Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tatrāpaśyaṃ puradvārānniryāntīṃ janatāmaham |
citrālaṃkārasaṃskārāṃ vācaṃ kavimukhādiva || 1 ||
[Analyze grammar]

turaṃgarathamātaṅgakareṇuśibikādibhiḥ |
kuṭumbiparivāro'pi yatrāgacchadamaṇḍanaḥ || 2 ||
[Analyze grammar]

iti saṃpaśyamāno'hamapaśyaṃ hastinīgatam |
niṣkrāmantaṃ rumaṇvantamāryaveṣasahāyakam || 3 ||
[Analyze grammar]

adhyāsitavaśāyūthamambādvayapuraḥsaram |
kañcukyādiparīvāramantaḥpuramataḥ param || 4 ||
[Analyze grammar]

sārdhaṃ makarayaṣṭyā ca cañcadraktapatākayā |
gaṇikāgaṇamākṛṣṭapramattajanamānasam || 5 ||
[Analyze grammar]

atha māṃ gomukho'vocadaryaputra kimāsyate |
ayaṃ vaḥ samayo gantumityathāhamavātaram || 6 ||
[Analyze grammar]

saṃcārimerukūṭābhamāruhya sasuhṛd ratham |
nadannandimṛdaṅgāditūryaḥ pracalamadhvagam || 7 ||
[Analyze grammar]

turaṃgaheṣitaistārairmandraiśca gajagarjitaiḥ |
śikhaṇḍighanasaṃghātanirghoṣae iva jṛmbhitam || 8 ||
[Analyze grammar]

janasaṃghaṭṭaniṣpiṣṭatulākoṭikamekhalam |
rājamārgamatikramya rājadvāramayāsiṣam || 9 ||
[Analyze grammar]

suyāmunasthastatrasthamanujñābhinayena mām |
gaccha gaccheti bhūpalaḥ kṣiptapāṇiracodayat || 10 ||
[Analyze grammar]

ahaṃ tu taṃ namaskṛtya harṣamasyābhivardhayan |
prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ || 11 ||
[Analyze grammar]

prāgdvāreṇa ca niryāya janasaṃpaddidṛkṣayā |
rājamārgamadhiṣṭhāya mandiraṃ gantumārabhe || 12 ||
[Analyze grammar]

athāṣṭābhiḥ śaśāṅkābhaiḥ kuṅkumasthāsakāṅkitaiḥ |
hemabhāṇḍaiḥ pravahaṇaṃ yuktamukṣakumārakaiḥ || 13 ||
[Analyze grammar]

dhavalāmbarasaṃvītaṃ sajyotsnamiva mandiram |
gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam || 14 ||
[Analyze grammar]

tatra pravahaṇācchādachannārdhamahamānanam |
apaśyaṃ megharuddhārdhamiva prāleyadīpitam || 15 ||
[Analyze grammar]

lalāṭataṭavinyastamṛdutāmrāṅgulidvayam |
nibaddhamañjaliṃ cārusarojamukulākṛtim || 16 ||
[Analyze grammar]

kāmopacāravijñānaśūnyo yasmādahaṃ tataḥ |
na jānāmi sma kenāpi taṃ baddhaṃ vandanāñjalim || 17 ||
[Analyze grammar]

atha māṃ gomukho'vocatsrastena mukuṭena vaḥ |
lalāṭamāvṛtaṃ tena tatsamādhīyatāmiti || 18 ||
[Analyze grammar]

athāmṛṣṭe lalāṭānte mayā dakṣiṇapāṇinā |
yāne kanyābhirunmuktastasmin kalakalaḥ paṭuḥ || 19 ||
[Analyze grammar]

anyataśca mukhaṃ kṛtvā pārśvaspandanasūcitam |
gomukhena smitaṃ sadya upakṣiptaṃ kathāntaram || 20 ||
[Analyze grammar]

krīḍāsthānāni paśyantaḥ kāritāni rumaṇvatā |
samāsīdāma kālindīṃ tarajjananirantarām || 21 ||
[Analyze grammar]

yattatpravahaṇaṃ pūrvaṃ dṛṣṭaṃ dṛṣṭaṃ ca tanmayā |
uttāryamāṇaṃ yamunāṃ sādareṇa rumaṇvatā || 22 ||
[Analyze grammar]

utsāhitaniṣādena siddhayātreti vādinā |
nāvaḥ saṃcaratā nāvaṃ tenaivottāritā vayam || 23 ||
[Analyze grammar]

sukhaṃ vihitasaṃbhāre nadītaṭaniveśite |
sthitvā krīḍāgṛhe rātrimutthitāḥ prasthitāstataḥ || 24 ||
[Analyze grammar]

nātidūramatikramya kṛcchrāl labdhāntarāḥ pathi |
prāptā nāgavanodyānaṃ śobhāninditanandanam || 25 ||
[Analyze grammar]

saṃtatānantavṛttāntāṃ nitāntahitakautukaḥ |
yātrāṃ paśyanprayāmi sma janatāṅgulidarśitaḥ || 26 ||
[Analyze grammar]

senāpatistu māṃ nītvā prāṃśu kāñcanatoraṇam |
kḹptanānāvidhākrīḍaṃ yātrāgṛhamavaśayat || 27 ||
[Analyze grammar]

tatrāhaṃ sasuhṛdvargaḥ krīḍāsnānāśanādikaḥ |
kriyāḥ kurvannayāmi sma netronmeṣasamaṃ divam || 28 ||
[Analyze grammar]

atha pradoṣe senānīrāgatyāsmānabhāṣata |
śvaḥ saṃpādayitā krīḍā yā vaḥ sā kathyatāmiti || 29 ||
[Analyze grammar]

mṛgayeti mayākhyāte yāte senāpatau vayam |
abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam || 30 ||
[Analyze grammar]

anye'pi madanujñātāḥ prītāḥ paurakumārakāḥ |
kareṇukarabhāśvādivāhanāḥ saṃghaśo'vrajan || 31 ||
[Analyze grammar]

atha duṣparisaṃkhyānamapaśyaṃ vanarandhragam |
pluṣṭasthāṇuvanākārapulindabalamagrataḥ || 32 ||
[Analyze grammar]

tato niryāya pīnāṅgo nikharvastāmralocanaḥ |
senāpatiḥ siṃhaśatruḥ senāpatimavandata || 33 ||
[Analyze grammar]

tenoktaṃ bhrātṛjāyā me kīdṛśī cintyamekhalā |
tau vā śāmbarasāraṅgau putrau kuśalināviti || 34 ||
[Analyze grammar]

siṃhaśatruravocattaṃ śivaṃ naḥ sakale kule |
yadarthaṃ vayamāhūtāstatsamājñāpyatāmiti || 35 ||
[Analyze grammar]

rumaṇvānabravīdeṣa kumāraḥ sasuhṛttava |
nyāsastena sasainyena prayatnātpālyatāmiti || 36 ||
[Analyze grammar]

nailahāridrakausumbhavāsorāśimadāpayat |
tailakumbhasahasraṃ ca rumaṇvān siṃhaśatrave || 37 ||
[Analyze grammar]

susaṃvihitarakṣaṃ māmanujñāpya rumaṇvati |
nivṛtte gomukhenoktamaho tātena śobhitam || 38 ||
[Analyze grammar]

vijñātāsmadabhiprāyo na nivarteta yadvayam |
kumāravaṭakeveyaṃ bhaveddāruṇayantraṇā || 39 ||
[Analyze grammar]

tato dvārādimṛgayāprakārairbahubhirmṛgān |
nighnanto ghātayantaśca na tṛptimalabhāmahi || 40 ||
[Analyze grammar]

atha nāthamaraṇyānyādviṣantaṃ vājikuñjarān |
yamāya prahiṇoti sma mahiṣaṃ marubhūtikaḥ || 41 ||
[Analyze grammar]

ratnabudbudacitrāṅgāstato'dṛśyanta saṃghaśaḥ |
carantaḥ saṃcarantaśca tatra vātamajā mṛgāḥ || 42 ||
[Analyze grammar]

tān hantuṃ darśitotsāhāściraṃ hariśikhādayaḥ |
bhagnotsāhā nyavartanta vīrebhya iva bhīravaḥ || 43 ||
[Analyze grammar]

taistu senāpatiḥ pṛṣṭo na dṛṣṭāḥ kaiścidīdṛśāḥ |
mṛgā yadi ca jānāsi tato naḥ kathyatāmiti || 44 ||
[Analyze grammar]

tenoktamahamapyetānna jānāmi pitā tu me |
prastāve kvacidācaṣṭa yāṃ vārttāṃ kathayāmi tām || 45 ||
[Analyze grammar]

utpadyate yadā loke cakravartī tadā kila |
evaṃrūpajavākārādṛśyante mṛgajātayaḥ || 46 ||
[Analyze grammar]

na ceśvaraśareṇāpi tripurendhanadāhinā |
samāsādayituṃ śakyāḥ kuta evānyasāyakaiḥ || 47 ||
[Analyze grammar]

etānpradakṣiṇīkṛtya yena kṣiptaḥ śaraḥ kila |
tūṇamāyāti tasyaiva vitta taṃ cakravartinam || 48 ||
[Analyze grammar]

tānahaṃ baddhasaṃrambhaḥ prasthitaśca vihiṃsitum |
te ca māṃ dūramākṛṣya divaṃ haṃsā ivāsthitāḥ || 49 ||
[Analyze grammar]

athāvatīrya turaṃgādgṛhītaprabalaśramaḥ |
ramaṇīyasarastīratarucchāyāmupāśrayam || 50 ||
[Analyze grammar]

cirānmṛgayamāṇā māṃ turaṃgapadavartmanā |
senānubaddhavartmānaḥ prāptā hariśikhādayaḥ || 51 ||
[Analyze grammar]

tataḥ kurvanparīhāsaṃ māmabhāṣata gomukhaḥ |
kiyanto vātahariṇāyuṣmābhirnihatā iti || 52 ||
[Analyze grammar]

mayoktaṃ na mayaiko'pi hataḥ kṣiptastu yaḥ śaraḥ |
pradakṣiṇīkṛtya sa tāneṣa tūṇaṃ mamāgataḥ || 53 ||
[Analyze grammar]

atha tenoktametasya śararājasya pūjanam |
yaścakravarticihnānāṃ sphuṭānāmagraṇīriti || 54 ||
[Analyze grammar]

siṃhaśatruratha tāmiṣuṃ mudā gomukhādibhirapūjayatsaha |
siddhasārthavadhajātasaṃmado dattakāṅkṣitavarāmivāmbikām || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 8

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: