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe |
sthāpitāhaṃ pitṛṣvasrā duhiteva ca lālitā || 44 ||
[Analyze grammar]

saṃtatādyaiḥ krameṇātha jvaraiḥ pañcabhirapyaham |
pīḍyamānā babhūvāndhā pratyākhyātā cikitsakaiḥ || 45 ||
[Analyze grammar]

atra cāgādhajainendraśāstrasāgarapāragā |
asīcchrutadharā nāma śramaṇā karuṇāvatī || 46 ||
[Analyze grammar]

etaṃ vācā samānīya mantrāgadaviśāradā |
māmasāvacireṇaiva tasmādvyādheramocayat || 47 ||
[Analyze grammar]

svasthāvasthāṃ ca māṃ dṛṣṭvā sumanā gṛhamānayat |
atha krodhādivāgṛhṇātsaiva jvaraparaṃparā || 48 ||
[Analyze grammar]

tataḥ śrutadhārāyai māmarpayatsumanāḥ punaḥ |
sa ca yātaḥ punarvyādhirmantrāgadabhayādiva || 49 ||
[Analyze grammar]

śravaṇāmavadaddainyāddurmanāḥ sumanāstataḥ |
pravrajyāgrāhaṇeneyaṃ bālikā jīvyatāmiti || 50 ||
[Analyze grammar]

tathā cāgrāhayatsā māmarhatpravacanaṃ yathā |
sakalaḥ śramanāsaṃghaḥ siṣyatāmagamanmama || 51 ||
[Analyze grammar]

kevalajñānadīpena dṛṣṭvā saṃsāraphalgutām |
nirvāṇasya ca sāratvaṃ niṣṭhāṃ śrutadharāgamat || 52 ||
[Analyze grammar]

nirvṛttāyāṃ tatastasyāṃ saṃhatya śramaṇāgaṇaḥ |
gaṇanīmakarodasminvihāre māmanicchatīm || 53 ||
[Analyze grammar]

dhyānaṃ yad yatsamāpadya devatālambanaṃ niśi |
balādālambanaṃ tatra gomukhaḥ saṃnidhīyate || 54 ||
[Analyze grammar]

yadā yadā ca gośabdamadhīyānā vadāmyaham |
mukhottarapadastatra jāyate sa tadā tadā || 55 ||
[Analyze grammar]

jalpantī mukhaśabdaṃ ca prayuñje yadi kevalam |
gośabdapūrvapadatāṃ balāttatropagacchati || 56 ||
[Analyze grammar]

gomukhena parāmṛṣṭaṃ ślāghanīyaṃ tṛṇādyapi |
iti cintāparādhīnā mahāntaṃ kālamakṣipam || 57 ||
[Analyze grammar]

tāvacca na mayā tyaktā pratyāśā gomukhāśrayā |
āgatā yāvadanyaiva vārttā dattanirāśatā || 58 ||
[Analyze grammar]

campāsthasya prabhormūlaṃ prasthitaḥ sabalaḥ kila |
gomukhaḥ sasuhṛdvargaḥ pulindairantare hataḥ || 59 ||
[Analyze grammar]

yaccāsmi na mṛtā sadyaḥ śrutvā gomukhavaiśasam |
vicāraṇasamarthāyāḥ prajñāyāḥ sā samarthatā || 60 ||
[Analyze grammar]

āsīcca mama jīvantī jīvitasya mahatphalam |
ramyāmākarṇayiṣyāmi gomukhasya kathāmiti || 61 ||
[Analyze grammar]

api cāparamapyasti jīvitālambanaṃ mama |
hataḥ pravādamātreṇa gomukhaḥ śabarairiti || 62 ||
[Analyze grammar]

tena gomukhasaṃbandhāmākarṇya ruditaṃ mayā |
amṛtābhyadhikatve'pi duḥkhahetuṃ kathāmiti || 63 ||
[Analyze grammar]

mama tvāsīd yathāheyaṃ sarvaṃ tadupapadyate |
yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpamanyathā || 64 ||
[Analyze grammar]

svairiyaṃ gurubhirdattā madīyairapi yārthitā |
kumārī sānurāgā ca tasmānna tyāgamarhati || 65 ||
[Analyze grammar]

ityādi bahu nirdhārya tatsvīkaraṇakāraṇam |
aduṣṭaṃ grahaṇopāyamahametaṃ prayuktavān || 66 ||
[Analyze grammar]

svādunā piṇḍapātena vandanena cikitsayā |
mardanābhyañjanādyaiśca laghu saṃghamatoṣayam || 67 ||
[Analyze grammar]

vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram |
mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na māmiti || 68 ||
[Analyze grammar]

ṛṣidattāmathāvocaṃ svaśilpe labdhakauśalāḥ |
śrāvakaiḥ saṃnidhāryantāmannasaṃskārakārakāḥ || 69 ||
[Analyze grammar]

arhatāmarhaṇaṃ kṛtvā gandhavāsasragādibhiḥ |
ṛṣibhyaḥ śramaṇābhyaśca dātumicchāmi bhojanam || 70 ||
[Analyze grammar]

mithyādṛṣṭisahasrāṇi bhojayitvā yadarjyate |
tadekamarhataṃ bhaktyā sadyaḥ pāpaṃ pramārjyate || 71 ||
[Analyze grammar]

tena santīha yāvantaḥ priyasarvajñaśāsanāḥ |
saśrāvakagaṇānāryāṃstāṃstadāmantryatāmiti || 72 ||
[Analyze grammar]

sarvathā sādhitaḥ sūdairāhāraḥ sa tathā yathā |
jitajihvairapi prītaṃ jinaśāsanapāragaiḥ || 73 ||
[Analyze grammar]

athāhamṛṣidattāyāḥ puraḥ sakṛtakajvaraḥ |
patitastuṅgaromāñcaḥ savepathuvijṛmbhakaḥ || 74 ||
[Analyze grammar]

tādṛśī ca mayā vyaktā jvaritānukṛtiḥ kṛtā |
duṣkaraḥ paritāpo'pi yathā saṃbhāvitastayā || 75 ||
[Analyze grammar]

kimetaditi cāpṛcchatsā māmujjvalasaṃbhramā |
dantakūjitasaṃbhinnaṃ mayāpyetanniveditam || 76 ||
[Analyze grammar]

ṣaḍrātrābhakṣaṇakṣāmo gṛhīto vātahetunā |
jvareṇānubhavāmyetāmavasthāmīdṛśīmiti || 77 ||
[Analyze grammar]

tataḥ svasvapanāvāse śramaṇāgaṇasaṃkule |
māmasau karuṇāviṣṭā saṃvāhitavatī ciram || 78 ||
[Analyze grammar]

atha saṃghaṭṭayandantānuktavānasmi tāṃ śanaiḥ |
mahājanavivikto'yamāvāsaḥ kriyatāmiti || 79 ||
[Analyze grammar]

ṛṣidattākṛtānujñāstāśca pravrajitā gatāḥ |
tadabhiprāyajijñāsuratha tāmidamabravam || 80 ||
[Analyze grammar]

ārye virudhyate strīṇāṃ pitṛbhrātṛsutairapi |
vratasthānāṃ viśeṣeṇa sthātuṃ saha rahaściram || 81 ||
[Analyze grammar]

ahaṃ ca kitavaḥ pānthaḥ saṃbhāvyāvinayākrṭiḥ |
pṛthagjanā janāścaite tena nirgamyatāmiti || 82 ||
[Analyze grammar]

tayoktaṃ kṣaṇamapyekamaśaktā svasthamapyaham |
muktvā tvāṃ sthātumanyatra kiṃ punaḥ saṃtatajvaram || 83 ||
[Analyze grammar]

saṃbhāvanāpi ramyaiva mādṛśyāstvādṛśā saha |
ślāghyā kiṃśukaśākhāpi vasantasahacāriṇī || 84 ||
[Analyze grammar]

dhanyo jvaro'pi yenedaṃ tvadaṅgamupayujyate |
kālakūṭamapi ślāghyaṃ līḍhaśaṃkarakaṃdharam || 85 ||
[Analyze grammar]

evamādi bruvāṇaiva prakhalīkṛtasādhunā |
sā mahāgrahacaṇḍena gṛhītā bhāvajanmanā || 86 ||
[Analyze grammar]

mama tvāsīdiyaṃ cintā satyamāhuścikitsakāḥ |
sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇināmiti || 87 ||
[Analyze grammar]

madīyaḥ kṛtrimo'pyenaṃ yatra saṃkrāmati jvaraḥ |
kathaṃ nāma na saṃkramettatra yaḥ paramārthikaḥ || 88 ||
[Analyze grammar]

tathā hi svedaromāncabāṣpakampavijṛmbhikā |
jvarasya parivāro'yamaṅgamasyāḥ prabādhate || 89 ||
[Analyze grammar]

sarvathā smaraśāstreṣu yadiṅgitamudāhṛtam |
lāvaṇyamiva gātreṣu tadasyāḥ prāsphuratsphuṭam || 90 ||
[Analyze grammar]

tatastāmuktavānasmi dhiktvāṃ niṣkaruṇāśayām |
śītajvarārtamaṅgairyā na pīḍayasi māmiti || 91 ||
[Analyze grammar]

athāśliṣyaṃ tathā sā māṃ nādṛśyata yathā pṛthak |
viralevāruṇālokaṃ niśāntaśaśicandrikā || 92 ||
[Analyze grammar]

tatastāvāvayoścaṇḍau tathāśleṣacikitsayā |
apāyātāṃ muhūrtena kṛtrimākṛtrimau jvarau || 93 ||
[Analyze grammar]

yātāyāmatha yāminyāṃ buddhvā vṛttāntamīdṛśam |
saṃghaḥ saṃhatya tāṃ svasmānnivāsānniravāsayat || 94 ||
[Analyze grammar]

atha pravahaṇārūḍhāmṛṣidattāṃ mayā saha |
anayanmuditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam || 95 ||
[Analyze grammar]

tatrāvayoḥ sasumanāḥ sumanāḥ priyadarśanaḥ |
prītanāgarakānīkaṃ karagrahamakārayat || 96 ||
[Analyze grammar]

tadevamṛṣidattā vaḥ saṃvṛttā paricārikā |
atha vā kiṃ vikalpena svayamālokyatāmiti || 97 ||
[Analyze grammar]

tathāpi kathitaṃ tena naiva saṃśayamatyajam |
duḥśraddhānaṃ hi sahasā kākatālīyamīdṛśam || 98 ||
[Analyze grammar]

mālālaṃkāravastrādi gṛhopakaraṇāni ca |
prasthāpya prāktadārhāṇi tāṃ didṛkṣustato'gamam || 99 ||
[Analyze grammar]

tatra cāsau mayā dṛṣṭā citrāṃśukavibhūṣaṇā |
nānāpuṣpāṃ hasantīva vasantopavanaśriyam || 100 ||
[Analyze grammar]

pratimāḥ kāṣṭhamayyo'pi śobhante bhūṣitāstathā |
lajjitāsurakanyāsu tādṛśīṣu tu kā kathā || 101 ||
[Analyze grammar]

pravrajyāyāṃ punaryasyāḥ kāntiryāsīdakṛtrimā |
durlabhāṇi kvacittasyāvācakānyakṣarāṇyapi || 102 ||
[Analyze grammar]

āsīcca mama duḥśliṣṭaṃ kāntarūpavirūpayoḥ |
alaṃkārakalāpasya gurusārasya dhāraṇam || 103 ||
[Analyze grammar]

alaṃkārāvṛtā tāvatkāntarūpasya cārutā |
na śakyā sarvathā draṣṭuṃ janairlolekṣaṇairapi || 104 ||
[Analyze grammar]

virūpasya tu vairūpyaṃ yatpracchādanamarhati |
prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ || 105 ||
[Analyze grammar]

athādhiṣṭhitaparyaṅkamṛṣidattopagamya mām |
avandata prahṛṣṭāpi pravrajyātyāgalajjitā || 106 ||
[Analyze grammar]

tatastāmuktavānasmi sakhyāḥ kiṃ kāryamāśiṣā |
sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā || 107 ||
[Analyze grammar]

mokṣaḥ kāruṇikairuktaḥ siddhairduḥkhakṣayaḥ kila |
kṣīṇaduḥsahaduḥkhatvānmokṣaṃ prāptāsi sarvathā || 108 ||
[Analyze grammar]

sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhastava |
yo sito hi jitadṛṣṭabhartṛkāstoṣayanti jananīsakhījanam || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 25

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: