Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

athāsau māmavanditvā nistriṃśakarakaṅkaṭaḥ |
ārohadambaraṃ kāle mandendugrahacandrike || 1 ||
[Analyze grammar]

taṃ cotpatantamākāśaṃ śaraṃ vālambitatvaram |
na pṛcchāmi sma panthānaṃ deśaṃ nagarameva vā || 2 ||
[Analyze grammar]

gāhamānaśca valmīkasthāṇukaṇṭakasaṃkaṭām |
aṭavīṃ siṃhamātaṅgapuṇḍarīkākulāmagām || 3 ||
[Analyze grammar]

athāmitagatikrodhavahnibhāseva bhāsitām |
apaśyaṃ lohitāyantīṃ prācīmaruṇaśociṣā || 4 ||
[Analyze grammar]

kaṃciccādhvānamākramya deśe nātighanadrume |
vivādidhvanighaṇṭānāmapaśyaṃ maṇḍalaṃ gavām || 5 ||
[Analyze grammar]

anumāya tatastena vasantaṃ deśamantike |
jātāśvāsamatirgacchan kṣaṇenāraṇyamatyajam || 6 ||
[Analyze grammar]

tuṣārasamayārambhabhīyeva kamalākarān |
apaśyaṃ dhūsaracchāyān gacchandinakarodaye || 7 ||
[Analyze grammar]

athālikulanīlāgravilasatkundakānanam |
ālavālaparikṣiptamūlamudyānamāsadam || 8 ||
[Analyze grammar]

tatra saṃmārjanavyagramudyānaparicārakam |
pṛṣṭavānasmi kasyedamudyānamiti so'bravīt || 9 ||
[Analyze grammar]

kiṃ ca devakumāro'pi divyajñānāmalāśayaḥ |
asmadādīnabodhāndhān saṃdihanniva pṛcchati || 10 ||
[Analyze grammar]

atha vā kiṃ na etena mahātmano hi mādṛśaiḥ |
krīḍanti tena devena svayaṃ vijñāyatāmiti || 11 ||
[Analyze grammar]

atha dvitīyamudyānaṃ ramaṇīyataraṃ tataḥ |
praviśyāpaśyamudyānamandiraṃ tuṅgatoraṇam || 12 ||
[Analyze grammar]

praviśāmi sma tatrāhameko dauvārikaśca mām |
antare vetramādhāya tiṣṭheti dvāryadhārayat || 13 ||
[Analyze grammar]

athāvocaddvitīyastaṃ dhiktvāṃ nirbuddhacakṣuṣam |
nivārayasi yo mohādenamambaracāriṇam || 14 ||
[Analyze grammar]

kiṃ kadācittvayā dṛṣṭaḥ śruto vā kaścidīdṛśaḥ |
evaṃ vā praviśandhīraṃ dharaṇīdhīradhīriti || 15 ||
[Analyze grammar]

tenoktamananujñātaṃ bhartrā nāradamapyaham |
viśantaṃ nānujānāmi kiṃ punaḥ saumyamīdṛśam || 16 ||
[Analyze grammar]

ayaṃ tu dhriyamāṇo'pi digdantigatidhīrataḥ |
praviśatyeva pāruṣyamātrasārā hi mādṛśāḥ || 17 ||
[Analyze grammar]

atha niṣkāraṇotkaṇṭhākaramudyānamandiram |
prāviśaṃ nisvanadvīnaṃ vinītāṇḍajavānaram || 18 ||
[Analyze grammar]

tatrāsīnaṃ śilāpaṭṭe citrapaṭṭopadhānake |
apaśyamamarākāraṃ naraṃ nāgarakeśvaram || 19 ||
[Analyze grammar]

upasṛtya tamābhāṣya bhoḥ sādho sukhamāsyate |
kaccidvā pratyavekṣyante bahukṛtvaḥ kalā iti || 20 ||
[Analyze grammar]

vīṇāvyāsaktacittatvātpaśyati sma na māmasau |
avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe || 21 ||
[Analyze grammar]

mayā tu calitā vīṇā gṛhītvāgre yadā tadā |
vīṇātaścakṣurākṣipya mayi nikṣiptavānasau || 22 ||
[Analyze grammar]

tataḥ saṃbhrāntamutthāya sraṃsamānottarāmbaraḥ |
māmupāveśayatprītastasminneva śilāsane || 23 ||
[Analyze grammar]

pādacārapariśrāntamaṅgaṃ saṃvāhya māmakam |
prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat || 24 ||
[Analyze grammar]

anuyuktaśca sa mayā ko'yaṃ janapadastvayā |
bhūṣitaḥ katamaccedaṃ puraṃ saccaritairiti || 25 ||
[Analyze grammar]

atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ |
tvādṛśāṃ devaputrāṇāmajñānaṃ tu na yujyate || 26 ||
[Analyze grammar]

yo hi deśāntaraṃ yāti mugdho'pi dharaṇīcaraḥ |
agrato bhāvitaṃ deśaṃ nābuddhvā saṃprapadyate || 27 ||
[Analyze grammar]

deśaścandraprakāśo'yaṃ candrikāprakaṭā purī |
na jñātā pathikeneti duḥśliṣṭamiva dṛśyate || 28 ||
[Analyze grammar]

tenāmarakumārastvamavatīrṇo vihāyasaḥ |
ajñānacchadmanā channaḥ krīḍituṃ madvidhairiti || 29 ||
[Analyze grammar]

athāhaṃ cintayitvedamuttarābhāsamuktavān |
dvijo'haṃ vatsaviṣaye vasataḥ pitarau mama || 30 ||
[Analyze grammar]

so'haṃ karṇasukhācāraḥ kadācinmantravādinām |
śrutvā dārairasaṃtuṣṭo yakṣīṃ kāṃcidasādhayam || 31 ||
[Analyze grammar]

sā cāhaṃ ca tataḥ prītau śaile śaile vane vane |
yadvā yad rucitaṃ tasyai tatra tatrāramāvahi || 32 ||
[Analyze grammar]

cintitaṃ ca mayā rātrau na me yakṣyā prayojanam |
pātālamantramārādhya ramayāmyasurīmiti || 33 ||
[Analyze grammar]

atherṣyādūṣitadhiyā tayāhaṃ yakṣakanyayā |
ānīya nabhasā nyastaḥ pure'sminbhavatāmiti || 34 ||
[Analyze grammar]

tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā |
paścāttāpagṛhītā tu na sā yusṃānvimokṣyati || 35 ||
[Analyze grammar]

ko'yaṃ janapadaḥ syātkā purīti ca yaducyate |
aṅgā janapadaḥ sphītaścampā ceyaṃ mahāpurī || 36 ||
[Analyze grammar]

ahaṃ ca dattako nāma vaṇikpaurapuraskṛtaḥ |
prasiddhaḥ priyavīṇatvādvīṇādattakanāmakaḥ || 37 ||
[Analyze grammar]

athāhūyābravīdekaṃ sa karṇe paricārakam |
gāḍhaṃ parikaraṃ badhnandhāvamānaḥ sa cāgamat || 38 ||
[Analyze grammar]

kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ |
svāmipravahaṇaṃ prāptamiti dattakamabravīt || 39 ||
[Analyze grammar]

athāvatārya muditaḥ svāṅguleraṅgulīyakam |
dattavāndattakastasmai śīghrapreṣaṇakāriṇe || 40 ||
[Analyze grammar]

kṛtāñjalirathovāca yakṣīkāmuka dhāvyatām |
pāvanairdāsabhavanaṃ pādanikṣepaṇairiti || 41 ||
[Analyze grammar]

athāruhya pravahaṇaṃ vīṇādattakavāhakam |
gṛhītacārusaṃcāraṃ campāmabhimukho'gamam || 42 ||
[Analyze grammar]

śṛṇomi sma ca paurāṇāṃ jalpatāmitaretaram |
ciraṃjīvadbhirāścaryaṃ pṛthivyāṃ kiṃ na dṛśyate || 43 ||
[Analyze grammar]

kva nāgarakasenānīrdattakastuṅgamastakaḥ |
kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ || 44 ||
[Analyze grammar]

athāpareṇa tatroktamata evāyumattamaḥ |
yena lokottamasyāsya rajjubhāge vyavasthitaḥ || 45 ||
[Analyze grammar]

ākārānumitaṃ caitadguṇasaṃbhārabhāriṇaḥ |
nanu cāsya vasanto'pi sārathyena vikathyate || 46 ||
[Analyze grammar]

dṛṣṭavānparitaścāhaṃ kvacidutsṛṣṭalāṅgalān |
hālikān halamūleṣu vīṇāvādanatatparān || 47 ||
[Analyze grammar]

kvaciduddāmagovargaṃ vaṭe gopālamaṇḍalam |
vitantrīstāḍayadvīṇāḥ karṇaśūlapradāyinīḥ || 48 ||
[Analyze grammar]

āsannaśca puradvāraṃ vikrayāya prasāritām |
vīṇāvayavasaṃpūrṇāmapaśyaṃ śakaṭāvalīm || 49 ||
[Analyze grammar]

vijarjaritakarṇaśca vitantrīdhvanimudgaraiḥ |
vyastapadmanidhānābhaṃ prāpnomi sma vaṇikpatham || 50 ||
[Analyze grammar]

kuṅkumaṃ kretumāyātaḥ kaścidvāṇijamabravīt |
vīṇāvikṣiptacetasko vīṇā me dīyatāmiti || 51 ||
[Analyze grammar]

cirādākarṇya tadvākyaṃ kupitaḥ sa tamabravīt |
vaṇijo'nye kimutsannāyena khādasi māmiti || 52 ||
[Analyze grammar]

evaṃ vardhakikarmārakulālavaruḍādayaḥ |
nikṛṣṭajanmakarmāṇaḥ saktā vīṇāmavādayan || 53 ||
[Analyze grammar]

atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ |
śātakumbhamayaiḥ kumbhairambhogarbhaiḥ samaṅgalam || 54 ||
[Analyze grammar]

tatra yānādavaprutya prāviśaṃ gṛhamṛddhimat |
utthāsnuriva medhāvī viśālaṃ hṛdayaṃ śriyaḥ || 55 ||
[Analyze grammar]

dattakastu puro'smākaṃ dāsīdāsamabhāṣata |
adyārabhyāsya yuṣmābhirājñā saṃpādyatāmiti || 56 ||
[Analyze grammar]

atha vyajñāpayanprahvāḥ sūpakārāḥ sametya mām |
ājñāpayata yuṣmakāṃ kaḥ pākaḥ sādhyatāmiti || 57 ||
[Analyze grammar]

mama tvāsīnmayā tāvadbrāhmaṇatvaṃ prakāśitam |
brāhmaṇāśca ghṛtakṣīraguḍādimadhurapriyāḥ || 58 ||
[Analyze grammar]

tadidaṃ yuktamityetaccintayitvedamuktavān |
nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatāmiti || 59 ||
[Analyze grammar]

atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā |
annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati || 60 ||
[Analyze grammar]

bhīmasenādibhiryāni sūdaśāstrāṇi cakrire |
karmakaryo'pi tānyasmin gṛhe prāyeṇa jānate || 61 ||
[Analyze grammar]

yakṣīkāmukamāsādya prabhuṃ bhojanakovidam |
anarthakāni jātāni caritārthāni pāyase || 62 ||
[Analyze grammar]

aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ |
ālekhyayakṣamādāya yakṣīkāmukamāgataḥ || 63 ||
[Analyze grammar]

sarvathā dhigakāryajñamaiśvaryajanitaṃ madam |
gamitaḥ preṣyatāṃ yena mādṛśo'pīdṛśāmiti || 64 ||
[Analyze grammar]

atha mardanaśāstrajñastaruṇaḥ paricārakaḥ |
mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham || 65 ||
[Analyze grammar]

paścādudvartanaṃ snānamahatāmbaradhāraṇam |
kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam || 66 ||
[Analyze grammar]

tatra bhojanabhūmiṣṭhaṃ māṃ namaskṛtya dattakaḥ |
sabhrātṛbhāgineyādipaṅktimadhyae upāviśat || 67 ||
[Analyze grammar]

kulālacakrapātrī ca pātrī mama hiraṇmayī |
pāyasenenduvarṇena sūpakāreṇa pūritā || 68 ||
[Analyze grammar]

pārśve pāyasapātryāśca tejasvimaṇibhājane |
mahāsāramusārasthe sthāpite madhusarpiṣī || 69 ||
[Analyze grammar]

cintitaṃ ca mayā jāto mahānayamupadravaḥ |
madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam || 70 ||
[Analyze grammar]

kena nāma prakāreṇa tyajeyamidamityaham |
vicārya pāyasagrāsaṃ dagdho'smīti nirastavān || 71 ||
[Analyze grammar]

teṣāṃ saṃpratyayārthaṃ ca harandāharujaṃ kila |
śītapānīyagaṇḍūṣairmukhaṃ muhuraśītayam || 72 ||
[Analyze grammar]

ballavastu puraḥ sthitvā vīṇādattakamuktavān |
nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyādghṛtapāyasam || 73 ||
[Analyze grammar]

ācaṣṭa mardakaścedamāsavāmodavāsitaḥ |
niśvāso'sya mayā ghrātaḥ śanakairniścaranniti || 74 ||
[Analyze grammar]

dattako'pi karāgreṇa pidhāya mukhamātmanaḥ |
kampayitvottamāṅgaṃ ca taṃ bruvantaṃ nyavārayat || 75 ||
[Analyze grammar]

abravīcca payaḥpānaṃ yūyaṃ pibata pānakam |
pānakasyāpi pānena goṣṭhī saṃmānyatāmiti || 76 ||
[Analyze grammar]

mayā tu jātatarṣeṇa pāne pariṇatiṃ gate |
tatpītaṃ pānasādṛśyātpānabuddhyaiva pānakam || 77 ||
[Analyze grammar]

khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam |
sevitvāhāramagrāmyamudatiṣṭhaṃ sadattakaḥ || 78 ||
[Analyze grammar]

saṃmṛṣṭabhojanasthāne puṣpacchuritakuṭṭime |
kāntamadhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape || 79 ||
[Analyze grammar]

karpūratriphalānābhilavaṅgailāsugandhinā |
mukhasya gandharāgau ca tāmbulenodapādayam || 80 ||
[Analyze grammar]

evaṃ ca sukhamāsīno vīṇādattakamabravam |
vīnonmattiriyaṃ kasmāccampāyāṃ kathyatāmiti || 81 ||
[Analyze grammar]

tenoktamiha campāyāṃ sānudāso vaṇikpatiḥ |
tasya gandharvadatteti sutā trailokyasundarī || 82 ||
[Analyze grammar]

sa ca tāṃ dhriyamāṇo'pi varairvaraguṇākaraiḥ |
abhiprāyeṇa kenāpi na kasmaicitprayacchati || 83 ||
[Analyze grammar]

pratyākhyātumaśaktena yācitena kṣaṇe kṣaṇe |
tena śulkamupanyastaṃ duḥsaṃpādaṃ surairapi || 84 ||
[Analyze grammar]

apūrvaṃ kila gāyantyāstasyāḥ kimapi gītakam |
yo'nuvādayitā vīṇāṃ pariṇetā sa tāmiti || 85 ||
[Analyze grammar]

mayeyaṃ pariṇetavyā mayeyamiti nistrapaḥ |
na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila || 86 ||
[Analyze grammar]

puro nāgarakāṇāṃ ca catuḥṣaṣṭestadarthinām |
ṣaṣṭhe ṣaṣṭhe gate māse sā tadgāyati gītakam || 87 ||
[Analyze grammar]

anena ca prakāreṇa yātaḥ kālo mahānayam |
na cāpi vīṇayā kaścidanugacchati tāmiti || 88 ||
[Analyze grammar]

etatkathāvasāne ca puruṣau śrotriyākṛtī |
vīṇādattakamabrūtāṃ sthavirau vetradhāriṇau || 89 ||
[Analyze grammar]

śreṣṭhinā preṣitāvāvāṃ saṃdeśena tvadantikam |
yadi sajjā suhṛdgoṣṭhī samasyā kriyatāmiti || 90 ||
[Analyze grammar]

tenoktaṃ suhṛdaḥ sajjāyadi vaḥ susthitā gṛhāḥ |
kalyā gandharvadattā vā sva eva kriyatāmiti || 91 ||
[Analyze grammar]

tatastaṃ pṛṣṭavānasmi mahotsāhena cetasā |
rūpaṃ gandharvadattāyākīdṛgityatha so'bravīt || 92 ||
[Analyze grammar]

tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham |
utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitumeva mayā na śakyam || 93 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 16

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: