Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

atha saṃpāditaṃ tatra yātrāsthena rumaṇvatā |
aśitvodāramāhāraṃ yātrāyai gantumārabhe || 1 ||
[Analyze grammar]

ukṣavṛndārakairyuktamāsthāya syandanaṃ sukham |
haṃsairiva śaśāṅkābhairvimānaṃ yādasāṃ patiḥ || 2 ||
[Analyze grammar]

akhaṇḍaśaśibimbābhaṃ gomukhaśchatramagrahīt |
mṛṣṭahāṭakadaṇḍaṃ ca cāmaraṃ marubhūtikaḥ || 3 ||
[Analyze grammar]

rathāgrāvasthito raśmīnālambata tapantakaḥ |
ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho'bhavat || 4 ||
[Analyze grammar]

āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam |
mandaṃ mandaṃ ca naḥ sainyaṃ syandanaṃ parito'gamat || 5 ||
[Analyze grammar]

evaṃprāye ca vṛttānte cāmaraṃ calayanmanāk |
dṛṣṭvā hariśikhaṃ vākyamavocanmarubhūtikaḥ || 6 ||
[Analyze grammar]

caratā mṛgayākrīḍāmaryaputreṇa pāpikām |
pradāya prāṇinaḥ prāṇāndharmaḥ prāpto mahāniti || 7 ||
[Analyze grammar]

tenoktaṃ kimihāścaryamanupāsitasādhunā |
śramavyāyāmasāreṇa bhāṣitaṃ yattvayedṛśam || 8 ||
[Analyze grammar]

bhūmimitrahiraṇyānāṃ mitramevātiricyate |
tanmūlatvāditarayostasmānmitramupārjitam || 9 ||
[Analyze grammar]

tayoḥ saṃjalpatorevamahaṃ gomukhamabruvam |
dharmādīnāṃ pradhānaṃ yattadācaṣṭāṃ bhavāniti || 10 ||
[Analyze grammar]

tenoktaṃ dharmamitrārthāyataḥ kāmaprayojanāḥ |
prādhānyaṃ tena kāmasya kāmaścecchāsukhātmakaḥ || 11 ||
[Analyze grammar]

puline hi padaṃ dṛṣṭvā pūrvamicchā prabhorabhūt |
yenedamiha vinyastaṃ taṃ paśyeyaṃ kathaṃ nviti || 12 ||
[Analyze grammar]

taṃ ca dṛṣṭvāryaputreṇa sukhamāsāditaṃ yataḥ |
tanna mitraṃ na dharmārthau kiṃ tu kāmo'yamarjitaḥ || 13 ||
[Analyze grammar]

anyo'pyasti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ |
yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ || 14 ||
[Analyze grammar]

nirdiṣṭāḥ kāmaśāstrajñaiḥ puruṣāstu caturvidhāḥ |
uttamā madhyamā hīnāścaturthāstu nakecana || 15 ||
[Analyze grammar]

uttamo gomukhasteṣāmaryaputrastu madhyamaḥ |
adhamān kathayiṣyāmi bhavantastu nakecana || 16 ||
[Analyze grammar]

tataḥ krodhādvihasyedamavocanmarubhūtikaḥ |
aho nāgarakatvaṃ te niṣpannamanujīvinaḥ || 17 ||
[Analyze grammar]

api bālabalīvarda satyamevāsi gomukhaḥ |
ko nāma mānuṣamukhaḥ sannaśuddhamudāharet || 18 ||
[Analyze grammar]

uttamo gomukhasteṣāmaryaputrastu madhyamaḥ |
prabhoradhikamātmānamitthaṃ kaḥ kathayediti || 19 ||
[Analyze grammar]

tenoktaṃ dṛḍhamūḍho'si na kiṃcidapi budhyase |
na hi prabhutvamātreṇa bhavatyuttamakāmukaḥ || 20 ||
[Analyze grammar]

yaḥ kāmyate ca kāmī ca sa pradhānamahaṃ yathā |
akāmī kāmyate yastu madhyo'sāvaryaputravat || 21 ||
[Analyze grammar]

yastu kāmayate kāṃcidakāmāṃ so'dhamaḥ smṛtaḥ |
te nakecana bhaṇyante ye na kāmyā na kāminaḥ || 22 ||
[Analyze grammar]

itīdaṃ lakṣaṇaṃ yeṣāṃ tānvijānīta kāminaḥ |
nakecana bhavantastu yena nirlakṣaṇā iti || 23 ||
[Analyze grammar]

atha cāmaramujjhitvā sphuṭanniva kutūhalāt |
apṛcchadgarjitamukhaṃ gomukhaṃ marubhūtikaḥ || 24 ||
[Analyze grammar]

yoṣinmadhukarī yāsāv upabhoktuṃ vyavasyati |
svāmino yauvanamadhu kvāsau kathaya tāmiti || 25 ||
[Analyze grammar]

tenoktamaryaputrāya bravīmi yadi pṛcchati |
na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate || 26 ||
[Analyze grammar]

atha baddhāñjaliḥ prahvo māvocanmarubhūtikaḥ |
pṛcchyatāṃ sthiragarvo'yaṃ prasādaḥ kriyatāmiti || 27 ||
[Analyze grammar]

icchatāpi tamālāpaṃ lajjāṃ bhāvayatā mayā |
apratyākhyātakathitaṃ kathayetyanumoditam || 28 ||
[Analyze grammar]

athānandāśrutimire netre saṃmṛjya gomukhaḥ |
saṃkāsya śuddhakaṇṭhaśca ramyāmakathayatkathām || 29 ||
[Analyze grammar]

athāhamaryaputreṇa yauvarājye vibhūṣite |
abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ || 30 ||
[Analyze grammar]

tatra citraṃ mayā dṛṣṭamadṛṣṭaṃ divyamānuṣaiḥ |
varṇakramaviśuddhyā yad rājyamasyeva bhūpateḥ || 31 ||
[Analyze grammar]

padmāvatyā ca pṛṣṭo'haṃ kimasminputra gomukha |
paśyasīti tato devi trayamityahamuktavān || 32 ||
[Analyze grammar]

kiṃ punastrayamityukte devyai kathitavānaham |
ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gāmiti || 33 ||
[Analyze grammar]

atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ |
acetasyo hi puruṣaḥ kathamevaṃ vadediti || 34 ||
[Analyze grammar]

āsīcca mama tacchrutvā saṃdehādhyāsitaṃ manaḥ |
cetasyaḥ kiṃ nu guṇavānāho sviddoṣavāniti || 35 ||
[Analyze grammar]

na ca pṛṣṭā mayā devī sasaṃdehe'pi cetasi |
mā sma budhyata sā bālamacetasyaṃ ca māmiti || 36 ||
[Analyze grammar]

apṛṣṭaḥ ko nu kathayeccetasyamiti cintayan |
saṃcaranmandiraṃ ahaṃ nirgato rājaveśmanaḥ || 37 ||
[Analyze grammar]

paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ |
nirantarakhuranyāsaiḥ pārasīkaisturaṃgamaiḥ || 38 ||
[Analyze grammar]

rathasya prājitā tasya puruṣo māṃ vinītavat |
pratodagarbhamādhāya mūrdhanyañjalimabravīt || 39 ||
[Analyze grammar]

bhartṛdāraka vijñāpyamasmin rājakule vayam |
kulakramāgatā bhṛtyārathavāhanajīvinaḥ || 40 ||
[Analyze grammar]

so'hamājñāpito rājñā yathaite pṛṣṭhavāhniaḥ |
acirādbhavatā rathyāḥ kriyantāṃ turagā iti || 41 ||
[Analyze grammar]

mayā caite yathāśakti skandhadāntāstvarāvatā |
na tu saṃbhāvayāmyetān kuśalairaparīkṣitān || 42 ||
[Analyze grammar]

tadevaṃ rathamāruhya parīkṣyantāmamī tvayā |
padavākyapramāṇārthacatureṇa āgamā iva || 43 ||
[Analyze grammar]

idamādi tataḥ śrutvā kṣaṇamānamitānanaḥ |
upacāro bhavedeṣa satyamevetyacintayam || 44 ||
[Analyze grammar]

lambakarṇamathāpaśyaṃ vinītaṃ lambaśāṭakam |
kāyasthaṃ samaṣīpātraṃ lekhanīkarṇapūrakam || 45 ||
[Analyze grammar]

so'bravīnmahati kleśe pātitāḥ prabhuṇā vayam |
sarvathā dhigimāṃ kṣudrāṃ śvavṛttimanujīvinaḥ || 46 ||
[Analyze grammar]

pṛthivyāṃ santi yāvantaścetasyāḥ puruṣottamāḥ |
acetasyāśca kartavyaṃ teṣāṃ lekhyaṃ mayā kila || 47 ||
[Analyze grammar]

na caikamapi paśyāmi yuktaṃ cetasyalakṣaṇaiḥ |
acetasyāstu sakalāṃ kṣobhayanti mahīmiti || 48 ||
[Analyze grammar]

pustakadvayahastena tatra caikena bhāṣitam |
prasāritāṅgulīkena māmuddiśya sakautukam || 49 ||
[Analyze grammar]

āgatyāryākṛtimamuṃ nirdākṣiṇyaṃ na paśyasi |
ājīvārthacikitsākaṃ cikitsakamivādhanam || 50 ||
[Analyze grammar]

ayaṃ tāvadacetasyapustakādau niveśyatām |
ya evamanunīto'pi rathaṃ nāroḍhumicchati || 51 ||
[Analyze grammar]

aprārthito'pi yaḥ kaścidārohati sa likhyatām |
cetasyapustakasyādau namaskārādanantaram || 52 ||
[Analyze grammar]

tataścetasyatālobhāddūramutplutya satvaraḥ |
mā smānyaḥ kaścidārohadityārohamahaṃ rathaṃ || 53 ||
[Analyze grammar]

tena vegavatā gacchannapaśyaṃ gajamagrataḥ |
sukhāyamānaṃ madhurairālāpair parikarmiṇām || 54 ||
[Analyze grammar]

hastyārohaṃ rathāroho vidhārya rathamuktavān |
anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ || 55 ||
[Analyze grammar]

tenoktamanyato yātu cetasyādhyāsito rathaḥ |
vihantumahametasya necchāmicchāmi dantinaḥ || 56 ||
[Analyze grammar]

apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate |
icchāyāścāvighātena tena naḥ kṣamyatāmiti || 57 ||
[Analyze grammar]

avocamatha yantāraṃ na nāma yadi necchati |
ādhoraṇaḥ pathānyena rathaḥ prasthāpyatāmiti || 58 ||
[Analyze grammar]

evaṃ nāmeti coktvā saḥ parivartitavān ratham |
cetasyāvāsamadhyena tvāṃ nayāmīti coktavān || 59 ||
[Analyze grammar]

āsīcca mama dīrghāyurayaṃ bhavatu kuñjaraḥ |
rundhatā yena me mārgaṃ cetasyā darśitā iti || 60 ||
[Analyze grammar]

paśyāmi sma ca vistīrṇaśilātaladharātalam |
mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham || 61 ||
[Analyze grammar]

tamatikramya ramyāgrāharmyamālāḥ saniṣkuṭāḥ |
saśarīrā iva nyastāvāstuvidyākṛtāṃ dhiyaḥ || 62 ||
[Analyze grammar]

utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit |
tādṛśāneva puruṣān sevamānāḥ parāṅmukhān || 63 ||
[Analyze grammar]

pṛṣṭhato'nunayantaṃ ca yuvānaṃ yuvatiṃ kvacit |
tayā nirbhartsyamānaṃ ca vākyairmadhuradāruṇaiḥ || 64 ||
[Analyze grammar]

ayi ballavakāpehi kiṃ mā chupasi durbhagām |
bahuballavakacchuptāṃ chupa ballavikāmiti || 65 ||
[Analyze grammar]

calayantīṃ kvacitkāṃcidvipañcīmañcitāṅgulim |
kāṃcitkoṇaparāmarśaśiñjānaparivādinīm || 66 ||
[Analyze grammar]

iti saṃcaramāṇo'haṃ rathena mṛdugāminā |
paṭhantīḥ paṭṭikā vyagrāḥ paśyāmi sma kumārikāḥ || 67 ||
[Analyze grammar]

kaḥ punaḥ syādayaṃ grantha iti śrotuṃ mayecchatā |
dūrātprahitakarṇena sphuṭamākarṇitaṃ yathā || 68 ||
[Analyze grammar]

sametya pūrvaṃ na svapyātsuptaṃ ca na parityajet |
prāṇāpānau ca yatnena samaṃ saṃdhārayediti || 69 ||
[Analyze grammar]

āsīcca mama kā etāviṭaśāstramadhīyate |
manye sārathinopāyairahaṃ veśaṃ praveśitaḥ || 70 ||
[Analyze grammar]

kāmadevālayaṃ cānyaḥ kurvan ko'pi pradakṣiṇam |
abhāṣata kṛtārtho'haṃ nidrāṃ prāpsyāmi saṃprati || 71 ||
[Analyze grammar]

yo'sau vinayagarveṇa duḥkhamāste sa gomukhaḥ |
avandhyaṃ yauvanaṃ kartumeṣa veśaṃ vigāhate || 72 ||
[Analyze grammar]

avocamatha yantāramaśobhanamanuṣṭhitam |
adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatāmiti || 73 ||
[Analyze grammar]

tenoktaṃ mā trasīrveśānnedaṃ mātaṅgapakṣaṇam |
na ca darśanamātreṇa kaścidbhavati doṣavān || 74 ||
[Analyze grammar]

atītaśca mahānadhvā śiṣyate stokamantaram |
rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatāmiti || 75 ||
[Analyze grammar]

mayā tu pura ityukte tvaritaḥ sārathī ratham |
prairayattatra cāpaśyaṃ mandiraṃ mandaronnatam || 76 ||
[Analyze grammar]

rājāvarodhanākāraṃ dvāsthādhyāsitatoraṇam |
yoṣidvarṣavaraprāyaṃ vinītajanasaṃkulam || 77 ||
[Analyze grammar]

tasmātkanyā viniryāya hārihārādibhūṣaṇāḥ |
kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ || 78 ||
[Analyze grammar]

tāsāmekābravitprauḍhā śiroviracitāñjaliḥ |
bhartṛdāraka vijñāpyamāgacchata kileti mām || 79 ||
[Analyze grammar]

mama tvāsīdaho śaktirbata puṇyasya karmaṇaḥ |
jagataḥ prabhurapyeṣā yena praiṣyeva bhāṣate || 80 ||
[Analyze grammar]

acetanairalaṃ puṇyaiḥ kilaśabdaḥ pralīyatām |
yaiḥ kṛtā paratantreyaṃ lakṣmīryena ca sūcitā || 81 ||
[Analyze grammar]

kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi |
dainyamlānamukhāmbhojāstā niraikṣanta pṛṣṭhataḥ || 82 ||
[Analyze grammar]

anuyātā ca taddṛṣṭiṃ dṛṣṭamudghāṭitaṃ mayā |
vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram || 83 ||
[Analyze grammar]

tena śṛṅgārasaṃcāraṃ tālavṛntatrayaṃ calat |
vibhrāntagrāhiṇīpāṇikaraprakarapiñjaram || 84 ||
[Analyze grammar]

tālavṛttāntarālīnaṃ mukhamunnatakaṇṭhakam |
sarastaraṃgarandhrasthamunnālamiva paṅkajam || 85 ||
[Analyze grammar]

cañcatpradeśinīkaṃ ca pāṇimuccaiḥ prasāritam |
sukumāramarutprāptamiva vidrumapallavam || 86 ||
[Analyze grammar]

keyamāhūyatītyetadavicāryaiva yānataḥ |
bhuvamāgatamātmānamāśu cetitavānaham || 87 ||
[Analyze grammar]

uktaḥ sārathinā cāsmi praṇayaṃ praṇayījanaḥ |
karotu saphalaṃ tena bhartṛputra praviśyatām || 88 ||
[Analyze grammar]

yāvatīṃ ca bhavānvelāmihāste tāvatīmaham |
dhuryānviśramayannāse jātatīvraśramāniti || 89 ||
[Analyze grammar]

gaṇikābhistvahaṃ tābhirāraṇyaka iva dvipaḥ |
vārīmiva dṛḍhadvārāmādyāṃ kakṣyāṃ praveśitaḥ || 90 ||
[Analyze grammar]

praśastairanvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ |
adhīyamānavinayāmapaśyaṃ nāgakanyakām || 91 ||
[Analyze grammar]

dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī |
karṇīrathapravahaṇe śibikāṃ ca śivākṛtim || 92 ||
[Analyze grammar]

praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ |
nānādeśāṃstṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ || 93 ||
[Analyze grammar]

caturthyāṃ viruvatkekacakoraśukaśārikam |
sarāvakukkuṭavrātaṃ vayaḥpañjaramaṇḍalam || 94 ||
[Analyze grammar]

kalāvinyāsakuśalairnānākārāṇi śilpibhiḥ |
suvarṇatāratāmrāṇi kalpitāni tataḥ param || 95 ||
[Analyze grammar]

ṣaṣṭhyāṃ tu yojyamānāni gandhaśāstraviśāradaiḥ |
dhūpānulepanamlānavāsanāni tatastataḥ || 96 ||
[Analyze grammar]

saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ |
vāsāṃsi paṭṭakauśeyadūkūlaprabhṛtīni tu || 97 ||
[Analyze grammar]

aṣṭamyāṃ maṇimuktasya prakīrṇabahalatviṣaḥ |
saṃskārāndṛṣṭavānasmi niśānavyadhanādikān || 98 ||
[Analyze grammar]

aṣṭasvapi ca kakṣyāsu mahāmātrādayaściram |
svakauśalāni śaṃsanto vighnanti sma gatiṃ mama || 99 ||
[Analyze grammar]

āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ |
abruvan kāraṇīmūlyādbhavanto mūḍhabuddhayaḥ || 100 ||
[Analyze grammar]

ayaṃ kenāpi kāryeṇa praviśanbhartṛdārakaḥ |
durbhagairdhāryate kasmātsvaśilpakathitairiti || 101 ||
[Analyze grammar]

hemakuṇḍaladhāriṇyaḥ pāṇḍarāmbaramūrdhajāḥ |
prayuktaratnapuṣpārghamavocanmāmatha striyaḥ || 102 ||
[Analyze grammar]

dīrghāyuṣā gṛhamidaṃ cintāmaṇisadharmaṇā |
alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām || 103 ||
[Analyze grammar]

tataḥ saṃgatya cetasyaiścetasyagrāmaṇīrbhava |
guṇisaṅganimittā hi guṇā guṇavatāmiti || 104 ||
[Analyze grammar]

sūryakāntaśilākāntinirastatimirāṃ tataḥ |
kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim || 105 ||
[Analyze grammar]

tayā prāsādamāruhya vākpraspanditavarjite |
prasuptae iva saṃsāre citre dṛṣṭiṃ nyaveśayam || 106 ||
[Analyze grammar]

kalābhiratha citrābhirbuddhiṃ sarvavidāmiva |
aprameyaguṇākārāṃ kanyāṃ kanyābhirāvṛtām || 107 ||
[Analyze grammar]

anumānopamāśabdau sudūre tāv upāsatām |
pratyakṣeṇāpi tadrūpaṃ durnirūpaṃ nirūpakaiḥ || 108 ||
[Analyze grammar]

cakṣurnirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ |
pāṣāṇapuruṣākāraḥ pratyakṣeṇa kimīkṣate || 109 ||
[Analyze grammar]

neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ |
na ca kālasvabhāvādyaistādṛśī sukarākṛtiḥ || 110 ||
[Analyze grammar]

alaṃ tadrūpakathayā tadguṇākhyānadīrghayā |
kariṣyatha svayaṃ tasyāguṇarūpavicāraṇām || 111 ||
[Analyze grammar]

tadahaṃ tāṃ namaskartumuttamāṅgāhitāñjaliḥ |
tadrūpaṃ vismitaḥ paśyaṃstūṣṇīmāsaṃ muhūrtakam || 112 ||
[Analyze grammar]

unnamayya mukhaṃ sāpi vikasallocanotpalam |
ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata || 113 ||
[Analyze grammar]

mama tvāsīdaho dhūrtā mugdhābhā cāpi khalviyam |
evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ || 114 ||
[Analyze grammar]

ninditā ca mayātmīyā buddhirvākca pramādinī |
hastau praśastau tābhyāṃ hi pūrvameva kṛtāñjaliḥ || 115 ||
[Analyze grammar]

sarvato hastamātro'hamacetanamukhādikaḥ |
apramattā hi jīvanti mṛtā eva pramādinaḥ || 116 ||
[Analyze grammar]

iti cintayate mahyaṃ tayā dāpitamānasam |
nikharvadantacaraṇaṃ tatra cāhamupāviśam || 117 ||
[Analyze grammar]

sā ha māṃ kṣaṇamāsīnamapṛcchadgomukhaḥ kutaḥ |
āgacchatīti kathitaṃ mayā rājakulāditi || 118 ||
[Analyze grammar]

tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca |
rumaṇvadādayo vāpi mantriṇaḥ saparigrahāḥ || 119 ||
[Analyze grammar]

kumāriti tataḥ kiṃcidullāpyāsphuṭarephakam |
tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalāmadhāt || 120 ||
[Analyze grammar]

pṛṣṭe hariśikhādīnāṃ krameṇa kuśale tayā |
mayā kuśalamityuktaṃ māmapṛcchadasau punaḥ || 121 ||
[Analyze grammar]

jānāmyeva yathā buddhiḥ sarvaiḥ sarvā sukheditā |
prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tāmiti || 122 ||
[Analyze grammar]

mayoktamaryaputrasya prāvīṇyaṃ gajanītiṣu |
mānuṣairavigahye ca gāndharvajñānasāgare || 123 ||
[Analyze grammar]

daṇḍanītau hariśikhaḥ śāstreṣu marubhūtikaḥ |
rathādiyānavidyāsu niṣṭhāyātastapantakaḥ || 124 ||
[Analyze grammar]

mayā tu karabheṇeva śamīnāmagrapallavāḥ |
gṛhītāḥ sarvavidyānāmekadeśā manīṣitāḥ || 125 ||
[Analyze grammar]

sābravīdatha vidyānāmāsāmāsevanasya kaḥ |
bhavatāmucitaḥ kālaḥ katamadvā vinodanam || 126 ||
[Analyze grammar]

mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ |
maṅgalālaṃkṛtāḥ paścāditihāsamadhīmahe || 127 ||
[Analyze grammar]

anujñātāstato vaidyaiḥ sugandhisnehadhāriṇaḥ |
abhyasyāmaḥ sayānāni niyuddhānyāyudhāni ca || 128 ||
[Analyze grammar]

tataḥ snātvā ca bhuktvā ca muhūrtaṃ yāpitaśramāḥ |
arthaśāstrāṇi śaṃsanto mahākāvyāni cāsmahe || 129 ||
[Analyze grammar]

niśāmukhe tataḥ saudhe sāndracandraprabhājiti |
ramāmahe sukhaṃ kāntairveṇutantrīrutairiti || 130 ||
[Analyze grammar]

atha sā nayanāntena śravaṇāntavisāriṇā |
bālikāmantikāsīnāṃ dṛṣṭvāpaśyanmadantikam || 131 ||
[Analyze grammar]

tataḥ kṛcchrādivotthāya nitambabharamantharam |
mayāsanne niviṣṭā sā manāgapi na lakṣitā || 132 ||
[Analyze grammar]

evamanyāpi gaṇikā tṛṇavadgaṇitā mayā |
yadāparā tadāyātā rūpiṇī rūpadevatā || 133 ||
[Analyze grammar]

sābravītkaṣṭamāyātamito guru gurorvacaḥ |
itaścātithisatkāraḥ kimatra kriyatāmiti || 134 ||
[Analyze grammar]

mayoktaṃ devatābhyo'pi guravo guravo yataḥ |
tasmādgururgurorājñā saiva saṃpādyatāmiti || 135 ||
[Analyze grammar]

sābravīnna tvayotkaṇṭhā kāryā mitrāṇyapaśyatā |
kariṣyati nirutkaṇṭhamivaṃ tvā padmadevikā || 136 ||
[Analyze grammar]

mamābhiprāyamūhitvā lajjamāneva sābravīt |
na yuktamananujñātaiḥ preṣyairāsannamāsitum || 137 ||
[Analyze grammar]

idaṃ tvāstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ |
praviśya rathasaṃkṣobhakhedaṃ vinayatāmiti || 138 ||
[Analyze grammar]

tatpraviśya tadādeśādvikasadramaṇīyakam |
śayanaṃ hemaratnāṅgaṃ sāpāśrayamapāśrayam || 139 ||
[Analyze grammar]

pādasthāne tataḥ sthitvā sābravītkaḥ karotu vaḥ |
mandapuṇyairasaṃbhāvyāṃ pādasaṃvāhanāmiti || 140 ||
[Analyze grammar]

pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit |
saṃvāhakaviśeṣeṇa kimatreti mayoditam || 141 ||
[Analyze grammar]

tayā tvālambite pāde pāṇibhyāmabhavanmama |
nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā || 142 ||
[Analyze grammar]

karaṇānyasvatantrāṇi na jāne kīdṛśaṃ manaḥ |
viceṣṭāni ca me'ṅgāni dhiganāryāmimāmiti || 143 ||
[Analyze grammar]

sā tu saṃvāhya caraṇau muhūrtamidamabravīt |
kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatāmiti || 144 ||
[Analyze grammar]

mama tvāsītpragalbheyamanācārā ca yā mama |
spṛṣṭapādatalau hastāv urasyādhātumicchati || 145 ||
[Analyze grammar]

mamābhiprāyamūhitvā sābravīddarśitasmitā |
uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīriti || 146 ||
[Analyze grammar]

āsīcca mama kāpyeṣā devatā brahmavādinī |
paracittajñatā yasmānnāsti rāgavatāmiti || 147 ||
[Analyze grammar]

tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ |
stanotpīḍitakaṃ nāma saṃvāhanamaninditam || 148 ||
[Analyze grammar]

yadi vāhamanugrāhyā vakṣo vā prabalaśramam |
tato māmanujānīta bhartṛtantrā hi yoṣitaḥ || 149 ||
[Analyze grammar]

āsīcca mama dhīreyaṃ nirastakaruṇā ca yā |
anujñāṃ labhate yāvattāvadāste nirākulā || 150 ||
[Analyze grammar]

athaināmabruvaṃ bāle parāyattaṃ nibodha mām |
yaḥ saṃvāhanaśāstrajñaḥ sa svatantraḥ pravartatām || 151 ||
[Analyze grammar]

urasā stanasāreṇa sā madīyamurastataḥ |
saṃvāhayitumārabdhā sakampena savepathu || 152 ||
[Analyze grammar]

sarvathālaṃ visarpantyā prasaṅgakathayānayā |
saṃkṣiptavastu ramye'rthe na kadācidvirajyate || 153 ||
[Analyze grammar]

tataḥ krīḍāgṛhāttasmādbāhyāṃ tāmeva vīthikām |
upāgacchaṃ muhūrtācca tāmevāryasutāgatā || 154 ||
[Analyze grammar]

vanditvā prasthitaṃ sā māṃ kṣaṇamālokya vismitā |
ālapanmadhurālāpā smitapracchāditāratiḥ || 155 ||
[Analyze grammar]

idaṃ bhavanamātmīyaṃ pratyavekṣyaṃ sadā tvayā |
dṛśyamāno bhujaṃgo'pi kālena paricīyate || 156 ||
[Analyze grammar]

atha vastrāntamālambya madīyaṃ padmadevikā |
vijñāpyamasti me kiṃcittacca nādyetyabhāṣata || 157 ||
[Analyze grammar]

tato hṛdayavāsinyā padmadevikayā saha |
tameva rathamāruhya kumārāgāramāgamam || 158 ||
[Analyze grammar]

tatra yuṣmānabhuñjānānpaśyāmi sma mayā vinā |
upahāsaṃ ca kurvantaṃ taṃ tathā marubhūtikam || 159 ||
[Analyze grammar]

dine'nyatra ca sevitvā kṣaṇaṃ yuṣmānahaṃ punaḥ |
gatvāryaduhiturmūlamāseve padmadevikām || 160 ||
[Analyze grammar]

uktaścāryaduhitrāhamadhīrāḥ suhṛdastava |
vṛttānto'yamatasteṣāṃ mā gamatkarṇagocaram || 161 ||
[Analyze grammar]

tataḥ pratiṣṭhamānaṃ māmavocatpadmadevikā |
tadvaḥ kiṃ vismṛtaṃ kāryamiti meti mayoditam || 162 ||
[Analyze grammar]

tayoktaṃ kathayiṣyāmi punarapyāgatāya te |
dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatāmiti || 163 ||
[Analyze grammar]

athāparasmindivase gatvāryaduhiturgṛham |
śokamūkapravṛddhāsramapaśyamabalājanam || 164 ||
[Analyze grammar]

karadvayāvṛtamukhī stambhe lagnā parāṅmukhī |
mandaśabdaṃ mayā dṛṣṭā krandantī padmadevikā || 165 ||
[Analyze grammar]

tāmapṛcchaṃ mahārājye vatsarāje surājani |
jaṅgamasya kutaḥ śoko yuvarāje ca rājati || 166 ||
[Analyze grammar]

na kiṃcidapi sāvocanmayā pṛṣṭāsakṛd yadā |
tadā kila viṣaṇṇo'haṃ mumoha ca papāta ca || 167 ||
[Analyze grammar]

tatra caikā pramṛjyāsraṃ māmavocatsacetanam |
tvannāthāślāghanīyeyamaśocyā padmadevikā || 168 ||
[Analyze grammar]

asyāstu svāminīṃ paśya yuvarāje virājati |
yasyāḥ śokopataptāyāyato rakṣastato bhayam || 169 ||
[Analyze grammar]

atha vā paśya tāmeva paśyatāmeva pīḍyate |
tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam || 170 ||
[Analyze grammar]

tadāveditamārgeṇa gatvā pramadakānanam |
dṛṣṭā kamalinīkūle tatrāryaduhitā mayā || 171 ||
[Analyze grammar]

mṛṇālaśaivalāmbhojanalinīdalasaṃstaram |
śoṣayantī saniśvāsairmuhurviparivartanaiḥ || 172 ||
[Analyze grammar]

mudrikālatikā nāma dārikā hārikā dṛśaḥ |
tadaṅkanyastacaraṇā dhyāyantī puruṣottamam || 173 ||
[Analyze grammar]

athopagamya saṃbhrāntastāṃ kṛtāñjalirabravam |
devī duḥkhāṅgadānena saṃbhāvayatu māmiti || 174 ||
[Analyze grammar]

sābravīdalamākarṇya pravṛddhasukhabhāginaḥ |
tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām || 175 ||
[Analyze grammar]

ko hi nandanasaṃcārikāminījanakāmukaḥ |
taranmakaragambhīrāṃ viśedvaitaraṇīmiti || 176 ||
[Analyze grammar]

tataḥ prasādayantī tāṃ mudrikālatikābravīt |
bhartṛdārikayā kaścitsmaryate na vimānitaḥ || 177 ||
[Analyze grammar]

yadi ca svayamākhyātumaśaktā bhartṛdārikā |
tato māmanujānātu dhṛṣṭo hi gaṇikājanaḥ || 178 ||
[Analyze grammar]

evamuktābravīdevamevaṃ nāma nigadyatām |
akṛtvā sāhasaṃ kairvā mahāl labdho manorathaḥ || 179 ||
[Analyze grammar]

na cemaṃ gomukhādanyaḥ śrotumālāpamarhati |
bhedasaṃdhānadakṣo hi dūtaḥ kārye niyujyate || 180 ||
[Analyze grammar]

athotsārya tato deśānmudrikālatikā kathām |
mahyamākhyātumārabdhā kṣaṇamadhīyatāṃ manaḥ || 181 ||
[Analyze grammar]

bharato nāma rājāsīttrivargāntaparāyaṇaḥ |
sa samāhṛtavān kāntāḥ kumārīrā mahodadheḥ || 182 ||
[Analyze grammar]

yugapatpariniyāhametāḥ sarvā rahogatāḥ |
sukhānyanubhaviṣyāmi saṃtatānītyacintayat || 183 ||
[Analyze grammar]

yasyāśca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ |
tasyāmeva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau || 184 ||
[Analyze grammar]

pariśeṣāstu yāstāsāṃ manonayanahāriṇaḥ |
manoruhakarākārānaṣṭau prākalpayadgaṇān || 185 ||
[Analyze grammar]

gaṇe gaṇe ca pramukhāṃ mukharābharaṇāvṛtām |
anujñātāsanacchatracāmarāmakaronnṛpaḥ || 186 ||
[Analyze grammar]

tā gaṇāntargatā yasmādanyāsāṃ ca mahattamāḥ |
taṃ mahāgaṇikāśabdamalabhanta narādhipāt || 187 ||
[Analyze grammar]

mahāguṇāstataścānyāstato'pyanyāstataḥ parāḥ |
yāvadghaṭakasaṃghaṭṭakaṭhorakaṭayaḥ khalāḥ || 188 ||
[Analyze grammar]

ya eṣa gaṇikābheda idānīmapi dṛśyate |
tataḥ kālātprabhṛtyeva bharatena pravartitaḥ || 189 ||
[Analyze grammar]

gaṇamukhyāstu yāstāsāmekasyāṃ kila saṃtatau |
jātā kaliṅgaseneyaṃ sarasyāmiva padminī || 190 ||
[Analyze grammar]

surāsuroragastrīṇāṃ nindantī rūpasaṃpadam |
anayā tanayā labdhā seyaṃ madanamañjukā || 191 ||
[Analyze grammar]

eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaramekadā |
ahamapyāci yāmīti punaḥ punarabhāṣata || 192 ||
[Analyze grammar]

jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām |
gṛhītabālābharaṇāmanayannṛpasaṃsadam || 193 ||
[Analyze grammar]

atha rājakulādeṣā nivṛttā lakṣitā mayā |
savikāsaiḥ satoṣeva kapolanayanādharaiḥ || 194 ||
[Analyze grammar]

sthitā saṃprasthitāsīnā niṣīdantī ca saṃtatāḥ |
karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ || 195 ||
[Analyze grammar]

dinaśeṣamatiprerya kṣaṇadāṃ ca sajāgarā |
prātaḥ sādaramādatta citraṃ maṇḍanamātmanaḥ || 196 ||
[Analyze grammar]

prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram |
tayā pṛṣṭā kva yāsīti yatra tvamiti cābravīt || 197 ||
[Analyze grammar]

tayoktamananujñātaiḥ putri gantuṃ na labhyate |
rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ || 198 ||
[Analyze grammar]

tena mātarnivartasva labdhānujñā gamiṣyasi |
dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo'pi yoṣitaḥ || 199 ||
[Analyze grammar]

madhurāścopapannāśca śrutvā māturimā giraḥ |
kaṭukā durghaṭāśceyaṃ manyamānā nyavartata || 200 ||
[Analyze grammar]

dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā |
muktanidrāśanālāpā śayyaikaśaraṇābhavat || 201 ||
[Analyze grammar]

ekadā prastutakathāḥ sakhīriyamabhāṣata |
svaptumicchāmyahaṃ sakhyastāvannirgamyatāmiti || 202 ||
[Analyze grammar]

yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam |
etāḥ prasthāpitāḥ sakhyaḥ kimakāraṇametayā || 203 ||
[Analyze grammar]

yā sakhībhirvinā nidrāṃ naiva labdhavatī purā |
tasyāstā eva nighnanti nidrāmiti na badhyate || 204 ||
[Analyze grammar]

cintayitveti tiṣṭhantī jālavātāyanāvṛtā |
maṇḍanavyāpṛtāmetāṃ paśyāmi sma sadarpaṇā || 205 ||
[Analyze grammar]

abhirājakulaṃ sthitvā baddhāñjalirabhāṣata |
janmāntare'pi bhūyāsamahaṃ tasminvadhūriti || 206 ||
[Analyze grammar]

dukūlapāśamāsajya kaṃdharāyāmanantaram |
udalambayadātmānaṃ satvarā nāgadantake || 207 ||
[Analyze grammar]

vegādiṣurivāgatya prāṇāpaharaṇodyatam |
kaṇṭhapāśaṃ tametasyāḥ kālapāśamivākṣipam || 208 ||
[Analyze grammar]

śayanīyamathānīya sajalairvyajanānilaiḥ |
balātpratyānayaṃ saṃjñāṃ pretarājakulādaham || 209 ||
[Analyze grammar]

krameṇonmīlya nayane mantharā tāmratārake |
ninīya mayi mattaśca pratyāhṛtyedamabravīt || 210 ||
[Analyze grammar]

tadmitramatikaṣṭād yadvyasanātkila rakṣati |
vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā || 211 ||
[Analyze grammar]

ahaṃ hi sarvaduḥkānāmidamutpannamālayam |
tvayā jīvitamujjhantī vidhṛtā kimakāraṇam || 212 ||
[Analyze grammar]

ānukūlyena nirvāhya kālamekapade tvayā |
vighnantyā mama saṃkalpaṃ darśitā pratikūlatā || 213 ||
[Analyze grammar]

yadetaducyate loke sarvathā na tadanyathā |
aśeṣopāyaduḥsādhyo mitraṃ śatrurmahāniti || 214 ||
[Analyze grammar]

bruvāṇāmityasaṃbaddhamityenāmahamabruvam |
svāmini prabhurityasmānupālambhena takṣasi || 215 ||
[Analyze grammar]

idaṃ kathaya nastāvadvyasane'bhyudaye'pi vā |
svāminyā vayamāyāte kasminnābhyantarīkṛtāḥ || 216 ||
[Analyze grammar]

jātāsi kṛpaṇedānīṃ dāsavargamapāsya yā |
tanumekākinī tyaktvā sukhamāsitumicchasi || 217 ||
[Analyze grammar]

duḥkhahetumataḥ śaṃsa yadi sādhyaṃ bhaviṣyati |
jīviṣyāmastataḥ sarvāmariṣyāmo viparyaye || 218 ||
[Analyze grammar]

atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakairidamabravīt |
ekajīvaśarīrāyai kiṃ tubhyamapi kathyate || 219 ||
[Analyze grammar]

atha jānantyapi tvaṃ māṃ nirlajjayitumicchasi |
idamākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ || 220 ||
[Analyze grammar]

ahaṃ rājakulaṃ yātā devenāhūya sādaram |
dakṣiṇaṃ parighākāramūrumāropitā tadā || 221 ||
[Analyze grammar]

upaviṣṭastu nṛpaterūrau vāme nṛpātmajaḥ |
mayā dṛṣṭaḥ praviṣṭaśca hṛdayaṃ me anivāritaḥ || 222 ||
[Analyze grammar]

dahane'pi vasannantarna dahatyaraṇīṃ sa tu |
saumyo'pi puṇyavānasmānnirdhūmaṃ dagdhumicchati || 223 ||
[Analyze grammar]

sa heturasya duḥkhasya sakṛddarśanamāgataḥ |
adhunā śrūyamāṇo'pi kiṃ vā vilapitairiti || 224 ||
[Analyze grammar]

śrutvedamahamasyāstu jātā yatsatyamākulā |
upāyametamāśaṅkya samudrotsekaduṣkaram || 225 ||
[Analyze grammar]

hā heti hasitenoccairgūhamānā viṣaṇṇatām |
etāmāśvāsayāmi sma niḥsārairvacanairiti || 226 ||
[Analyze grammar]

muñca svāmini saṃtāpamapi vidyādhareśvaram |
vaśayeyaṃ tava prītyai kiṃ punaḥ puruṣeśvaram || 227 ||
[Analyze grammar]

kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalamīpsitam |
rājāno'pi hi sāmādīn krameṇaiva prayuñjate || 228 ||
[Analyze grammar]

tena dhairyaprakarṣeṇa manaḥ saṃdhṛtya cañcalam |
lokenālakṣitā kāṃścitsahasva divasāniti || 229 ||
[Analyze grammar]

taṃ ceyaṃ siddhamevārthamarthibhāvādabudhyata |
antaścākathayattoṣaṃ vikasanmukhapaṅkajā || 230 ||
[Analyze grammar]

divase divase caitāṃ vacobhirmadhurānṛtaiḥ |
kāryasaṃsiddhasaṃbaddhairdarśitāśāmayāpayam || 231 ||
[Analyze grammar]

vandhyottarairyadātmānaṃ vañcyamānāmamanyata |
moktukāmā tadā prāṇānpunarutprekṣitā mayā || 232 ||
[Analyze grammar]

tataḥ saṃbhrāntayā gatvā mayāsyā māturantikam |
saṃpradhārya tayā sārdhamupāyo'yamanuṣṭhitaḥ || 233 ||
[Analyze grammar]

śarīraṃ rājaputrasya dvitīyamiva gomukhaḥ |
sa kenacidupāyena veśamāśu praveśyatām || 234 ||
[Analyze grammar]

sa eva sahacāritvādāneṣyati nṛpātmajam |
manaḥśrotraharālāpo vasantamiva kokilaḥ || 235 ||
[Analyze grammar]

kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitastadā |
padmāvatyai tayā cāsi cetasya iti bhāṣitaḥ || 236 ||
[Analyze grammar]

tataḥ sārathikāyasthahastyārohādibhistathā |
dhūrtairasmatprayuktaistvaṃ veśametaṃ praveśitaḥ || 237 ||
[Analyze grammar]

tisṛṇāṃ ca prayuktānāmabhavadbhavataḥ priyā |
tantrīṇāṃ varṇatantrīva madhurā padmadevikā || 238 ||
[Analyze grammar]

sā tu nirvartitasvārthā suhṛdarthaparāṅmukhī |
na nivedayate tubhyaṃ svārthabhraṃśaviśaṅkayā || 239 ||
[Analyze grammar]

nopāyamaparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā |
asādhyāyataniśvāsā nirāśā dṛśyatāmiti || 240 ||
[Analyze grammar]

tadidaṃ duḥsahaṃ duḥkhaṃ yasmādasmākamāgatam |
tvadāyattaḥ sa śeṣaśca saṃvidhattāṃ bhavāniti || 241 ||
[Analyze grammar]

athāhamabruvaṃ kasmānnakhacchedyamupekṣayā |
kuṭhāracchedyatāṃ nītaṃ bhavatībhiridaṃ tṛṇam || 242 ||
[Analyze grammar]

svayameva tato gatvā devī vijñāpitā mayā |
mucyatāmeṣa saṃtāpaḥ siddhaṃ viddhi prayojanam || 243 ||
[Analyze grammar]

yuvarājārthinī devī sa caritaguṇavatsalaḥ |
saṃdhātā gomukhaśceti dhanyastrikasamāgamaḥ || 244 ||
[Analyze grammar]

nāstyeva ca mamāyāsaḥ śaratkāntyunmanā yataḥ |
rājahaṃso hi nalinīṃ svayamevopasarpati || 245 ||
[Analyze grammar]

alaṃ cālāpajālena sarvathāhaṃ nṛpātmajam |
svāminyai kārayiṣyāmi praṇāmamacirāditi || 246 ||
[Analyze grammar]

sābravīnna nasaṃbhāvyamidaṃ nāgarake tvayi |
kiṃ tu prastāvamāsādya yatethāḥ kāryasiddhaye || 247 ||
[Analyze grammar]

aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ |
aniṣṭaphalatāṃ vāpi kopayitvā prabhūniti || 248 ||
[Analyze grammar]

tatastasyai namaskṛtya kumāravaṭakāmagām |
ucchiṣṭānāgataścāsmi gṛhītvā modakādikān || 249 ||
[Analyze grammar]

tāṃ ca vijñāpayāmi sma rājaputreṇa modakaḥ |
svayamārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti || 250 ||
[Analyze grammar]

sābravījjālamapyetadāśvāsayati mādṛśam |
āśvāsanti kṣaṇaṃ dṛṣṭvā mṛgā hi mṛgatṛṣṇikām || 251 ||
[Analyze grammar]

mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ |
yuṣmābhiḥ preṣitānīti tāmāśvāsitavānaham || 252 ||
[Analyze grammar]

eṣa vijñāpayāmyadya śvo vijñāpayiteti ca |
alabdhāvasaraḥ kālametāvantamayāpayam || 253 ||
[Analyze grammar]

atha māmabravīddevyāḥ purato mudrikālatā |
aho saṃbhāvanā kāryā mahānāgarako bhavān || 254 ||
[Analyze grammar]

praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā |
kimiyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ || 255 ||
[Analyze grammar]

atha vā tiṣṭha tāvattvamahamevānayāmi tam |
viraktamapi saṃdhātumalaṃ kauśalamasti naḥ || 256 ||
[Analyze grammar]

evamuttejjitastasyāgurubhirvacanairaham |
phalena jñāsyasītyuktvā prastāvāvahito'bhavam || 257 ||
[Analyze grammar]

yātrāyāṃ tu pravṛttāyāmabhyāse'tra yadeva me |
tanmayā kāritā yūyaṃ kṣiptvā hariśikhādikān || 258 ||
[Analyze grammar]

yattatpravahaṇaṃ gacchatpathi yuṣmābhirīkṣitam |
tadaryaduhitādhyāsta vidyudabhramiva dhvanat || 259 ||
[Analyze grammar]

yatra yattanmukhasyārddhaṃ lalāṭanihitāṅguli |
yuṣmabhyaṃ darśitaṃ vandyaṃ tattayā vandamānayā || 260 ||
[Analyze grammar]

yacca vijñāpitā yūyamānataṃ mukuṭaṃ manāk |
unnamyatāmiti mayā tatrāpīdaṃ prayojanam || 261 ||
[Analyze grammar]

āsīdāsāṃ praṇāmo'yamaryaputreṇa nāgaraḥ |
kṛtastoṣayatā kāntāmasmākaṃ svāminīmiti || 262 ||
[Analyze grammar]

seyaṃ kāmayate devaṃ devī madanamañjukā |
prajñāparākramaprāṇaṃ lakṣmīriva narādhipam || 263 ||
[Analyze grammar]

ayatnopanatā ceyaṃ na pratyākhyātumarhati |
naveva mālatī mālā lobhanīyaguṇākṛtiḥ || 264 ||
[Analyze grammar]

daṣṭānaṅgabhujaṃgena laghu saṃbhāvyatāmasau |
na hyāśīviṣadagdhaantrāḥ kṣamante divasāniti || 265 ||
[Analyze grammar]

iti gomukhataḥ śrutvā kathāṃ navadaśapriyām |
tatkathāpahṛtavrīḍaḥ prakāśamahamabravam || 266 ||
[Analyze grammar]

tadaiva hṛdaye'smākaṃ rājotsaṅganiṣaṇṇayā |
aśīrṇaṃ manmathataroḥ prakīrṇaṃ bījametayā || 267 ||
[Analyze grammar]

tadguṇaśravaṇāmbhobhiḥ sicyamānaṃ tadā tadā |
bādhamānaṃ mano jātamucchvasatkarkaśāṅkuram || 268 ||
[Analyze grammar]

taddohadamivāsādya priyāṃ pravahaṇe sthitām |
kampaniḥśvāsajananānamuñjatpallavāniva || 269 ||
[Analyze grammar]

samāptāvayavo yāvanmanobhavamahātaruḥ |
na samākramya mṛdnāti tāvaddarśaya tāmiti || 270 ||
[Analyze grammar]

tenoktaṃ nartanācāryāvaspardhetāṃ parasparam |
tvatpravīṇo'hamityuktau tau ca bhūpatinā kila || 271 ||
[Analyze grammar]

alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām |
yasya yā kuśalā śiṣyā sa nartayatu tāmiti || 272 ||
[Analyze grammar]

śvaḥ suyāmunadantāṃ ca tasmādaryasutāṃ ca naḥ |
nṛtyantīṃ nṛpatirdraṣṭā tatra draṣṭāstha tāmiti || 273 ||
[Analyze grammar]

yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī |
ityadhyāsitacetasā kathamapi prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā || 274 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 10

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: