Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tato madāndhavanitākapolasthalakauśalam |
sarojapattraṃ karajaiśchettumārabdha gomukhaḥ || 1 ||
[Analyze grammar]

pattracchedyaṃ tatastasyāḥ saritastaradambhasi |
sajīvamiva saṃpannaṃ calatvātpaṭuraṃhasaḥ || 2 ||
[Analyze grammar]

anukūlaṃ prasarpantaṃ praśaṃsantaśca gomukham |
pattracchedyamapaśyāmo muktāvayavasaṃkaram || 3 ||
[Analyze grammar]

astmābhiranuyuktaśca kathayeti savistaram |
gomukho vyākaroti sma pattracchedasya lakṣaṇam || 4 ||
[Analyze grammar]

ihāryaputra vijñeyaṃ pattracchedyaṃ samāsataḥ |
tryasraṃ ca caturasraṃ ca dīrghaṃ vṛttaṃ ca bhedataḥ || 5 ||
[Analyze grammar]

tryasraiḥ catuṣpadaśailāniṣpadyante gṛhādi ca |
caturasraiḥ saśālāni purāṇi puruṣādi ca || 6 ||
[Analyze grammar]

dīrghe nadanadīmārgapratānabhujagādayaḥ |
vṛtte bhūṣaṇasaṃyogaśakuntamithunādayaḥ || 7 ||
[Analyze grammar]

gomukhe kathayatyevamāgatya marubhūtikaḥ |
aho nu mahadāścaryamāryaputretyabhāṣata || 8 ||
[Analyze grammar]

asau hariśikhenoktaḥ sarvameva bhavādṛśām |
kūpakacchapakalpānāmāścaryaṃ sthūlacakṣuṣām || 9 ||
[Analyze grammar]

paśya duḥśraddadhāneti tamuktvā marubhūtikaḥ |
idamāścaryamityuccaiḥ pulinaṃ no vyadarśayat || 10 ||
[Analyze grammar]

tato hariśikhenoktaṃ kṛtvā hasitamulbaṇam |
āścaryaṃ pulinaṃ paśya namastasmai sacakṣuṣe || 11 ||
[Analyze grammar]

nimnena salilaṃ yāti pulinaṃ sikatāsthalam |
āścaryaṃ yadi tanmūḍha dveṣaḥ kaḥ salile tava || 12 ||
[Analyze grammar]

so'bravītkena pulinamāścaryamiti bhāṣitam |
puline yattadāścaryamatha vā dṛśyatāmiti || 13 ||
[Analyze grammar]

tenoktaṃ puline santi sikatāḥ kiṃ tadadbhutam |
netyukte tena dṛṣṭvā tu pulinaṃ gomukho'bravīt || 14 ||
[Analyze grammar]

mā mā bhadramukhaṃ kaścitparibhūnmarubhūtikam |
mayā hi puline dṛṣṭaṃ saṃniviṣṭaṃ padadvayam || 15 ||
[Analyze grammar]

uktaṃ hariśikhenāpi yadyāścaryaṃ padadvayam |
atyāścaryamidaṃ paśya padakoṭīścaturdaśa || 16 ||
[Analyze grammar]

tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu |
idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam || 17 ||
[Analyze grammar]

tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā |
bhaveyuriti tenoktaṃ tataḥ syādeva vālukā || 18 ||
[Analyze grammar]

yeyaṃ tīrataroḥ śākhā pulinaṃ yāvadāgatā |
tayā gatvāvatīrṇaḥ syātkaścinnāgarako yadi || 19 ||
[Analyze grammar]

etāmeva samālambya dūramālambapallavām |
nivarteteti tenokte parṇākīrṇā mahī bhavet || 20 ||
[Analyze grammar]

kasya tarhīti tenokte divyasyetyabravītsa tam |
divyānāṃ katamasyeti sa vidyādharamādiśat || 21 ||
[Analyze grammar]

na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām |
dūraṃ padāni majjanti pulineṣu viśeṣataḥ || 22 ||
[Analyze grammar]

tapaḥkṣāmaśarīratvātsiddhānāmṛṣibhiḥ saha |
avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam || 23 ||
[Analyze grammar]

anyeṣāṃ ca manuṣyāṇāmupapattyā niyujyate |
avagāḍhaṃ bhavatyagre viparītaṃ tu yoṣitaḥ || 24 ||
[Analyze grammar]

bhārākrāntaḥ sa cetyukte bhuyo hariśikho'bravīt |
śilāpādapaśatrūṇāṃ ko'sya bhāro bhavediti || 25 ||
[Analyze grammar]

śilāyāmavagāḍhaṃ syātparṇakīrṇaṃ ca pādape |
śatrau na śatruṃ puline ramaṇīye'vatārayet || 26 ||
[Analyze grammar]

tasmādasiddhavidyāsya bhāro vidyādharī yataḥ |
na vidyāsiddhimāptvāpi jāyante paṅguvṛttayaḥ || 27 ||
[Analyze grammar]

āropitaṃ ca tenāsyājaghanaṃ dakṣiṇaṃ bhujam |
nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam || 28 ||
[Analyze grammar]

patitairuttamāṅgācca keśadhūpādhivāsitaiḥ |
mālatīkusumairvāsamavakīrṇaṃ na paśyasi || 29 ||
[Analyze grammar]

ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām |
tenānyatrāpi dṛśyantāṃ padāni nipuṇairiti || 30 ||
[Analyze grammar]

tataḥ paurairmadīyaiśca vicinvadbhiritastataḥ |
strīpuṃsayoradṛśyanta padāni salilāntike || 31 ||
[Analyze grammar]

sahāsmābhistamuddeśaṃ gatvā dṛṣṭvā ca gomukhaḥ |
tena nāgarakenāpi bhāvyamityetaduktavān || 32 ||
[Analyze grammar]

kathaṃ vettheti pṛṣṭaśca sa vihasyedamuktavān |
jñeyaṃ kimatra durjñānamatha vā kathayāmi vaḥ || 33 ||
[Analyze grammar]

paracittānuvṛttiśca svacittasya ca nigrahaḥ |
yeyaṃ nāgarakairuktā sā nāgarakatā matā || 34 ||
[Analyze grammar]

mantharaṃ parisarpantīṃ kāminīmanugacchati |
ayaṃ nāgarako yasmādatikramya na gacchati || 35 ||
[Analyze grammar]

idānīmeva tau yātau padavī dṛśyatāmiyam |
tathā hi caraṇākrāntinatamadyāpi śādvalam || 36 ||
[Analyze grammar]

iti tāmanugacchanto navāṃ caraṇapaddhatim |
saptaparṇamapaśyāma pravṛttabhramarotsavam || 37 ||
[Analyze grammar]

tanmūle yāni vṛttāni raho viharamāṇayoḥ |
svayamācaritānīva gomukhastānyavarṇayat || 38 ||
[Analyze grammar]

iha sā kupitā tasmai tena ceha prasāditā |
ayaṃ sakusumaścātra kḹptaḥ pallavasaṃstaraḥ || 39 ||
[Analyze grammar]

śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām |
āsanaṃ jaghanākrāntijātajarjarapallavam || 40 ||
[Analyze grammar]

nidhāya jaghane hastau vinamayya gurutrikam |
iyaṃ vijṛmbhamāṇāyāmagnāgracaraṇā mahī || 41 ||
[Analyze grammar]

evaṃ nirūpayantaśca saptaparṇatalādvayam |
niryāntīmanvagacchāma tayoścaraṇapaddhatim || 42 ||
[Analyze grammar]

athāgamyamapaśyāma candrasūryānalānilaiḥ |
mādhavīgahanaṃ veśma kāmināmanivāritam || 43 ||
[Analyze grammar]

vāruṇīpānasaṃjātamadabhṛṅgaviluptayā |
puṣpavatyā pariṣvaktaṃ śyāmayā tannirantaram || 44 ||
[Analyze grammar]

dṛṣṭvā ca gomukhenoktamatraivāste sa kāmukaḥ |
pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgamarhati || 45 ||
[Analyze grammar]

na cāpi darśanaṃ yuktamāsīnasya yathāsukham |
tasmānmuhūrtamanyatra kvacidviśramyatāmiti || 46 ||
[Analyze grammar]

nīlaśītalamūlasya dūrvayā vaṭaśākhinaḥ |
chāyayā ca palāśānāmatiṣṭhāma tale tataḥ || 47 ||
[Analyze grammar]

gomukhastu tadālokya latāgṛhakamunmukhaḥ |
nāstyasāvatra kāmīti saśiraḥkampamuktavān || 48 ||
[Analyze grammar]

tato hariśikhenoktaṃ pūrvamastīti bhāṣase |
idānīmapi nāstīti sarvathonmattako bhavān || 49 ||
[Analyze grammar]

tenoktamidamatrastaṃ niṣkrāntaṃ mādhavīgṛhāt |
śikhaṇḍimithunaṃ kasmānmūkamandha na paśyasi || 50 ||
[Analyze grammar]

yadi kaścidbhavedatra trastametattatastataḥ |
muktārtakekamuḍḍīya vṛkṣadurgaṃ viśediti || 51 ||
[Analyze grammar]

tataḥ prasthāpayāmi sma vicetuṃ parivārakān |
calayantaś tu hastāṃste śūnyamākhyaṃl latāgṛham || 52 ||
[Analyze grammar]

svayaṃ tatrāpyapaśyāma racitaṃ prastaraṃ mahat |
prakīrṇapallavanyāsaṃ kiśoraluṭhitairiva || 53 ||
[Analyze grammar]

taruśākhāvasaktaṃ ca hāranūpuramekhalam |
anyatrānyatra ca kṣaumamambhoruhadalāruṇam || 54 ||
[Analyze grammar]

patitārkanikāśaṃ ca vidyādharadhanaṃ kvacit |
varmaratnaṃ sphuradratnaprabhākuñcitalocanam || 55 ||
[Analyze grammar]

sarvaṃ tadgrāhayāmi sma puruṣairbhūṣaṇādikam |
tasmai niryātayiṣyāmi dṛṣṭāyetyatha gomukhaḥ || 56 ||
[Analyze grammar]

abravīdvairiṇā nūnaṃ sa nītaḥ saha kāntayā |
tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdamujjhitam || 57 ||
[Analyze grammar]

dīrghāyuṣkaṃ ca taṃ vitta snigdhāstasya śiroruhāḥ |
lagnāḥ pādapaśākhāyāmadyāpi hi sugandhayaḥ || 58 ||
[Analyze grammar]

evaṃ nirūpayantaśca samantāddattadṛṣṭayaḥ |
nātidūramatikramya kvacittuṅgatarau vane || 59 ||
[Analyze grammar]

baddhaṃ skandhe kadambasya pañcabhirlohaśaṅkubhiḥ |
vidyādharamapaśyāma lepavidyādharācalam || 60 ||
[Analyze grammar]

athāvatāryatāmeṣa skandhādityabhidhāya tān |
apasṛtya tataśchāyāmāśrayāmi sma śākhinaḥ || 61 ||
[Analyze grammar]

gomukhastvabravīnnaite kenacil lohaśaṅkavaḥ |
śakyāḥ kraṣṭumupayena sarvairapi surairiti || 62 ||
[Analyze grammar]

athāhamabruvaṃ smṛtvā rājājalpanmayā śrutam |
etā oṣadhayaḥ pañca sadāsthāḥ kila varmaṇi || 63 ||
[Analyze grammar]

viśalyakaraṇī kācitkācinmāṃsavivardhanī |
vraṇasaṃrohiṇī kācitkācidvarṇaprasādanī || 64 ||
[Analyze grammar]

mṛtasaṃjīvanī cāsāṃ pañcamī paramauṣadhiḥ |
yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatāmiti || 65 ||
[Analyze grammar]

muhūrtādiva cāgatya vismito gomukho'bravīt |
prasādādaryaputrasya jīvitaḥ sa nabhaścaraḥ || 66 ||
[Analyze grammar]

tā mahauṣadhayo dṛṣṭānihitāstasya varmaṇi |
śalyaprote ca hariṇe prayuktāḥ kramaśastataḥ || 67 ||
[Analyze grammar]

tatra dṛṣṭaprabhāvābhiḥ sa vidyādharasundaraḥ |
akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate || 68 ||
[Analyze grammar]

jīvitaḥ kena baddho'hamityathāhaṃ tamuktavān |
asmākamaryaputreṇa prakārais caturairiti || 69 ||
[Analyze grammar]

tenoktaṃ kiṃ ca yuṣmākamaryaputro'pi vidyate |
āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ || 70 ||
[Analyze grammar]

asmākamaryaputro'pi devo vidyādharo'pi vā |
prasīdantu tamākhyāta prasādaṃ cakṣuṣāmiti || 71 ||
[Analyze grammar]

mayoktamaryaputreṇa vayamājñāpitā yathā |
jīvayitvābhyanujñeyo mā sma paśyatsa māmiti || 72 ||
[Analyze grammar]

kṛtopakārastvāṃ draṣṭuṃ nāyamicchati lajjayā |
punaḥsaṃdarśanāyātastāta prasthīyatāmiti || 73 ||
[Analyze grammar]

atha visrastahastena dattvā jānunipātanam |
viniśvasya ca tenoktaṃ dainyagadgadayā girā || 74 ||
[Analyze grammar]

idānīmasmi sumṛtaḥ prāṇadānopakāriṇam |
svāminaṃ yanna paśyāmi bhaviṣyacakravartinam || 75 ||
[Analyze grammar]

pradāya yadi me prāṇānpaścāttāpena khedyate |
evaṃ muñcāmi bhūyastānna cetpaśyatu māmiti || 76 ||
[Analyze grammar]

mayā datte'bhyanujñāne paśyatvevaṃ karotviti |
gāṃ spṛśañjānuśirasā sa māmidamabhāṣata || 77 ||
[Analyze grammar]

vidyādharo'mṛtagatiḥ kauśikasya muneḥ sutaḥ |
sarvavidyādhareśena praṇamandṛśyatāmiti || 78 ||
[Analyze grammar]

ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ |
suhṛddṛṣṭyā ca dṛṣṭaḥ sanprahṛṣṭaḥ samupāviśat || 79 ||
[Analyze grammar]

tato hariśikhenoktamuktaṃ vṛṣasutena yat |
satyaṃ tatpriyasaṃbhāṣo mahānāgarako hyayam || 80 ||
[Analyze grammar]

idaṃ śrutvāmitagatiridamasmānabhāṣata |
nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā || 81 ||
[Analyze grammar]

asti prāleyaśailasya manonayanahāriṇi |
śikhare kauśiko nāma munistulyāśmakāñcanaḥ || 82 ||
[Analyze grammar]

taṃ ca bindumatī nāma tyaktanandanakānanā |
ārādhitavatī yatnātsudīrghaṃ kālamapsarāḥ || 83 ||
[Analyze grammar]

ekadā kauśikenoktā varaṃ brūhīti sābravīt |
yadi me bhagavānprītaḥ tato'patyaṃ dadātviti || 84 ||
[Analyze grammar]

tena cotpāditaṃ tasyāmapatyayugalaṃ kramāt |
ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā || 85 ||
[Analyze grammar]

so'haṃ saṃvardhitastena nāsti tad yanna śikṣitam |
dhārayāmi ca tadvidyāstena vidyādharo'bhavam || 86 ||
[Analyze grammar]

ekadā pitaraṃ dṛṣṭvā rudantamahamabruvam |
mādṛśaṃ putramutpādya kiṃ roditi bhavāniti || 87 ||
[Analyze grammar]

tenoktaṃ cakravartitvaṃ na te paśyāmi putraka |
aṅgādaṅgānmadīyāttu vṛthā jāto bhavāniti || 88 ||
[Analyze grammar]

mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatāmiti |
tenoktaṃ cakracartī yaḥ sa cāpyanviṣyatāmiti || 89 ||
[Analyze grammar]

mayoktaṃ cakravartitvaṃ yaiścihnairavagamyate |
dṛṣṭvā tāni dhiyā mahyamācaṣṭāṃ bhagavāniti || 90 ||
[Analyze grammar]

tenoktaṃ śatruṇā baddhaṃ yastvāṃ śaṅkubhirāyasaiḥ |
jīvayiṣyati jānīyātsvāminaṃ taṃ bhavāniti || 91 ||
[Analyze grammar]

mama tvaṅgārako nāma vyālakaścābhavatsuhṛt |
saudaryo gamayāmi sma tābhyāṃ kālaṃ sukhaṃ saha || 92 ||
[Analyze grammar]

atha vāyupatho nāma rājā tena sahāgamam |
kāśyapasthalakaṃ nāma puraṃ mānasalobhanam || 93 ||
[Analyze grammar]

tatraikadā vicaratā mayopavanacariṇī |
dṛṣṭā kanyāparivārā kanyakā kusumālikā || 94 ||
[Analyze grammar]

praśasyavarṇasaṃsthānā sā me buddhau sthirā sthitā |
praśastiriva vinyastā bhittau vindhyaśilābhṛtaḥ || 95 ||
[Analyze grammar]

tāmādāya tayā sārdhaṃ suhṛdbhyāṃ ca manoharāḥ |
rataye saṃcarāmi sma saridgiritarusthalīḥ || 96 ||
[Analyze grammar]

aṅgārakamathāpaśyaṃ paśyantaṃ kusumālikām |
rāgādapatrapātrāsaṃ vakragrīvānirīkṣitam || 97 ||
[Analyze grammar]

lakṣito'hamaneneti lakṣayitvā sahānujaḥ |
anāmantryaiva māṃ nīco nīcairutthāya yātavān || 98 ||
[Analyze grammar]

ahaṃ tu jātavailakṣyātsaṃraktācca tatastrasan |
na jānāmi kva yāmīti cakitaḥ saha kāntayā || 99 ||
[Analyze grammar]

adya cemāṃ samāsādya ramaṇīyāṃ nagāpagām |
avatīrṇo'smi puline komalāmalavāluke || 100 ||
[Analyze grammar]

suratānubhave yogyaṃ dṛṣṭvā tacca susaṃvṛtam |
latāgṛhamahaṃ prāptaḥ phullaśyāmālatāvṛtam || 101 ||
[Analyze grammar]

yacca śeṣamaśeṣaṃ tatkathitaṃ gomukhena vaḥ |
tasmādāptopadeśo'yaṃ na nāgarakatā mama || 102 ||
[Analyze grammar]

ko hi vidyādharairbaddhamavidyādharasainyapaḥ |
mocayenmādṛśaṃ tasmāttathedamṛṣibhāṣitam || 103 ||
[Analyze grammar]

sevante sevakāḥ sevyānprajñāprāṇadhanādibhiḥ |
yena tenātmarakṣārthaṃ madvidyā gṛhyatāmiti || 104 ||
[Analyze grammar]

sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca |
na gṛhītābruvaṃ cainamanugaccha priyāmiti || 105 ||
[Analyze grammar]

abravīcca dinādasmātpareṇāhamaharniśam |
apramatto bhaviṣyāmi bhavato deharakṣaṇe || 106 ||
[Analyze grammar]

smartavyaḥ saṃkaṭe cāhamityuktvā naḥ praṇamya ca |
vegenākāśamutpatya prāgādaṅgārakaṃ prati || 107 ||
[Analyze grammar]

ādityaśarmavacanaṃ vacanaṃ ca yakṣyāyānaṃ pradakṣiṇamiṣośca marunmṛgāṇām |
prahlādināmitagateḥ kathitena jātamutkhātasaṃśayakalaṅkatayā viśuddham || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 9

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: