Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

tataḥ smarasakhe kāle puṣpayukte niśākare |
divākare mṛdukare devī putraṃ vyajāyata || 1 ||
[Analyze grammar]

putrajanma narendrasya jagataḥ sukhajanma ca |
śaṅkājanma ca śatrūṇāṃ samaṃ samabhavattrayam || 2 ||
[Analyze grammar]

atha saṃbhūya gaṇakairuktaṃ gaṇitajātakaiḥ |
cakravartipitā lokāv ubhau vijayatāmiti || 3 ||
[Analyze grammar]

tataḥ sacivabhāryāṇāṃ tasminneva dine sutāḥ |
alpakālāntare jātāḥ kanīyāṃso nṛpātmajāt || 4 ||
[Analyze grammar]

kimutsavaḥ kiṃ vyasanaṃ kiṃ prāṇāḥ prāṇayantu kim |
āgataṃ cedivatsānāmiti nāsīdviniścayaḥ || 5 ||
[Analyze grammar]

jātakarmaṇi nirvṛtte prāpte ca dvādaśe'hani |
anvarthanāmnastanayānakurvan rājamantriṇaḥ || 6 ||
[Analyze grammar]

vāhanena nareṇaiva kuvero naravāhanaḥ |
naravāhanadatto'stu dattastena yatastataḥ || 7 ||
[Analyze grammar]

iti nāma kṛtaṃ rājñā putrasya sapurodhasā |
bhūmihemagajāśvādidānaprītadvijanmanā || 8 ||
[Analyze grammar]

namnā hariśikhaṃ cakre rumaṇvānātmajaṃ yataḥ |
tasmai vitīrṇavān svapne devadevaḥ śaraṃ hariḥ || 9 ||
[Analyze grammar]

yaugandharāyaṇaḥ putraṃ cakāra marubhūtikam |
saṃnāhachadmanā tasmai yatastaṃ maruto daduḥ || 10 ||
[Analyze grammar]

cakāra gomukhaṃ putramṛṣabhaḥ saṃjñayā yataḥ |
svayaṃ gobhiḥ prasannābhiścitraṃ tasmai pradarśitam || 11 ||
[Analyze grammar]

putraṃ tapantakaṃ namnā karoti sma vasantakaḥ |
yasmāttaṃ tapanastasmai kuṇḍalachadmanā dadau || 12 ||
[Analyze grammar]

evaṃ labdhaśca jātaśca yaḥ kṛtaṃ nāma yasya ca |
ahameva sa te caite sarve hariśikhādayaḥ || 13 ||
[Analyze grammar]

te vayaṃ tu yathākālaṃ kṛtānnaprāśanādayaḥ |
avardhāmahi laghveva sanāthāḥ pādapā iva || 14 ||
[Analyze grammar]

tataḥ kumāravaṭakāmupādhyāyairadhiṣṭhitām |
sabrahmacaryakaiśchāttrairdhātrībhiścāśrayāmahi || 15 ||
[Analyze grammar]

avrataireva cāsmābhirabhyastāḥ sakalāḥ kalāḥ |
savrataistu catasro'pi vidyāḥ sarvaṃ ca vāṅmayam || 16 ||
[Analyze grammar]

gacchatsu divaseṣvevamekadā marubhūtikaḥ |
bālabhāvādanadhyāye krīḍati sma sakandukaḥ || 17 ||
[Analyze grammar]

taṃ tu bālasvabhāvena tasmādācchidya kandukam |
ahaṃ javena mahatā prayātaḥ piturantikam || 18 ||
[Analyze grammar]

athānubadhnanmāṃ vegātpaṭuśvasitasaṃtatiḥ |
baddhamuṣṭikaraḥ krodhādāgato marubhūtikaḥ || 19 ||
[Analyze grammar]

kiṃ kiṃ tāteti tātena sa pṛṣṭa idamuktavān |
kanduko me hṛto'nena tamayaṃ dāpyatāmiti || 20 ||
[Analyze grammar]

tato rājñā pariṣvajya dāpitāparakandukaḥ |
tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ || 21 ||
[Analyze grammar]

ahamapyaṅkamāropya tātena paribhāṣitaḥ |
mā sma tāta punarbhrātṝn kopayeḥ kopanāniti || 22 ||
[Analyze grammar]

tathāpi pratiṣiddho'haṃ keliśīlatayā śiśoḥ |
yathainān kopayāmi sma tathaite māmakopayan || 23 ||
[Analyze grammar]

abhyāsamekadā kurvannārācaṃ marubhūtikaḥ |
icchati sma ca visraṣṭuṃ mayā ca calitaṃ dhanuḥ || 24 ||
[Analyze grammar]

asāvapi ca nārācaścalitāccāpataścyutaḥ |
mālatīmukulaṃ lakṣaṃ tanmātreṇaiva nāspṛśat || 25 ||
[Analyze grammar]

utsṛjya kupitaścāpaṃ dhāvamānaḥ sa māmanu |
āsthānasthamahīpālasamīpamagamattataḥ || 26 ||
[Analyze grammar]

yaugandharāyaṇo dṛṣṭvā kupitaṃ marubhūtikam |
kupito bhartsayitvedamabhāṣata mahīpatim || 27 ||
[Analyze grammar]

veditā sarvavidyānāmāsannanavayauvanaḥ |
rājaputro mahārāja yauvarājye'bhiṣicyatām || 28 ||
[Analyze grammar]

yāvad yāvaddhi śāstrajñāḥ śāstrārthānna prayuñjate |
tāvattāvadbhavantyeṣāṃ kuṇṭhāḥ kāryeṣu buddhayaḥ || 29 ||
[Analyze grammar]

amī rumaṇvadādīnāṃ putrā hariśikhādayaḥ |
vijānanto'pi śāstrāṇi sutarāmandhabuddhayaḥ || 30 ||
[Analyze grammar]

vastunyalpe'pyanātmajñāḥ saṃrabdhālohitānanāḥ |
prabhumeva jighāṃsanti mṛgendraṃ markaṭā iva || 31 ||
[Analyze grammar]

tadete'pi niyojyantāmadhikāreṣu keṣucit |
vijñāpanā madīyeyaṃ saphalīkriyatāmiti || 32 ||
[Analyze grammar]

yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabhamucchrayitāgrahastam |
bhoḥ sādhu sādhunarakuñjarasādhumantrinityujjhitāsanamabhāṣata nirvyavastham || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 6

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: