Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tataḥ kiṃcidvihasyoktaḥ parivrāḍbrahmacāriṇā |
yathā puruṣakārasya prādhānyaṃ tanniśāmyatām || 1 ||
[Analyze grammar]

āsīdujjayanīvāsī sārthakārthaparigrahaḥ |
vaṇiksāgaradattākhyaḥ sāgarāgādhamānasaḥ || 2 ||
[Analyze grammar]

sāgaraṃ tena yātena muktapotena gacchatā |
aparaḥ prekṣitaḥ potastaraladhvajalakṣaṇaḥ || 3 ||
[Analyze grammar]

aṅgāpotamamuṃ yena potaṃ prerayateti saḥ |
yāvanniryāmakānāha tāvatpotau samīyatuḥ || 4 ||
[Analyze grammar]

tataḥ sāgaradattastaṃ potasvāminamuktavān |
yūyaṃ ye vā yatastyā vā tannaḥ pratyucyatāmiti || 5 ||
[Analyze grammar]

tenoktaṃ buddhavarmāhaṃ vaṇig rājagṛhālayaḥ |
bhavantaḥ ke kuto veti tataḥ so'pi nyavedayat || 6 ||
[Analyze grammar]

atha kāvyakathāpānatantrīgītadurodaraiḥ |
savinodau jagāhāte tau durgādhaṃ mahodadhim || 7 ||
[Analyze grammar]

gatvā ca kāñcanadvīpamupāntānantakāñcanau |
prāptavantau parāvṛtya samudrataṭapattanam || 8 ||
[Analyze grammar]

atha sāgaradattena buddhavarmeti bhāṣitaḥ |
prītirnaḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā || 9 ||
[Analyze grammar]

bhāryāyāṃ gurugarbhāyāṃ niragacchamahaṃ gṛhāt |
tasyāśca divasirebhirjātamanyataraddvayoḥ || 10 ||
[Analyze grammar]

duhitā cettato dattā bhavatputrāya sā mayā |
putraścettvaṃ tatastasmai dadyāḥ svatanayāmiti || 11 ||
[Analyze grammar]

tenoktaṃ mahadāścaryamiyameva hi no matiḥ |
atha vā kimihāścaryamekamevāvayorvapuḥ || 12 ||
[Analyze grammar]

iti tau kṛtasaṃbandhau pariṣvajya parasparam |
mahāmahiṣasārthābhyāṃ yathāsthānamagacchatām || 13 ||
[Analyze grammar]

praṇipatya ca rājānāvavantimagadhādhipau |
tatprayuktātisatkārau yayatuḥ svagṛhānprati || 14 ||
[Analyze grammar]

tatra satkriyamāṇau ca satkurvāṇau ca saṃtatam |
bandhubhirbrāhmaṇādīṃśca gamayāmāsaturdinam || 15 ||
[Analyze grammar]

tataḥ sāgaradattasya paryaṅkamadhitiṣṭhataḥ |
utsaṅge dārikā nyastā virājatkundamālikā || 16 ||
[Analyze grammar]

kasyeyaṃ kundamāleti sa bhāryāmanuyuktavān |
sāpi kasyāparasyeti śanairācaṣṭa lajjitā || 17 ||
[Analyze grammar]

tena coktamidaṃ yādṛgbālikā kundamālikā |
yayoḥ syādīdṛśaḥ putraḥ pitarau tau saputrakau || 18 ||
[Analyze grammar]

tasmādduhitṛmāteti mā gāstvaṃ bhīru bhīrutām |
na kīrtijananī vidyā nindyā bhavitumarhati || 19 ||
[Analyze grammar]

tāmityādi samāśyasya payonidhisamāgamam |
buddhavarmasakhitvaṃ ca tasyai kathitavānasau || 20 ||
[Analyze grammar]

kasyeyaṃ kundamāleti tāmapṛcchad yataḥ pitā |
prasiddhā tasya nāmnāpi sā tataḥ kundamālikā || 21 ||
[Analyze grammar]

buddhavarmāpi papraccha nirālāpāṃ kuṭumbinīm |
tasmin garbhe tavotpannaṃ yattannaḥ kathyatāmiti || 22 ||
[Analyze grammar]

atha vāmanamekākṣaṃ rūkṣaṃ tundiladanturam |
lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat || 23 ||
[Analyze grammar]

so'bravītkiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakastvayā |
kasmādīkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ || 24 ||
[Analyze grammar]

yaḥ sa sāgaradattena saha saṃbandhakaḥ kṛtaḥ |
vikṛtākṛtinānena sa pretena nirākṛtaḥ || 25 ||
[Analyze grammar]

saṃdiśed yadi nāmāsāvahaṃ duhitṛvāniti |
tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravāniti || 26 ||
[Analyze grammar]

bhāryāṃ cāvocadāgaccheddūto mālavakād yadi |
enaṃ kurubhakaṃ tasmai na kaścitkathayediti || 27 ||
[Analyze grammar]

ayaṃ kurubhakaḥ kasmāditi yattaṃ pitābravīt |
vyāharanti sma taṃ paurāstataḥ kurubhakākhyayā || 28 ||
[Analyze grammar]

athātīte kvacitkāle buddhivarmā rahaḥ sthitaḥ |
lekhaṃ sāgaradattena prasthāpitamavācayat || 29 ||
[Analyze grammar]

svasti rājagṛhe pūjyaṃ buddhavarmāṇamūrjitam |
ujjayanyāḥ pariṣvajya vijñāpayati sāgaraḥ || 30 ||
[Analyze grammar]

sakhyāste duhitā jātā śreyolakṣaṇabhūṣaṇā |
rūpeṇa sadṛśī yasyāḥ pramadā na bhaviṣyati || 31 ||
[Analyze grammar]

tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ |
kanyā cedvāmaśīlena devena muṣitā vayam || 32 ||
[Analyze grammar]

nirnimittāpi hi prītiryā na saṃbandhabṛṃhitā |
śrīrutsāhasanātheva prayāti sthiratāmiti || 33 ||
[Analyze grammar]

tataḥ satkṛtya taṃ dūtamapṛcchadgṛhiṇīṃ vaṇik |
tasminnevaṃ gate kārye brūhi kiṃ kriyatāmiti || 34 ||
[Analyze grammar]

tayoktaṃ dvyaṅgulaprajñājānīyurvā striyaḥ kiyat |
kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī || 35 ||
[Analyze grammar]

satyānṛtaṃ vaṇikvṛttaṃ parityājyaṃ na vāṇijaiḥ |
sahajaṃ hi tyajanvṛttaṃ durvṛtta iti nindyate || 36 ||
[Analyze grammar]

putrastāvattavotpannastatra kānṛtavāditā |
ye punastasya doṣāstānmithyā bhaṇa guṇā iti || 37 ||
[Analyze grammar]

ākhyāyante hi sarvārthāḥ kṛtrimaireva nāmabhiḥ |
āhurmadhurakaṃ kecittaṃ tādṛṅmārakaṃ viṣam || 38 ||
[Analyze grammar]

kārye hi guruṇi prāpte mithyā satyamapīṣyate |
aśvatthāmā hato drauṇirityūce kiṃ na pāṇḍavaḥ || 39 ||
[Analyze grammar]

dhanagardhaparādhīnāḥ kālahuṃkāradāruṇe |
krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare || 40 ||
[Analyze grammar]

sāṃyātrikapatestasya duhitā bhavato gṛhe |
na vināmbhodhisāreṇa praveṣṭā dhanarāśinā || 41 ||
[Analyze grammar]

tasmānmā smāvamanyadhvamadhanyairdurlabhāṃ śriyam |
kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatāmiti || 42 ||
[Analyze grammar]

ityādivacanaṃ tasyāḥ sūktamityabhinandya saḥ |
dadau sāgaradattāya saṃdeśaṃ dūtasaṃnidhau || 43 ||
[Analyze grammar]

vaktavyaḥ suhṛdasmākamasmākamapi dārakaḥ |
utpannastādṛśo yasya kathitā kathamākṛtiḥ || 44 ||
[Analyze grammar]

atha vā ye guṇāḥ ke'pi tasya śārīramānasāḥ |
svayamevāsi tāndṛṣṭā kiṃ nastaiḥ kathitairiti || 45 ||
[Analyze grammar]

ityādi bahu saṃkīrṇamasau saṃdiśya sādaram |
dūtaṃ prasthāpayāmāsa sapātheyapradeśanam || 46 ||
[Analyze grammar]

evamaṣṭāvatikrāntāḥ samā dūtasamāgamaiḥ |
atha dūtaḥ sphuṭālāpo buddhavarmāṇamuktavān || 47 ||
[Analyze grammar]

ahaṃ sāgaradattena sakalatreṇa bhāṣitaḥ |
jāmātaramanālokya mā smāgacchadbhavāniti || 48 ||
[Analyze grammar]

tanmāmujjayanīṃ yūyaṃ yadi gacchantamicchatha |
taṃ me dārakamākhyāta tadīyāṃśca guṇāniti || 49 ||
[Analyze grammar]

tena tu kṣaṇamutprekṣya samagrasmṛtinoditam |
āste mātulaśāle'sau tāmraliptyāṃ paṭhanniti || 50 ||
[Analyze grammar]

anenāpi prapañcena catuṣpañca samā yayuḥ |
atha tricaturāḥ prāpurdūtāścaturabhāṣiṇaḥ || 51 ||
[Analyze grammar]

te cādṛtamanādṛtya buddhavarmāṇamabruvan |
āha saṃbandhinī yattvāṃ sadāraṃ tanniśāmyatām || 52 ||
[Analyze grammar]

amī saṃvatsarā yātāstrayodaśacaturdaśāḥ |
adyāpi ca na paśyāmo vayaṃ jāmāturākṛtim || 53 ||
[Analyze grammar]

dṛṣṭasya kila paṇyasya bhavataḥ krayavikrayau |
iti lokapravādo'yaṃ bhavatāpi na kiṃ śrutaḥ || 54 ||
[Analyze grammar]

tvaṃ yaccāttha paṭhannāste tāmraliptyāmasāviti |
idamapyatidurbaddhaṃ savyājamiva vācakam || 55 ||
[Analyze grammar]

yeṣāṃ karma ca vṛttiśca vihite pāṭhapāṭhane |
teṣāmapi paricchinnaḥ pāṭhakālaḥ kiyānapi || 56 ||
[Analyze grammar]

tvadīyena tu putreṇa tyaktasarvānyakarmaṇā |
paṭhatā sakalaṃ janma neyamityasamañjasam || 57 ||
[Analyze grammar]

tasmātkrīḍāmimāṃ tyaktvā yamahāsavibhīṣaṇām |
atra vā tāmraliptyāṃ vā dārako darśyatāmiti || 58 ||
[Analyze grammar]

iti yāvadasau tāvatpūjyairviśramyatāmiti |
tānuktvā gṛhiṇīmūce buddhavarmā sasaṃbhramaḥ || 59 ||
[Analyze grammar]

anutprekṣyaiva mandena doṣamāgāminaṃ mayā |
dūrāśāgrastacittena pramadāvacanaṃ kṛtam || 60 ||
[Analyze grammar]

tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ |
kālenaitāvatā teṣāṃ katamaḥ prakṣayaṃ gataḥ || 61 ||
[Analyze grammar]

vardhamāṇe śarīre hi nijā doṣāḥ śarīriṇām |
sutarāmupacīyante śarīrāvayavā iva || 62 ||
[Analyze grammar]

tasmāddarśaya dūtebhyaḥ putraṃ haragaṇākṛtim |
atha vā paṇḍitenaivamupāyaścintyatāmiti || 63 ||
[Analyze grammar]

tayā coktaṃ mayopāyaḥ kīdṛśo'pyatra cintitaḥ |
yadyasau rocate tubhyaṃ tataḥ prastūyatāmiti || 64 ||
[Analyze grammar]

ucyatāmiti tenoktā karṇe kimapi sābravīt |
so'pi śobhanamityuktvā tamupāyaṃ prayuktavān || 65 ||
[Analyze grammar]

vivikte brāhmaṇaṃ mitraṃ tatpratigrahajīvinam |
priyālāpaśataprītamayācata sadīnataḥ || 66 ||
[Analyze grammar]

śvetakākaprasiddhasya mama putrasya ye guṇāḥ |
ākāraśca prakāraśca yādṛkkiṃ tasya kathyate || 67 ||
[Analyze grammar]

yacca sāgaradattena mayā ca paribhāṣitam |
buddhaṃ tadbhavataḥ sarvaṃ sahadūtasamāgamam || 68 ||
[Analyze grammar]

tena nastena sauhārdaṃ suhṛdā sthiratāṃ naya |
atha vā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam || 69 ||
[Analyze grammar]

ya eṣa bhavataḥ putro yajñaguptaḥ surūpavān |
śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ || 70 ||
[Analyze grammar]

eṣa sāgaradattasya tanayāmupayacchatām |
tādṛśīmeva cānīya matputrāya prayacchatu || 71 ||
[Analyze grammar]

yacca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ |
tasyāṃśastava bhāvīti lajjate kathayānayā || 72 ||
[Analyze grammar]

evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā |
abravīttvadvidheyaiḥ kiṃ madvidhaiḥ prārthitairiti || 73 ||
[Analyze grammar]

yajñaguptamathāhūya saṃnidhau buddhavarmaṇaḥ |
pitā śrāvitavānetaṃ vṛttāntaṃ pūrvamantritam || 74 ||
[Analyze grammar]

tenoktaṃ guruvākyāni yuktimantītarāṇi vā |
śiśubhirna vicāryāṇi tasmādevaṃ bhavatviti || 75 ||
[Analyze grammar]

tataḥ katicidāsitvā divasānbuddhavarmaṇā |
yajñaguptaḥ svalaṃkāraḥ saṃbandhibhyaḥ pradarśitaḥ || 76 ||
[Analyze grammar]

abravīccāyamāyātastāmraliptyāḥ sa dārakaḥ |
ākāraśca guṇāścāsya dṛśyantāṃ yādṛśā iti || 77 ||
[Analyze grammar]

tatastairvismitairuktamanindyā kundamālikā |
saha bālavasantena yadanena sameṣyati || 78 ||
[Analyze grammar]

guṇānāṃ tvetadīyānāmanveṣaṇamanarthakam |
dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā || 79 ||
[Analyze grammar]

kiṃ tu nāmāsya duḥśliṣṭamayaṃ kurubhakaḥ kila |
na hi kubjapalāśākhyā pārijātasya yujyate || 80 ||
[Analyze grammar]

atha vā duḥśravaṃ nāma śrūyate mahatāmapi |
kledurityucyate candro mātariśveti mārutaḥ || 81 ||
[Analyze grammar]

na cāpi guṇavadvācyavācakaṃ paribhūyate |
āśrayasya hi daurbalyādāśritaḥ paribhūyate || 82 ||
[Analyze grammar]

sarvathā sārthavāhasya prasūtādya kuṭumbinī |
yuvayoradya sauhārdaṃ gataṃ kūṭasthanityatām || 83 ||
[Analyze grammar]

tasmādāśutaraṃ gatvā tyaktanidrāśanādikām |
vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm || 84 ||
[Analyze grammar]

bhavadbhirapi puṇyāhe varayātrā pravartyatām |
na hīdānīṃ vivāhasya kaścidasti vighātakaḥ || 85 ||
[Analyze grammar]

ityuktvā teṣu yāteṣu sāravatprābhṛteṣu saḥ |
yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat || 86 ||
[Analyze grammar]

yo'sau kurubhakastaṃ ca yajñaguptaṃ cakāra saḥ |
saṃjñayā yajñaguptaṃ tu varaṃ kurubhakaṃ vaṇik || 87 ||
[Analyze grammar]

kalpitabrāhmaṇākalpastulahemāṅgulīyakaḥ |
śreṣṭhiputro'pi jāmāturāsīttatra vayasyakaḥ || 88 ||
[Analyze grammar]

varayātrā cirātprāpadavantinagarīṃ tataḥ |
utkāntikāntavṛttāntāṃ yakṣasenālakāmiva || 89 ||
[Analyze grammar]

siprātaṭe niviṣṭaṃ ca janyāvāsakamāvasat |
vasantopahṛtaśrīkapurodyānamanoharam || 90 ||
[Analyze grammar]

tṛṇīkṛtamahākālāstadahaḥ sakutūhalāḥ |
atṛptadṛṣṭayo'paśyanvaraṃ pauraparaṃparāḥ || 91 ||
[Analyze grammar]

sa cojjayanakairdhūrtairvaṅkavācakapaṇḍitaiḥ |
veṇuvīṇāpravīṇaiśca kāṃcidvelāmayāpayat || 92 ||
[Analyze grammar]

athāsau syālakenoktaḥ kalpitāhārabhūṣiṇā |
sajjaṃ vaḥ pānamannaṃ ca kimādhve bhujyatāmiti || 93 ||
[Analyze grammar]

sa cānekāsanāmekāmālokya manubhūmikām |
kena kenātra bhoktavyamiti syālakamuktavān || 94 ||
[Analyze grammar]

tenoktaṃ jātarūpāṅgaṃ tuṅgavidrumapādakam |
yūyaṃ madhyamamadhyādhvamāsanaṃ paṭuvāsanam || 95 ||
[Analyze grammar]

ye caite dattavetrāṅge yuṣmānubhayataḥ same |
ete jyeṣṭhakaniṣṭhau te syālakāvadhitiṣṭhataḥ || 96 ||
[Analyze grammar]

pārśvayorubhayordīrghā yā cāsanaparaṃparā |
tavāsyāmupaveṣṭavyaṃ śeṣayā syālamālayā || 97 ||
[Analyze grammar]

varastu kṣaṇamavyūhasyālametadabhāṣata |
asmābhiḥ saha yuṣmābhirna kāryaṃ pānabhojanam || 98 ||
[Analyze grammar]

gotrācāro'yamasmākaṃ tāvatpānaṃ na sevyate |
bhujyate vāparaiḥ sārdhaṃ yāvanna pariṇīyate || 99 ||
[Analyze grammar]

pariṇīya nivṛttena labdhājñena satā pituḥ |
kāryametanna vā kāryaṃ vinādeśādguroriti || 100 ||
[Analyze grammar]

evaṃ nāmetyanujñātaḥ śvaśureṇa varaḥ pṛthak |
durmanāyitasaṃbandhī pūtamāhāramāharat || 101 ||
[Analyze grammar]

yāte yāme ca yāminyā garjadvāditramaṇḍalaḥ |
gṛhaṃ sāgaradattasya pariṇetumagādasau || 102 ||
[Analyze grammar]

tatrālambitavānvadhvāḥ sphuraccāmīkaraṃ karam |
smaran guruvaco dhīryānnirvikārakaro varaḥ || 103 ||
[Analyze grammar]

sa cātrāgniṃ parikramya caṇḍaśūlākulaḥ kila |
pāṇibhyāmudaraṃ dhṛtvā mumoha ca papāta ca || 104 ||
[Analyze grammar]

praśāntocchvāsaniḥśvāse tasmin saṃmīlitekṣaṇe |
mūkitoddāmadhūryeṇa kranditena vijṛmbhitam || 105 ||
[Analyze grammar]

śvaśrūrjāmātaraṃ dṛṣṭvā tāḍitoraḥśirāstataḥ |
uccairbhartṛsamāvasthāmākrośatkundamālikām || 106 ||
[Analyze grammar]

hā hatāsi vinaṣṭāsi dhiktvāṃ pracchannarākṣasīm |
jitapradyumnarūpo'yaṃ patirutsādito yayā || 107 ||
[Analyze grammar]

tvameva na mṛtā kasmādahaṃ vā duḥkhabhāginī |
yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā || 108 ||
[Analyze grammar]

kathaṃ jīvati sā yā strī bālaiva mṛtabhartṛkā |
dūrāntaragariṣṭho hi nārīṇāṃ jīvitātpatiḥ || 109 ||
[Analyze grammar]

yā ca mātā sutāmiṣṭāṃ cārutāśīlaśālinīm |
śaktā vidhavikāṃ draṣṭuṃ jyeṣṭhā kālasya sā svasā || 110 ||
[Analyze grammar]

ityādi vilapantyeva sā ca niśceṣṭanābhavat |
hṛdayodarasaṃdhiśca jāmātuḥ spanditaḥ śanaiḥ || 111 ||
[Analyze grammar]

tataḥ paurasamūhasya jāmātari tathāvidhe |
harṣahāsāṭṭahāsānāmāsīnnāntaramambare || 112 ||
[Analyze grammar]

śanakaiśca sa niḥśvasya jihmasphuritapakṣmaṇī |
udamīlayadātāmre locane gurutārake || 113 ||
[Analyze grammar]

tataḥ sāgaradattena kṛtastādṛṅ mahotsavaḥ |
vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ || 114 ||
[Analyze grammar]

kimetaditi pṛṣṭaśca sa vaidyaiḥ pratyuvāca tān |
āmāśayagataṃ śūlaṃ bādhate guru māmiti || 115 ||
[Analyze grammar]

atha vāsagṛhasthasya vaidyā jāmāturādṛtāḥ |
śūlasyāmanidānasya kṛtavantaścikitsitam || 116 ||
[Analyze grammar]

śūlairāyāsyamānasya labdhanidrasya cāntare |
tasya jāgradvadhūkasya kathamapyagamanniśā || 117 ||
[Analyze grammar]

nāgarātiviṣāmustākvathapānāvatarpitaḥ |
asnehālpatarāhāraḥ so'bhavatpratyahaḥ kṛśaḥ || 118 ||
[Analyze grammar]

svayaṃ bheṣajapeṣādivyāpṛtā kundamālikā |
vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā || 119 ||
[Analyze grammar]

tataḥ patimupāsīnāṃ sa kubjaḥ kundamālikām |
aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat || 120 ||
[Analyze grammar]

abravīcca vimuñcainaṃ kirāṭamapaṭuṃ viṭam |
devatāgurubhirdattaṃ kāntaṃ toṣaya māmiti || 121 ||
[Analyze grammar]

athotthāya tataḥ sthānādbhartṛśayyātiraskṛtā |
keyaṃ keliranāryeti vadhūrbhartāramabravīt || 122 ||
[Analyze grammar]

sa tāṃ sasmitamāha sma mā sma grāmeyikā bhava |
kā hi nāgarikaṃmanyā hāsyāt naṭabaṭostraset || 123 ||
[Analyze grammar]

dhanināmīdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ |
na hi mūkaṃ śukaṃ kaścicciraṃ dharati pañjare || 124 ||
[Analyze grammar]

tasmātkrīḍanakādasmādabaddhabhāṣamāṇakāt |
hasataḥ spṛśataścāṅgaṃ bhīru mā vitrasīriti || 125 ||
[Analyze grammar]

tena sā bodhitāpyevaṃ sadācārakulodbhavā |
caṇḍābhirghaṭadāsībhistaṃ bhuktaṃ nirabhartsayat || 126 ||
[Analyze grammar]

āsīcca yajñaguptasya yāvadevaiṣa mūḍhakaḥ |
rahasyaṃ na bhinattyetattāvannyāyyamito gatam || 127 ||
[Analyze grammar]

taṃ kadācidabhāṣanta bhiṣajo niṣphalakriyāḥ |
pānāhāravihāreṣu kimicchati bhavāniti || 128 ||
[Analyze grammar]

tataḥ kṣāmatarālāpastānavocaccirādasau |
pitarau draṣṭumicchāmi priyaputrau priyāviti || 129 ||
[Analyze grammar]

atha sāgaradattāya vaidyairevaṃ niveditam |
evaṃ vadati jāmātā tacca pratividhīyatām || 130 ||
[Analyze grammar]

yad yadvaidyena kartavyamāmāśayacikitsitam |
kṛtamapyakṛtaṃ tattadetasmiñjātamāture || 131 ||
[Analyze grammar]

svadeśāya tu yāto'yaṃ bhavedapi nirāmayaḥ |
jagatprasiddhisiddhaṃ hi suhṛddarśanamauṣadham || 132 ||
[Analyze grammar]

dhātrīpradhānaparivāracamūsanāthāmambhodhisāradhanahāramahoṣṭrayūthām |
śyāmāṃ niśāmiva kṛśena tuṣārabhāsā prāsthāpayatsaha vareṇa vaṇiktanūjām || 133 ||
[Analyze grammar]

prayāṇakaiśca yāvadbhiragād rājagṛhaṃ varaḥ |
śreṣṭhī ca dviguṇānprītānprāhiṇotparicārakān || 134 ||
[Analyze grammar]

anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt |
nivartitavyaṃ yuṣmābhiriti cāsāv uvāca tān || 135 ||
[Analyze grammar]

prathamādvāsakād yau ca nivṛttau paricārakau |
śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāgiti || 136 ||
[Analyze grammar]

yathā yathā ca yāti sma vāsakānuttarottarān |
śanakaiḥ śanakairmāndyamatyajatsa tathā tathā || 137 ||
[Analyze grammar]

anyāttu vāsakādanyau nivṛttaparicārakau |
varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgamākhyatām || 138 ||
[Analyze grammar]

athāsāviti harṣāndhastyaktapātraparīkṣaṇaḥ |
ācaturvedacaṇḍālaṃ vitatāra nidhīnapi || 139 ||
[Analyze grammar]

kṛtrimastu varaḥ prātastyaktajāmātṛḍambaraḥ |
gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi || 140 ||
[Analyze grammar]

vaiṣeṇāgantunā muktaḥ sa reje nijayā śriyā |
sendracāpataḍiddāmnā ghaneneva niśākaraḥ || 141 ||
[Analyze grammar]

varapravahaṇaṃ tacca kundamālikayāsthitam |
āruroha varākāraḥ prītaḥ kurubhakaḥ khalaḥ || 142 ||
[Analyze grammar]

taṃ dṛṣṭvā vikṛtākāraṃ jitaśaṃkarakiṃkaram |
pravidhūya vadhūraṅgaṃ locane samamīlayat || 143 ||
[Analyze grammar]

vadhūvaramatha draṣṭuṃ sakalā sakutūhalā |
niragāttyaktakartavyā javanā janatā purāt || 144 ||
[Analyze grammar]

tau ca durbaddhasambandhau muktālohaguḍāviva |
dṛṣṭvā dhutakaraiḥ paurairadhikṣiptaḥ prajāpatiḥ || 145 ||
[Analyze grammar]

kāmacāreṇa kāmo'pi tāvannaiva praśasyate |
kiṃ punaryaḥ sadācāraḥ sargaheturbhavādṛśaḥ || 146 ||
[Analyze grammar]

sarvathā vāmaśīlānāṃ tvameva parameśvaraḥ |
yenaitāvapsaraḥpretau duryojyau yojitāviti || 147 ||
[Analyze grammar]

buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ |
vadhūmabhyanayatkāntyā jitarājagṛhaṃ gṛham || 148 ||
[Analyze grammar]

aṅkasthavadhukastatra sa cāvocatkuṭumbinīm |
iyamevāstu te putrastanayā ca vadhūriti || 149 ||
[Analyze grammar]

manyamāneṣu māneṣu vandamāneṣu bandiṣu |
naṭādiṣu ca nṛtyatsu sārkaṃ tadagamaddinam || 150 ||
[Analyze grammar]

atha cakṣurmanaḥkāntamāvāsaṃ kundamālikā |
yajñaguptavayasyena kubjakena sahāviśat || 151 ||
[Analyze grammar]

tatra śayyāsamīpasthamāsthitā citramāsanam |
vadhūrvaravayasyo'pi tadanantaramunnatam || 152 ||
[Analyze grammar]

cintayantastataḥ tatra sarve mohāndhamānasāḥ |
amūlāgrāṇi pattrāṇi lilikhurnamitānanāḥ || 153 ||
[Analyze grammar]

asminnacintayatkaṣṭe vṛttānte kundamālikā |
api nāmaiṣa māṃ muktvā brāhmaṇo na vrajediti || 154 ||
[Analyze grammar]

āsītkurubhakasyāpi vivikte rantumicchataḥ |
api nāmaiṣa niryāyādbahirvāsagṛhāditi || 155 ||
[Analyze grammar]

yajñaguptastayorbuddhvā tatkālocitamiṅgitam |
gamanaṃ cātmanaḥ śreyastato nirgantumaihata || 156 ||
[Analyze grammar]

sā tamucchalitaṃ dṛṣṭvā saviṣādamabhāṣata |
dārānāpadgatānmuktvā prasthitaḥ kva bhavāniti || 157 ||
[Analyze grammar]

tenoktaṃ yasya dārāstvaṃ vidhātrā parikalpitā |
āpannāsmīti mā vocastiṣṭhantī tasya saṃnidhau || 158 ||
[Analyze grammar]

tatsamālabhatāmeṣa tvadāliṅganacumbanam |
vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ || 159 ||
[Analyze grammar]

itthamuktvā sa cānyābhiḥ preṣyābhiḥ saha niryayau |
anicchāmaicchadākraṣṭuṃ grāmyaḥ kurubhakaśca tām || 160 ||
[Analyze grammar]

tatastāratarārāvaiḥ śroṇīcaraṇabhūṣaṇaiḥ |
vyāharantīva taṃ vipraṃ nirjagāma javena sā || 161 ||
[Analyze grammar]

mattapramattapaure ca nṛtyadbhṛtyanirantare |
yajñaguptastayā naiva dṛṣṭastatra gṛhāṅgaṇe || 162 ||
[Analyze grammar]

eṣa yātyeṣa yātīti sādṛśyabhrāntivañcitā |
yaṃ kaṃcidapi sā yāntamanvayāsīttadāśayā || 163 ||
[Analyze grammar]

rabhasena ca niryāya rathyāpathamavātarat |
hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt || 164 ||
[Analyze grammar]

tatra kāpālikaṃ dṛṣṭvā suṣuptaṃ madamūrchayā |
suśliṣṭā hanta rakṣeyamityadhyavasitaṃ tayā || 165 ||
[Analyze grammar]

athābharaṇamunmucya mahāsāraṃ śarīrataḥ |
abhyastavaṇigācārā babandha dṛḍhamambare || 166 ||
[Analyze grammar]

khaṭvāṅgādikamādāya kāpālikaparicchadam |
ghūrṇamānā madādgrāmaṃ bāhyaṃ niragamatpurāt || 167 ||
[Analyze grammar]

tatra ca brāhmaṇī kācittayā śvetaśiroruhā |
svagṛhālindakāsīnā dṛṣṭā karpāsakarttrikā || 168 ||
[Analyze grammar]

ekākinyeva sā daivaṃ ninditvā karuṇasvanā |
dhikkṣudraṃ buddhavarmāṇamiti sakrodhamabravīt || 169 ||
[Analyze grammar]

tāmapṛcchadasāvārye nirvyājaguṇaśālinaḥ |
sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yadasāviti || 170 ||
[Analyze grammar]

tayoktamatimugdho vā dhūrto vā bhagavannasi |
tadīyaṃ duṣkṛtaṃ yena prakāśamapi na śrutam || 171 ||
[Analyze grammar]

atha vā śroṣyati bhavānanyatastatsuduḥśravam |
mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā || 172 ||
[Analyze grammar]

yāvaccedamasāvāha tāvaduccaistarāṃ pure |
ḍiṇḍimadhvanisaṃbhinnā paribabhrāma ghoṣaṇā || 173 ||
[Analyze grammar]

aho rājasamādeśo yo vadhūṃ buddhavarmaṇaḥ |
nāgaraḥ kaścidācaṣṭe sa dāridryeṇa mucyate || 174 ||
[Analyze grammar]

yaḥ punaḥ svagṛhe mohātpracchādayati taṃ nṛpaḥ |
pāṭayatyadhanaṃ kṛtvā dāruṇaiḥ krakacairiti || 175 ||
[Analyze grammar]

athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā |
paritoṣaparādhīnā jahāsa ca ruroda ca || 176 ||
[Analyze grammar]

abravīcca kimāścaryaṃ yadujjayaniko janaḥ |
nātisaṃdhīyate dhūrtairmūladevasamairiti || 177 ||
[Analyze grammar]

sādhu sādhu mahāprājñe sujāte kundamālike |
yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ || 178 ||
[Analyze grammar]

yathā rājagṛhaṃ putri tvayedaṃ sukhamāsitam |
yajñaguptena saṃgamya tvayāpi sthīyatāṃ tathā || 179 ||
[Analyze grammar]

ityādi bruvatīṃ śrutvā cintayāmāsa tāmasau |
niṣkāraṇajananyeṣā gopāyiṣyati māmiti || 180 ||
[Analyze grammar]

śanaiścākathayattasyai vṛttaṃ vṛttāntamātmanaḥ |
gāḍhamāliṅgya sā caināṃ prītā prāveśayadgṛham || 181 ||
[Analyze grammar]

avatārya ca tatrāsyāstāṃ kāpālikataṇḍikām |
tadbhāraparikhinnāni gātrāṇi paryavāhayat || 182 ||
[Analyze grammar]

abhyajya snapayitvā ca sukhoṣṇaiḥ salilairasau |
sthūlaceladalāstīrṇe śayane samaveśayat || 183 ||
[Analyze grammar]

paridhāya ca tāmeva bībhatsāmasthiśṛṅkhalām |
bhrāmyatsaṃbhrāntapauraṃ tatsā prātaḥ prāviśatpuram || 184 ||
[Analyze grammar]

kiṃnimittamayaṃ lokaḥ saṃcaratyākulākulaḥ |
iti pṛṣṭavatī kaṃcidasau puranivāsinam || 185 ||
[Analyze grammar]

tenoktamiha ca sthāne śreṣṭhino buddhavarmaṇaḥ |
putraḥ kurubhako nāma svanāmavikṛtākṛtiḥ || 186 ||
[Analyze grammar]

tasmai cānyena ṣaṇḍhena pariṇīya dvijanmanā |
śailūṣeṇeva lubdhena svabhāryā pratipāditā || 187 ||
[Analyze grammar]

sā taṃ kurubhakaṃ tyaktvā mārgayantī ca taṃ dvijam |
pradoṣe kvāpyapakrāntā lokastenāyamākulaḥ || 188 ||
[Analyze grammar]

tatastatastayā śrutvā sāntaḥsmitamudāhṛtam |
bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata māmiti || 189 ||
[Analyze grammar]

tatastanmadhurālāparaktapaurapuraḥsarā |
yajñaguptagṛhaṃ prāpadbrahmanirghoṣabhūṣaṇam || 190 ||
[Analyze grammar]

tatra cāgnigṛhadvāri vyākhyānakaraṇākulam |
sāntevāsinamāsīnaṃ yajñaguptaṃ dadarśa sā || 191 ||
[Analyze grammar]

tato nidhāya khaṭvāṅgaṃ racitasvastikāsanā |
ko'yaṃ vyākhyāyate grantha ityapṛcchatsamatsarā || 192 ||
[Analyze grammar]

so'bravīdbhagavanneṣā mānavī dharmasaṃhitā |
etasyāṃ cāturāśramyaṃ cāturvarṇyaṃ ca varṇyate || 193 ||
[Analyze grammar]

tayoktaṃ kimalīkena na hīyaṃ dharmasaṃhitā |
lokāyatamidaṃ manye nirmaryādajanapriyam || 194 ||
[Analyze grammar]

kva dharmasaṃhitā kvedamadharmacaritaṃ tava |
na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate || 195 ||
[Analyze grammar]

vyācakhyānena vipreṇa mānavīṃ dharmasaṃhitām |
vyatikrāntasavarṇena pariṇītā varā tvayā || 196 ||
[Analyze grammar]

sā cākhaṇḍaśarīreṇa surūpeṇa kalāvidā |
yūnā ca kāṇakuṇṭhāya matkuṇāya kilārpitā || 197 ||
[Analyze grammar]

tanmāheśvara pṛcchāmi kimarthamidamīdṛśam |
tvayā kṛtamakartavyaṃ yuktaṃ cetkathyatāmiti || 198 ||
[Analyze grammar]

so'bravīdbhagavanyuktamayuktaṃ vā bhavatvidam |
vidheyairavikāryārthādguruvākyādanuṣṭhitam || 199 ||
[Analyze grammar]

tathā hi jāmadagnyena durlaṅghyādvacanātpituḥ |
mātuḥ kṛttaṃ śirastatra kimāha bhagavāniti || 200 ||
[Analyze grammar]

tayoktaṃ divyavṛttāntā nādivyasya nidarśanam |
na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām || 201 ||
[Analyze grammar]

na ca prājñena kartavyaṃ sarvameva gurorvacaḥ |
guruḥ kiṃ nāma na brūyādduḥkhakrodhādibādhitaḥ || 202 ||
[Analyze grammar]

tīvraśūlāturaśirāḥ putraṃ brūyātpitā yadi |
śiro me chinddhi putreti kiṃ kāryaṃ tena tattathā || 203 ||
[Analyze grammar]

yacca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanātpituḥ |
tattasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ || 204 ||
[Analyze grammar]

tvayā tu guruvākyena kṛtākartavyakarmaṇā |
divyaprabhāvahīnena tatkathaṃ kāryamanyathā || 205 ||
[Analyze grammar]

idānīmapi tāmeva bhavānvineṣyati priyām |
guruvākyaṃ kṛtaṃ pūrvaṃ yadgataṃ gatameva tat || 206 ||
[Analyze grammar]

tasyāmityuktavākyāyāmasāvāsīnniruttaraḥ |
vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ || 207 ||
[Analyze grammar]

evaṃ ca ciramāsitvā nabhomadhyagate ravau |
bhikṣāvelāpadeśena tamāmantyoccacāla sā || 208 ||
[Analyze grammar]

tena coktā svamevedamṛddhimacca gṛhaṃ tava |
tenātraiva sadāhāraṃ karotu bhagavāniti || 209 ||
[Analyze grammar]

tatastayā vihasyoktaṃ nāstikasya bhavādṛśaḥ |
asaṃbhojyamabhojyatvādannaṃ kāpālikairapi || 210 ||
[Analyze grammar]

kṛtvāpi tu mahatpāpaṃ paścāttāpaṃ karoti yaḥ |
punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatāmiti || 211 ||
[Analyze grammar]

evamādi tamuktvāsau gatvā ca brāhmaṇīgṛham |
apanīya ca taṃ veṣamācaranmajjanādikam || 212 ||
[Analyze grammar]

taṃ ca kāpālikaṃ kalpaṃ sāyamādāya sā punaḥ |
yajñaguptagṛhaṃ gatvā dinaśeṣamayāpayat || 213 ||
[Analyze grammar]

annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe |
śeṣaṃ ca yajñaguptasya sānayaddivasānbahūn || 214 ||
[Analyze grammar]

kadāciccābhavattasyāstṛṣṇāvaśagacetasā |
akāryamidametena kṛtaṃ karma dvijanmanā || 215 ||
[Analyze grammar]

tena śakyo mayānetumayaṃ darśitatṛṣṇayā |
kārye hi sulabhopāye na muhyanti sumedhasaḥ || 216 ||
[Analyze grammar]

atha muktālatāmekāmaruṇāṃ taralāṃśubhiḥ |
asau vikrāpayāmāsa tayā brāhmaṇavṛddhayā || 217 ||
[Analyze grammar]

hemarūpyaṃ ca tanmūlyamāhatānāhataṃ śuci |
tāmrakumbhayuganyastaṃ sīmānte nihitaṃ tayā || 218 ||
[Analyze grammar]

atha dhātukriyāvādanidhivādāśrayairasau |
ālāpaiściramāsitvā yajñaguptamabhāṣata || 219 ||
[Analyze grammar]

ekarātraṃ vasedgrāme pañcarātraṃ muniḥ pure |
iti pravrajitācārametaṃ veda bhavāniti || 220 ||
[Analyze grammar]

etāvantamahaṃ kālaṃ vatsa rājagṛhe sthitaḥ |
tyaktapravrajitācārastadabhavatprītivañcitaḥ || 221 ||
[Analyze grammar]

gṛhiṇo'pi hi sīdanti snehaśṛṅkhalayantritāḥ |
viraktāḥ svaśarīre'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ || 222 ||
[Analyze grammar]

tena vārāṇasīṃ gantumahamicchāmi saṃprati |
tīrthadarśanatantrā hi somasiddhāntavādinaḥ || 223 ||
[Analyze grammar]

anyaccāhaṃ vijānāmi dāridryavyādhivaidyakam |
mahākālamataṃ nāma nidhānotpāṭanāgamam || 224 ||
[Analyze grammar]

mayā ca dhyānakhinnena vanānte parisarpatā |
ujjvalairlakṣitaścihnaiḥ kenāpi nihito nidhiḥ || 225 ||
[Analyze grammar]

yadi cāsti mayi prītistataḥ svīkriyatāmasau |
saphalāḥ khalu saṃparkāḥ sādhubhistvādṛśairiti || 226 ||
[Analyze grammar]

yajñaguptastamutkhāya nidhiṃ tatsahitastataḥ |
sadhīrāptataracchāttraḥ pracchannaṃ gṛhamānayat || 227 ||
[Analyze grammar]

tatra pitre nidhānaṃ tatprītaḥ kathitavānasau |
mahākālamatajñātvaṃ tasya kāpālikasya ca || 228 ||
[Analyze grammar]

tamuvāca pitā putraṃ tyaktvā vedānanarthakān |
mahābhikṣormahājñānaṃ mahākālamataṃ paṭha || 229 ||
[Analyze grammar]

divyaṃ cakṣuridaṃ tāta mahākālamataṃ matam |
nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm || 230 ||
[Analyze grammar]

mahāpāśupatastasmānmahākāla iva tvayā |
mahākālamatasyārthe yatnādārādhyatāmiti || 231 ||
[Analyze grammar]

iti protsāhitastena mahākālamatārthinā |
yajñagupto bravīti sma prasthitāṃ kundamālikām || 232 ||
[Analyze grammar]

ahamapyanugacchāmi bhavantaṃ tīrthamasthiram |
dṛṣṭādṛṣṭamahāśreyaḥkāraṇaṃ mādṛśāmiti || 233 ||
[Analyze grammar]

tayā tu vāryamāṇo'pi vācā mandaprayatnayā |
mahākālamataprepsurasau naiva nivṛttavān || 234 ||
[Analyze grammar]

atha vārāṇasīṃ gatvā yajñaguptāya sā dadau |
ratnaṃ nātimahāmūlyamiti cainamabhāṣata || 235 ||
[Analyze grammar]

asya ratnasya mūlyena yathāsukhamihāsyatām |
na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā || 236 ||
[Analyze grammar]

tvādṛṅ navadaśaprāyaḥ śrotriyaḥ sakutūhalaḥ |
veśyāvaśyaḥ svadārāṇāṃ yātyavaśyamavaśyatām || 237 ||
[Analyze grammar]

gaṇikāḍākinībhiśca pītasarvāṅgalohitaḥ |
yajjīvati tadāścaryaṃ kva dharmaḥ kva yaśaḥsukhe || 238 ||
[Analyze grammar]

ityādimādeśamasau tadīyaṃ tathetyanujñāya tathā cakāra |
ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti || 239 ||
[Analyze grammar]

caturaḥ pañca vā māsānvārāṇasyāṃ vihṛtya tau |
naimiṣaṃ jagmatustasmādgaṅgādvāraṃ tataḥ kurūn || 240 ||
[Analyze grammar]

kurubhyaḥ puṣkaraṃ tatra gamayitvā ghanāgamam |
kārttikānte mahāpuṇyaṃ dṛṣṭavantau mahālayam || 241 ||
[Analyze grammar]

yajñaguptamathāvocadekadā kundamālikā |
bahudraviṇamutpādya dadāmi bhavate nidhim || 242 ||
[Analyze grammar]

tamādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam |
trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ || 243 ||
[Analyze grammar]

aśrutaśrutayo mūḍhāraṇḍā nirvasavo'pi vā |
bhavanti khalu dharmārthaṃ tīrthayātrāparāyaṇāḥ || 244 ||
[Analyze grammar]

ahamapyadhunā gacchāmyavantinagarīṃ prati |
sā hi kāpālikālīnā gaṇikānāmivākaraḥ || 245 ||
[Analyze grammar]

mahāpāśupatāstatra niśātaśitapaṭṭiśāḥ |
yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ || 246 ||
[Analyze grammar]

tatra kāpālikaḥ kaścinnihanyādapi māṃ balī |
kākatālīyamokṣā hi śastrapañjaracāriṇaḥ || 247 ||
[Analyze grammar]

ujjayanyāṃ ca yatpāpaṃ duṣkṛtaṃ kṛtavānasi |
svargavadbrahmaghātena tena sā durgamā tvayā || 248 ||
[Analyze grammar]

tenāyāsaphalaṃ tatra viśaṅke gamanaṃ tava |
prāvṛtya ca tataḥ paśya sanidhiḥ pitarāviti || 249 ||
[Analyze grammar]

āsīccāsya prasannau me pādāvasya mahātmanaḥ |
hanta saṃprati saṃprāptaṃ mahākālamataṃ mayā || 250 ||
[Analyze grammar]

loko hi prāṇasaṃdehe prāṇadhāraṇakāraṇam |
sarvamapyujjhati sphītaṃ kimu granthamanarthakam || 251 ||
[Analyze grammar]

ciramārādhitaścāyaṃ nirapekṣaḥ svajīvite |
mahākālamataṃ tanme kathaṃ nāma na dāsyati || 252 ||
[Analyze grammar]

yaṃ ca doṣamahaṃ tatra kṛtavān guruśāsanāt |
tasya pracchādanopāyo yatkiṃcidiva tucchakaḥ || 253 ||
[Analyze grammar]

māṃ devakulakoṇeṣu līnaṃ kālapaṭaccaram |
paruṣākulakeśaṃ ca na kaścil lakṣayaiṣyati || 254 ||
[Analyze grammar]

yuktamityādi nirdhārya so'bravītkundamālikām |
kiṃ cāntevāsināṃ yuktaṃ moktumācāryamāpadi || 255 ||
[Analyze grammar]

yā gatirbhavataḥ saiva mamāpi sahacāriṇaḥ |
na hi gacchati pūrṇendau kalaṅko'sya na gacchati || 256 ||
[Analyze grammar]

ityādi vadato valgu jātasaṃmadamānasā |
anujñātavatī tasya gamanaṃ kundamālikā || 257 ||
[Analyze grammar]

athāvantipurīṃ gatvā yajñaguptamuvāca sā |
iha bhadravaṭe bhadra vinayasva pathiśramam || 258 ||
[Analyze grammar]

āgacchāmi nidhiṃ dṛṣṭvā nihitaṃ kenacitkvacit |
yāvattāvattvayotkaṇṭhā na kāryā māmapaśyatā || 259 ||
[Analyze grammar]

ujjayanyāṃ nidhānāni durlabhāni yatastataḥ |
āśaṅke ciramātmānaṃ paribhrāntamitastataḥ || 260 ||
[Analyze grammar]

āyuṣmantaḥ prajāvanto apitṛvanto'pi vā samāḥ |
na hyaujjayanakāḥ paurāḥ sthirānnidadhate nidhīn || 261 ||
[Analyze grammar]

evamādi tamuktvāsau gatvā siprāsarittaṭam |
muktvā kāpālikākalpamamalāmakarottanum || 262 ||
[Analyze grammar]

kundaśubhraparīdhānā śaṅkhasphaṭikamaṇḍanā |
śaraddyauriva sābhāsījjyotsnātārākulākulā || 263 ||
[Analyze grammar]

bhinnavarṇāṃ ca bhindantī stanābhyāṃ kaṇṭhakaṇṭhikām |
jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā || 264 ||
[Analyze grammar]

tataḥ kāpālikā mattāḥ pibanto baddhamaṇḍalāḥ |
vyāharanti sma tāmuccaiḥ kuñcitāṅgulipāṇayaḥ || 265 ||
[Analyze grammar]

ehyehi taralāpāṅgi yaste kāpālikaḥ priyaḥ |
tena sārdhaṃ yathāśraddhaṃ pānamāsevyatāmiti || 266 ||
[Analyze grammar]

tatastatrāpi sā tebhyaḥ prakṛtyā pratibhāvatī |
tānatidrutayā gatyā jagāma ca jagāda ca || 267 ||
[Analyze grammar]

paśyantīṃ ca ramaṇīyāṃ spṛśyamānāṃ ca bhīṣaṇām |
alaṃ bhagavatāṃ dṛṣṭvā māṃ dṛṣṭiviṣakanyakām || 268 ||
[Analyze grammar]

patirmama hi gandharvaḥ krūratājitarākṣasaḥ |
īrṣyāvānapramattaśca sadā rakṣati māmasau || 269 ||
[Analyze grammar]

tena māmabhiyuñjānā kandarpaśaratāḍitā |
yameneva kṣayaṃ nītā koṭiryuṣmādṛśāmiti || 270 ||
[Analyze grammar]

tataḥ kāpālikairuktamuktaṃ yadanayā śriyā |
tanna kevalametasyāmadhikaṃ copapadyate || 271 ||
[Analyze grammar]

trailokye'nidratāhetorasyāḥ kāntākṛteḥ kṛte |
āścaryaṃ yanna yudhyante brahmaviṣṇumaheśvarāḥ || 272 ||
[Analyze grammar]

tasmādgandharvamanyaṃ vā kaṃcittrailokyasundaram |
anugṛhṇātu sasnehairiyamālokitairiti || 273 ||
[Analyze grammar]

tataḥ sā parikarṣantī sapāṣaṇḍigaṇā purīm |
āśīḥkalakalonnītamagacchadbhavanaṃ pituḥ || 274 ||
[Analyze grammar]

hṛṣṭārthe vargasaṃbādhaṃ saptakakṣaṃ praviśya tat |
māturvāsagṛhadvāri bhikṣāṃ dehīti cābravīt || 275 ||
[Analyze grammar]

gṛhādgṛhītabhikṣā ca niryāya paricārikā |
āśiraścaraṇāṅguṣṭhamapaśyatkundamālikām || 276 ||
[Analyze grammar]

cirācca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ |
praviśya kathayāmāsa svāminyai śanakairasau || 277 ||
[Analyze grammar]

utsannāsi vinaṣṭāsi yasyāste dharaṇīdhṛtā |
śirīṣāmālikālolā duhitā kundamālikā || 278 ||
[Analyze grammar]

sā hi kāpālikākalpakalaṅkāṃ dadhatī tanum |
iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatāmiti || 279 ||
[Analyze grammar]

idamākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām |
vācyatāmanapekṣyaiva snehādetaccacāra sā || 280 ||
[Analyze grammar]

bibheda lavaśaḥ picchaṃ kapālaṃ ca kapālaśaḥ |
ciccheda guḍikāṃ śaśvat śaṅkhasphatikamaṇḍanam || 281 ||
[Analyze grammar]

pāṭayitvā ca tāṃ tasyāstantuśaḥ kaṇṭhakaṇṭhikām |
maṅgalasnānaśuddhāntāṃ śuddhāntamanayattataḥ || 282 ||
[Analyze grammar]

tatraināmabravīnmātā mātarviśrabdhamucyatām |
kimetadevameveti sā tatastāmabhāṣata || 283 ||
[Analyze grammar]

akasmādbhrāntirambāyāḥ kathaṃ tava sutā satī |
asatībhirapi kṣiptaṃ caretkāpālikavratam || 284 ||
[Analyze grammar]

āstāṃ tāvatkathā ceyaṃ tātapādānihāhvaya |
asti me guru kartavyaṃ sādhyate tacca tairiti || 285 ||
[Analyze grammar]

atha sāgaradattastāmālokya vyāhṛtāgataḥ |
kiṃ kimetatkathaṃ ceti śaśaṅke viṣasāda ca || 286 ||
[Analyze grammar]

taṃ ca dṛṣṭvā tathābhūtamatrastā kundamālikā |
āśvāsayitumāliṅgya vavande vijahāsa ca || 287 ||
[Analyze grammar]

abravīccainamāśvastamāste bhadravaṭāśrame |
jāmātā tava sa syālaistasmādānāyyatāmiti || 288 ||
[Analyze grammar]

tadādiṣṭaiśca saṃrabdhairgṛhītaḥ syālakairasau |
labdho'si putracaureti mṛṣā paruṣabhāṣibhiḥ || 289 ||
[Analyze grammar]

kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati |
tvāmāhūyati rājeti sasmitāścainamabruvan || 290 ||
[Analyze grammar]

tatastānpratyabhijñāya saṃbhāvya vadhabandhane |
mānastokamṛcaṃ japtvā śikhābandhaṃ cakāra saḥ || 291 ||
[Analyze grammar]

sasāntvaṃ cābravīdaṅga kṣaṇametadudīkṣyatām |
mama kāpāliko mitraṃ yāvadāyātyasāviti || 292 ||
[Analyze grammar]

sa taistāraṃ vihasyoktastvaṃ yanmitramudīkṣase |
sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān || 293 ||
[Analyze grammar]

niṣprayojanasauhārdāvacaḥsadṛ acetasaḥ |
suhṛdo'pi virajyante khalānāṃ tvādṛśāmiti || 294 ||
[Analyze grammar]

taṃ viṣaṇṇaṃ prahṛṣṭāste mūkaṃ bahupaṭusvanāḥ |
gṛhītvā gṛhamājagmuḥ prītabandhujanāvṛtam || 295 ||
[Analyze grammar]

tatra sāgaradattena prītikaṇṭakitatvacā |
pariṣvaktasya jāmātuḥ saprāṇamabhavadvapuḥ || 296 ||
[Analyze grammar]

kṛtārghādisaparyaśca sa nivartitabhojanaḥ |
adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām || 297 ||
[Analyze grammar]

tatrāsya śvaśurau syālāḥ syālabhāryāśca sātmajāḥ |
āptāśca śreṣṭhinaḥ paurāḥ paritaḥ samupāviśan || 298 ||
[Analyze grammar]

sāthāgacchadvaṇikkanyā madhurābharaṇakvaṇā |
vācālakalahaṃseva niṣkalaṅkāmbarā śarat || 299 ||
[Analyze grammar]

guravaḥ satkṛtā mūrdhnā vācā savayasastayā |
yajñaguptaḥ punardṛṣṭyā sarāgāñjanagarbhayā || 300 ||
[Analyze grammar]

adhyāsya ca puraḥ pitrorasau vāmanamāsanam |
vivāhādiyathāvṛttamātmavṛttaṃ nyavedayat || 301 ||
[Analyze grammar]

āsīcca yajñaguptasya dhigdhiṅ me viphalāḥ kalāḥ |
dvyaṅgulaprajñayā yo ahaṃ vañcitaḥ kulakanyayā || 302 ||
[Analyze grammar]

atha vā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ |
kuśāgrīyadhiyo yoṣāyāsāṃ karmesamīdṛśam || 303 ||
[Analyze grammar]

kimataḥ paramāścaryaṃ yannāgarikayānayā |
tiṣṭhatāṃ gatisaṃsthāne svaro'pi parivartitaḥ || 304 ||
[Analyze grammar]

virāṭanagare pārthaiḥ kathaṃ mūḍhātmabhiḥ sthitam |
iti ye vicikitseyusteṣāmeṣā nidarśanam || 305 ||
[Analyze grammar]

sarvathā guruvākyena yanmayā caritaṃ mahat |
tasmādasmyanayaivādya mocitaḥ pātakāditi || 306 ||
[Analyze grammar]

vṛttāntaṃ caitadākarṇya prahṛṣṭena mahībhṛtā |
sahajāmātṛkānītā svagṛhaṃ kundamālikā || 307 ||
[Analyze grammar]

tasminbahumahāgrāmaṃ dānaṃ bahusuvarṇakam |
sa dattvā yajñaguptāya sasmitastāmabhāṣata || 308 ||
[Analyze grammar]

yathā dvijātikarmabhyo na hīyate patistava |
tvayā dhīratayā putri tathā saṃpādyatāmiti || 309 ||
[Analyze grammar]

tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ |
na hi kṣitīśānavilaṅghyaśāsanānvilaṅghayanti priyajīvitaśriyaḥ || 310 ||
[Analyze grammar]

dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām |
niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam || 311 ||
[Analyze grammar]

paugaṇḍāya vitīrṇayāpi vidhinā yasmādvaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patirvāñchitaḥ |
saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātaraistasmātpauruṣamārutena balinā daivādrirunmūlitaḥ || 312 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 22

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: