Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

atha nandopanandābhyāṃ sevyamānaḥ svakarmaṇā |
punarvasugṛhe stokāndivasānavasaṃ sukhī || 1 ||
[Analyze grammar]

kadācinmandirāgrasthaḥ kurvannāśāvalokanam |
śramaṇāṃ dṛṣṭavānasmi śiṣyāsaṃghapuraḥsarīm || 2 ||
[Analyze grammar]

kavibhistairanātmajñairbuddhirāyāsyate vṛthā |
ye tasyā varṇasaṃsthāne varṇayanti hatatrapāḥ || 3 ||
[Analyze grammar]

sarvathā taṃ vidhātāraṃ dhig yatkiṃcanakāriṇam |
yenākāraviruddho'syāmācāro durbhagaḥ kṛtaḥ || 4 ||
[Analyze grammar]

sarvo hi viniyogārthamarthaḥ sarveṇa sṛjyate |
ghaṭayitvā ghaṭaḥ kena loṣṭena śakalīkṛtaḥ || 5 ||
[Analyze grammar]

dhātrā punariyaṃ sṛṣṭā komaleva mṛṇālinī |
śoṣitā tuhineneti dhiktasya khalatāmiti || 6 ||
[Analyze grammar]

tatastāṃ ciramālokya nirnimiṣeṇa cakṣuṣā |
gomukhaḥ sphuritotsāhaḥ pṛcchati sma punarvasum || 7 ||
[Analyze grammar]

alaṃkṛtapurīmārgairūrugauravamantharaiḥ |
eṣā pravrajitā bhadra kva gacchati gatairiti || 8 ||
[Analyze grammar]

tenoktamṛṣidatteyamārhataṃ dharmamāsthitā |
vītarāgatayā siddhānatiśete jinānapi || 9 ||
[Analyze grammar]

eṣā bālasakhīṃ dṛṣṭvā satataṃ rājadārikām |
kanyakāntaḥpurādeti yāti svaśayanāsanam || 10 ||
[Analyze grammar]

ityādi kathayitvāsāv ṛṣidattāmavandata |
ambike sahaśiṣyāyāste namo'stu namo'stviti || 11 ||
[Analyze grammar]

taṃ ca pravrajitāvocadasaṃbhāṣyo bhavāniti |
kimarthamiti tenokte tayoktamavadhīyatām || 12 ||
[Analyze grammar]

jñānādhikṣiptasarvajñau rūpavismāritasmarau |
dvijau jyeṣṭhakaniṣṭhākhyau tvadgṛhe kila tiṣṭhataḥ || 13 ||
[Analyze grammar]

tatsaṃdarśanasaṃbhāṣājanitaṃ ca sukhaṃ tvayā |
draviṇaṃ kṛpaṇeneva pracchannamupabhujyate || 14 ||
[Analyze grammar]

suhṛtsādhāraṇaṃ yasya sukhaṃ sa paramaṃ sukhī |
sukhasaṃvaraṇāyāsādviparītastu duḥkhitaḥ || 15 ||
[Analyze grammar]

suhṛdbhiḥ kupitaistasmādasaṃbhāṣyaḥ kṛto bhavān |
teṣāmatrānayopāyaḥ samarthaścintyatāmiti || 16 ||
[Analyze grammar]

athoccairgomukhenoktamacireṇa punarvasuḥ |
sahanandopanandaśca jināyatanamaṇḍapam || 18 ||
[Analyze grammar]

arhatastatra vanditvā saṃghaṃ cīvaravāsasam |
ṛṣidattāṃ ca taddatte viṣṭare samupāviśam || 19 ||
[Analyze grammar]

avalambitabāhustu muktakakṣaśca gomukhaḥ |
sthitvā devakuladvāre jinastotramudāharat || 20 ||
[Analyze grammar]

namo'stu sarvasiddhebhyaḥ sādhubhyaśca namo'stu vaḥ |
ṛṣabhapramukhebhyaśca sarvajñebhyo namo'stviti || 21 ||
[Analyze grammar]

sādhu śrāvaka dhanyo'si yaḥ sarvajñaṃ namasyasi |
ityādi bahu nirgranthāḥ prītyāstuvata gomukham || 22 ||
[Analyze grammar]

athāyamṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan |
abravītsuprasannau me bhavantau bhavatāmiti || 23 ||
[Analyze grammar]

tayā tvasya prayuktāśīrasmākaṃ laghuśāsane |
śrāvakasyāpi saṃvādyā pratipattirbhavatviti || 24 ||
[Analyze grammar]

athoktamupanandena vīṇāgoṣṭhī pravartyatām |
eṣa saṃnihitaḥ saṃghaḥ sakalaḥ suhṛdāmiti || 25 ||
[Analyze grammar]

anyenoktamanāyāte pravīṇe gaṅgarakṣite |
asaṃnihitahaṃseva nalinī nīravā sabhā || 26 ||
[Analyze grammar]

tasmānmahāpratīhāraṃ bhavanto gaṅgarakṣitam |
udīkṣantāmiti tataḥ saṃprāpto gaṅgarakṣitaḥ || 27 ||
[Analyze grammar]

taṃ dṛṣṭvā nāgarairuktamāryajyeṣṭhasya vāsya vā |
ākhyāta nipuṇaṃ dṛṣṭvā kataro rūpavāniti || 28 ||
[Analyze grammar]

āsīcca mama yatsatyaṃ satyamevāsmi rūpavān |
gaṅgarakṣitarūpeṇa rūpaṃ me sadṛśaṃ yataḥ || 29 ||
[Analyze grammar]

yadīyametadīyena rūpeṇāpyupacaryate |
upamānamupādeyaḥ so'pi rūpavatāmiti || 30 ||
[Analyze grammar]

vanditvā jinamagranthānṛṣidattāṃ ca māṃ ca saḥ |
upāviśatpunaścoktamupanandena pūrvavat || 31 ||
[Analyze grammar]

tataḥ pravrajitāha sma śreṣṭhini priyadarśane |
anāyāte sadaḥ sarvamidamapriyadarśanam || 32 ||
[Analyze grammar]

ataḥ pratīkṣyatāṃ śreṣṭhī kṣaṇamityuditekṣayā |
ayamāyāta ityākhyannāgarāḥ priyadarśanam || 33 ||
[Analyze grammar]

āsīcca mama taṃ dṛṣṭvā naivāyaṃ priyadarśanaḥ |
eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā || 34 ||
[Analyze grammar]

straiṇībhirgatisaṃsthānavāṇībhirvyaktametayā |
kṣiptatrailokyasaundaryamākhyātaṃ straiṇamātmanaḥ || 35 ||
[Analyze grammar]

sā tu vanditadevādiḥ sādaraṃ māmavandata |
ciraṃ sundari jīveti mayāpi prativanditā || 36 ||
[Analyze grammar]

tataḥ krodhāruṇākṣeṇa gomukhenāhamīkṣataḥ |
citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścidambaram || 37 ||
[Analyze grammar]

ṛṣidattā punaḥ sāsraṃ savikāsacalekṣaṇā |
sagomukhamapaśyanmāmāśiraścaraṇaṃ ciram || 38 ||
[Analyze grammar]

atha prapañcamākṣeptumetaṃ sapadi gomukhaḥ |
abhāṣata suhṛdvargaṃ goṣṭhī prastūyatāmiti || 39 ||
[Analyze grammar]

upanandastataḥ pūrvaṃ tathā vīṇāmavādayat |
yathā vigatarāgād yairnirgranthairapi mūrchitam || 40 ||
[Analyze grammar]

upanandāttato nandaṃ nandādapi punarvasum |
punarvasoragādvīṇā kramāttaṃ gaṅgarakṣitam || 41 ||
[Analyze grammar]

upanandādikānāṃ ca jitanāradaparvatam |
parājayata dūreṇa pūrvaṃ pūrvaṃ paraḥ paraḥ || 42 ||
[Analyze grammar]

kramaprāptā tato vīṇā gomukhaṃ gaṅgarakṣitāt |
sarasvatīva vittāḍhyādīśvarāddurgataṃ gatā || 43 ||
[Analyze grammar]

gomukhastu tato vīṇāmavādayata līlayā |
yathā nāgarikairdīnairīkṣito gaṅgarakṣitaḥ || 44 ||
[Analyze grammar]

gomukhāṅkāttato vīṇā yāti sma priyadarśanam |
kulaṭeva priyotsaṅgātkāminaṃ priyadarśanam || 45 ||
[Analyze grammar]

tataḥ pravādite tasminpragīte cātimānuṣam |
vailakṣyādgomukhasyāsīdabhiprāyaḥ palāyitum || 46 ||
[Analyze grammar]

kiṃ tu nāradaśiṣyo'yaṃ suto vā tumbaroriti |
yatsatyamahamapyāsamadbhutaśrutivismitaḥ || 47 ||
[Analyze grammar]

muktavīṇe tatastatra śanairmāṃ gomukho'bravīt |
adhunā prāptaparyāyaṃ vādanaṃ bhavatāmiti || 48 ||
[Analyze grammar]

hasitvā tamathāvocamadyāpi hi śiśurbhavān |
yo māṃ yatra kvacittucche pravartayati vastuni || 49 ||
[Analyze grammar]

nagnaśramaṇakānāṃ ca kirāṭānāṃ ca saṃnidhau |
vīṇāṃ vādayamānasya mādṛśaḥ kīdṛśaṃ phalam || 50 ||
[Analyze grammar]

iti śrutvedamukto'hamanena kṛtamanyunā |
campāyāṃ kīdṛśaṃ kāryamabhavadbhavatāmiti || 51 ||
[Analyze grammar]

tatastamuktavānasmi śrūyatām yadi na śrutam |
prāptirgandharvadattāyāstatra kāryamabhūditi || 52 ||
[Analyze grammar]

athāyamavadattatra devīprāptiḥ phalaṃ yadi |
ihāpi gomukhaprāptiḥ phalamuttamamiṣyatām || 53 ||
[Analyze grammar]

yuṣmadanyo na māṃ kaścidvīṇayā jitavāniti |
idaṃ me śreṣṭhamāgamya śreṣṭhināpahṛtaṃ yaśaḥ || 54 ||
[Analyze grammar]

so'yamasmadyaśaścauro yadi nāśu nigṛhyate |
tyajāmyeṣa tataḥ prāṇānduḥkhabhārāturāniti || 55 ||
[Analyze grammar]

mama tvāsīdasaṃdigdhaṃ sarvamatropapadyate |
maraṇābhyadhikakleśo mānabhaṅgo hi māninām || 56 ||
[Analyze grammar]

śāstrārthajñānamattasya nigṛhītasya vādinaḥ |
kāntayā ca vimuktasya duḥkhaṃ kenopamīyate || 57 ||
[Analyze grammar]

tasmādetadiha nyāyyamiti niścitya sādaram |
vyavasthāpayituṃ tantrīrārabhe durvyavasthitāḥ || 58 ||
[Analyze grammar]

tataḥ pṛthulitairnetraiḥ pulakāliṅgitatvacaḥ |
anyonyasya niraikṣanta vadanāni sadaḥsadaḥ || 59 ||
[Analyze grammar]

tantrīṣu karaśākhāgraiḥ parāmṛṣṭāsu te tataḥ |
hā hā kimidamityuktvā pustanyastā ivābhavan || 60 ||
[Analyze grammar]

athaitasyāmavasthāyāṃ mayā vīṇā ca saṃhṛtā |
taiśca muktāyatocchvāsairjīvaloko'valokitaḥ || 61 ||
[Analyze grammar]

harṣāruṇaparāmṛṣṭaṃ vikasadviśadaprabham |
abhrājata tataḥ sadyo gomukhānanapaṅkajam || 62 ||
[Analyze grammar]

jitagomukhadarpastu jito'pi priyadarśanaḥ |
jitadurjayavādīva prītimānmāmabhāṣata || 63 ||
[Analyze grammar]

śreṣṭhī jyeṣṭhena vīṇāyāṃ jagadvijayinā jitaḥ |
iti me prasthitā kīrtirāpayodhi vasuṃdharām || 64 ||
[Analyze grammar]

pūrṇā hi vasudhā śūdrairna ca tānveda kaścana |
rāghavotkṛttamūrdhnastu śambūkasyāmalaṃ yaśaḥ || 65 ||
[Analyze grammar]

kiṃ cādyārabhya yuṣmabhyaṃ mayātmaiva niveditaḥ |
vīṇāvādārthinaṃ śiṣyaṃ parigṛhṇīta māmiti || 66 ||
[Analyze grammar]

asyāmeva tu velāyāmavocadgaṅgarakṣitaḥ |
ayameva mamāpyarthaḥ saphalīkriyatāmiti || 67 ||
[Analyze grammar]

tatastau gomukhenoktau bhavantāvāgamārthinau |
anāyāsopadeśau ca yattadevaṃ bhavatviti || 68 ||
[Analyze grammar]

sa mayā śanakairuktaḥ kṣiprameva tvayānayoḥ |
prārthanā pratipanneti gomukhenoditaṃ tataḥ || 69 ||
[Analyze grammar]

śarīraṃ kāśirājasya rājyamantaḥpuraṃ puram |
yaccānyadapi tatsarvaṃ gaṅgarakṣitarakṣitam || 70 ||
[Analyze grammar]

yasya ca svayamevāyaṃ dāsyāmabhyanugacchati |
tasyāpadbhirasaṃkīrṇāhastasthāḥ sarvasaṃpadaḥ || 71 ||
[Analyze grammar]

aśeṣaśreṇibhartā ca śreṣṭhitvātpriyadarśanaḥ |
sa yasya kiṃkarastasya kiṃkarā sakalā purī || 72 ||
[Analyze grammar]

etatphalamabhipretya mayaitābhyāṃ pratiśrutam |
na hyanālocyakartāraḥ kiṃkarā bhavatāmiti || 73 ||
[Analyze grammar]

praśaṃsya tasyeti matipraharṣaṃ nandopanandādisuhṛtsamagraḥ |
namaskṛtārhadvratacārisaṃghaḥ punarvasorveśma gatastato'ham || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 24

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: