Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

atha vidyādharapatiḥ kāśyapenāryuṣā puraḥ |
ṛṣimātulamitrāṇāṃ pṛṣṭo bhāryāgaṇasya ca || 1 ||
[Analyze grammar]

āyuṣmanvayamete ca tapovittāḥ sapālakāḥ |
tvatkathāśravaṇotkaṇṭhaniṣkampamanasaḥ sthitāḥ || 2 ||
[Analyze grammar]

aiśvaryaṃ durlabhaṃ labdhamidamāyuṣmatā yathā |
svīkṛtāśca yathā vadhvastathā naḥ kathyatāmiti || 3 ||
[Analyze grammar]

atha vidyādhareśasya pṛṣṭasyeti tapasvinā |
trāsātpṛthutarākṣasya jātamacchāyamānanam || 4 ||
[Analyze grammar]

acintayacca kaṣṭeyamāpadāpatitā yataḥ |
atyāsanno'ticapalaḥ ko na dahyeta vahninā || 5 ||
[Analyze grammar]

iyamapi bhṛśaṃ raktā prītyāhamanayāhṛtaḥ |
idaṃ sacetanaḥ ko nu kathayedgurusaṃnidhau || 6 ||
[Analyze grammar]

śūro mayā hataḥ śatrurmāṃ śūraḥ śaraṇaṃ gataḥ |
iti śūrakathāṃ śūraḥ kuryātkaḥ śūrasaṃnidhau || 7 ||
[Analyze grammar]

anākhyāne muneḥ śāpo mahāpātakamanyathā |
sulabhānto varaṃ śāpo dustaraṃ na tu pātakam || 8 ||
[Analyze grammar]

kṛta eva tu gauryā me prasādaḥ saṃkaṭeṣu mām |
smareriti na ca nyāyyaṃ tāmapi smartumīdṛśi || 9 ||
[Analyze grammar]

iti cintitamātraiva purastāccakravartinaḥ |
abhāṣata mahāgaurī prabhopahatabhāskarā || 10 ||
[Analyze grammar]

ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām |
śrotuṃ yaducitaṃ yasya sa tacchroṣyati netaraḥ || 11 ||
[Analyze grammar]

ityuktvā vadane tasya paṭūbhūtvā sarasvatī |
caritaṃ kathayāmāsa sā citraṃ cakravartinaḥ || 12 ||
[Analyze grammar]

munimātulamitrāṇi rājāno dayitāśca ye |
ākhyāyamānaṃ caritaṃ śṛṇvantvacalacetasaḥ || 13 ||
[Analyze grammar]

asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ |
saṃniviṣṭānukālindi tasyāmudayano nṛpaḥ || 14 ||
[Analyze grammar]

manāgjanapadasyāsya nagaryāḥ pārthivasya ca |
kathayeyaṃ yadi guṇānna kathā kathitā bhavet || 15 ||
[Analyze grammar]

yo hi saptārṇavadvīpāṃ draṣṭumuccalitaḥ kṣitim |
ratnāni gaṇayenmeroḥ kadā draṣṭā sa medinīm || 16 ||
[Analyze grammar]

tasmādalaṃ prasaṅgena kathāvyāsaṅgakāriṇā |
kathyamānāṃ kathāmeva śṛṇuta prakṛtāṃ mayā || 17 ||
[Analyze grammar]

mahāvarodhanasyāpi bhāryābuddhirdvaye sthitā |
tasya vāsavadattāyāṃ padmāvatyāṃ ca bhūpateḥ || 18 ||
[Analyze grammar]

mahāprabhāvā nṛpateḥ śārṅgapāṇerbhujā iva |
sakāyā iva copāyāścatvāro mitramantriṇaḥ || 19 ||
[Analyze grammar]

ṛṣabhaśca rumaṇvāṃśca tathā yaugandharāyaṇaḥ |
vasantakaśceti sa taiḥ saha kālamayāpayat || 20 ||
[Analyze grammar]

kadācidāsthānagataṃ nṛpaṃ vāṇijadārakau |
jānuspṛṣṭamahī pṛṣṭau saṃvijñāpayatāmidam || 21 ||
[Analyze grammar]

devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam |
saha tena sa potena nāgalokaṃ praveśitaḥ || 22 ||
[Analyze grammar]

jyeṣṭhaśca tanayastasya pitṛbhaktyaiva sāgaram |
gatastatraiva ca gataḥ so'pi tātagatāṃ gatim || 23 ||
[Analyze grammar]

yacca no draviṇaṃ sāraṃ tadgṛhītvā prajāvatī |
sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati || 24 ||
[Analyze grammar]

tena deva yadi nyāyyaṃ pitṛdraviṇamāvayoḥ |
bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatāmiti || 25 ||
[Analyze grammar]

atha rājāvadatpahvāṃ pratīhārīṃ yaśodharām |
duṣkaraṃ kulanārībhīrājāsthānapraveśanam || 26 ||
[Analyze grammar]

tena gatvā gṛhaṃ tasyāstvayā vāṇijayoṣitaḥ |
sā yadāha sabhāyāstatsamakṣaṃ kathyatāmiti || 27 ||
[Analyze grammar]

atha vijñāpayāmāsa yātāyātā yaśodharā |
vijñāpayati sā yattadākarṇayitumarhatha || 28 ||
[Analyze grammar]

sā dūrādeva māṃ dṛṣṭvā pratyudgamya sasaṃbhramā |
svāgtaṃ rājajihvāyāityavocatkṛtasmitā || 29 ||
[Analyze grammar]

atha vetrāsanāsīnāṃ prayuktārghādisatkriyām |
sā māmāhāgame kāryamāryayā jñāpyatāmiti || 30 ||
[Analyze grammar]

devādeśe tu kathite tayoktaṃ paṭulajjayā |
ārye sarvamidaṃ satyaṃ devarau me yadāhatuḥ || 31 ||
[Analyze grammar]

kiṃ tu tasyānayorbhrāturvipannaṃ vahanaṃ śrutam |
vahanasya punaḥ svāmī vipanna iti na śrutam || 32 ||
[Analyze grammar]

sāṃyātrikāśca bahavaḥ śrutapotavipattayaḥ |
avipannā gṛhāneva śrūyante punarāgatāḥ || 33 ||
[Analyze grammar]

tathā kadācidanayoḥ sa bhrātā vahanāpadaḥ |
vimuktaḥ punarāyāyānmamāvaidhavyalakṣaṇaiḥ || 34 ||
[Analyze grammar]

anyaccāpannasattvāyāmāso'yaṃ daśamo mama |
vartate bhrātṛputro'pi kadācidanayorbhavet || 35 ||
[Analyze grammar]

putro me yadi jāyeta jīvanvā patirāpatet |
tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ || 36 ||
[Analyze grammar]

etanmanasi kṛtvārthaṃ dravyaṃ devarayoraham |
na nikṣiptavatī śeṣamāryayā jñāpyatāmiti || 37 ||
[Analyze grammar]

iti śrutvā mahīpālo vāṇijāvidamabravīt |
kuṭumbācāracaturā yuktamāha kuṭumbinī || 38 ||
[Analyze grammar]

bhrātṛvye bhavatorjāte bhrāturāgamane'tha vā |
ubhayornobhayorvāpi yuktaṃ bhokṣyāmahe tadā || 39 ||
[Analyze grammar]

athāniṣṭhitae evāsminnālāpe pūritāmbaraḥ |
tūryagarjitasaṃbhinnastāraḥ kalakalo'bhavat || 40 ||
[Analyze grammar]

sahāsayā ca sahasā vāsovāsādihastayā |
vaṇiggaṇikayā rājā vyajñāpyata viyātayā || 41 ||
[Analyze grammar]

vardhatāṃ naściraṃ devo diṣṭyā prakṛtisaṃpadā |
vaṇijo bhrātṛjāyāyājātaḥ putro'nayoriti || 42 ||
[Analyze grammar]

citrīyamāṇacittena cintitaṃ ca mahībhujā |
aho putrasya māhātmyaṃ pratyakṣamanubhūyate || 43 ||
[Analyze grammar]

kuṭumbinaḥ putranāmni jāte śoṇitabinduke |
harṣavibhrāntacittānāṃ vaṇijāṃ paśya ḍambaram || 44 ||
[Analyze grammar]

vaṇijo draviṇasyāyamataḥ pālaka ityamī |
samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ || 45 ||
[Analyze grammar]

asmākaṃ tu dhanasyāsya medinīmaṇḍalasya ca |
avasāne vinā putrātpālakaḥ ko bhaviṣyati || 46 ||
[Analyze grammar]

iti putragatāṃ cintāmupāsīnasya bhūpateḥ |
dīrghaśvāsasahāyasya divasāḥ katicid yayuḥ || 47 ||
[Analyze grammar]

tamekadā sukhāsīnaṃ senāpatirabhāṣata |
yātrā mṛgājinodyāne tvaddṛṣṭyā maṇḍatāmiti || 48 ||
[Analyze grammar]

gataśca dṛṣṭavāṃstatra tatra tatra niveśitāḥ |
viśālāścitraśālāḥ sa citranyastanarādhipāḥ || 49 ||
[Analyze grammar]

apṛcchacca rumaṇvantamayaṃ kaḥ kaḥ kṣitīśvaraḥ |
ye caitānanutiṣṭhanti te ke ke puruṣā iti || 50 ||
[Analyze grammar]

so'bravīdeṣa sagaraḥ kīrtilaṅghitasāgaraḥ |
ṣaṣtyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ || 51 ||
[Analyze grammar]

ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ |
ayaṃ pāṇḍuramī cāsya tanayāḥ pañca pāṇḍavāḥ || 52 ||
[Analyze grammar]

evamādīnasau dṛṣṭvā svargiṇaḥ putriṇo nṛpān |
vicintaścintayāmāsa citrāṃ yātrāmacintayan || 53 ||
[Analyze grammar]

puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ |
mandapuṇyena yātavyaṃ manye puṃnarakaṃ mayā || 54 ||
[Analyze grammar]

sa mṛgājinayātrāyāḥ parītaḥ putracintayā |
nivṛtyāpaśyadāvantyāṃ mandirodyānasevinīm || 55 ||
[Analyze grammar]

svakarāmburuhachāyāsaṃlohititapallavam |
tāmrāśokalatāprāntamavalambya vyavasthitām || 56 ||
[Analyze grammar]

anādarādanāhitairmālyacandanabhūṣaṇaiḥ |
udvegamiva śaṃsantīṃ mlānānanasaroruhām || 57 ||
[Analyze grammar]

upagamyābravīccaināṃ kimaśokaḥ saśokayā |
vandyeta labdhavijayo rakto bālo niṣevyate || 58 ||
[Analyze grammar]

sābravītsahasāyātabhartṛkāritasaṃbhramā |
mahārāja kutaḥ śoko nāmāpi tava gṛhyatām || 59 ||
[Analyze grammar]

kiṃ tu pārāvatīmenāṃ cañcvā cañcuṣu taṇḍulān |
āvapantīṃ svaśāvānāmīkṣe putravatīmiti || 60 ||
[Analyze grammar]

āsicca nṛpateścintā yathāhaṃ putracintayā |
anantayā saṃtatayā tatheyamapi khidyate || 61 ||
[Analyze grammar]

atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham |
adṛṣṭvā tatra tāṃ tasyāḥ pṛṣṭavānparicārikām || 62 ||
[Analyze grammar]

kva devītyuktayākhyātamudyāne putrakasya sā |
mādhavyā sahakārasya vivāhamanutiṣṭhati || 63 ||
[Analyze grammar]

śrutveti vatsarājasya buddhirāsīdaho mama |
bhāryāṇāṃ divasā yānti saha putramanorathaiḥ || 64 ||
[Analyze grammar]

lokasyānicchataḥ putraiḥ kīrṇagṛhakarodibhiḥ |
phalakeṣu kṛtākrandairavakāśo na labhyate || 65 ||
[Analyze grammar]

asmākamicchatāmekaḥ kulajīvitakāraṇam |
na labhyate sutaḥ paśya vaiparītyaṃ vidheriti || 66 ||
[Analyze grammar]

niryāya sa tataḥ svasminmandirodyānamaṇḍape |
anāgatāgatasuhṛtparivāra upāviśat || 67 ||
[Analyze grammar]

apṛcchatsuhṛdastatra bhavatāṃ jīvitauṣadham |
mūlaṃ kulataroḥ kasya kiyantaḥ putrakā iti || 68 ||
[Analyze grammar]

teṣu niṣprativākyeṣu kiṃcinnamitamūrdhasu |
vasantakaḥ parihasanpraṇayitvādabhāṣata || 69 ||
[Analyze grammar]

svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ |
yāvantaḥ svāminaḥ putrāstāvanto'smākamapyataḥ || 70 ||
[Analyze grammar]

tamavocatsamīpasthaḥ śanairyaugandharāyaṇaḥ |
aprastāve'pi bhavato mukhametadanāvṛtam || 71 ||
[Analyze grammar]

putracintārujārtasya kurvāṇaḥ śalyaghaṭṭanam |
nanvanekaguṇāṃ bharturutpādayasi vedanām || 72 ||
[Analyze grammar]

tasmādevaṃvidhe kāle bhṛtyavṛttavidā tvayā |
svāmicittānukulaiva vṛttirāsthīyatāmiti || 73 ||
[Analyze grammar]

so'bravītputracintainaṃ yadi satyena pīḍayet |
tataḥ piṅgalikaiveyaṃ devamārādhayediti || 74 ||
[Analyze grammar]

athedaṃ nīyakairuktaṃ yuktaṃ śrutvā mahībhujā |
yāsau piṅgalikā sā naḥ putriṇī kathyatāmiti || 75 ||
[Analyze grammar]

anantaraṃ ca ḍhaukitvā jayaśabdapuraḥsaram |
putravānbhava deveti brāhmaṇī tamavardhayat || 76 ||
[Analyze grammar]

abhivādya mahīpalastāmapṛddhadathāryayā |
āgamyate kutaḥ ke vā tavāmī bālakā iti || 77 ||
[Analyze grammar]

gṛhādvāsavadattāyārājannāgamyate mayā |
bālakāśca sutā ete mameti kathitaṃ tayā || 78 ||
[Analyze grammar]

atha tāmabravīd rājā citrametattvayoditam |
na hi bhartrā na ca sutairbhavitavyaṃ tavedṛśaiḥ || 79 ||
[Analyze grammar]

tvaṃ lekhābhiḥ patighnībhiḥ sakalaiva karālitā |
ciraproṣitakāntāyāgṛhabhittiriva striyaḥ || 80 ||
[Analyze grammar]

na ca patyā vinā putrairbhavitavyaṃ yataḥ striyaḥ |
tasmādidaṃ mahaccitraṃ sphuṭaṃ naḥ kathyatāmiti || 81 ||
[Analyze grammar]

athāvocadasau deva yathāttha na tadanyathā |
mahatī tu kathā śrotumicchā cecchrūyatāmiyam || 82 ||
[Analyze grammar]

astyavantiṣu viprāṇāmadhivāsaḥ kapiṣṭhalaḥ |
agnikuṇḍacitasīmā sphītagodhūmagokulaḥ || 83 ||
[Analyze grammar]

uvāsa brāhmaṇastatra somadattastrayīdhanaḥ |
yasyāntevāsibhirvyāptā vasudhā vedavedibhiḥ || 84 ||
[Analyze grammar]

patnī vasiṣṭhakalpasya vāsiṣṭhī tasya suvratā |
vasiṣṭhapatnīmapi yā sādhuvṛttāmalajjayat || 85 ||
[Analyze grammar]

tasya tasyāmaputrasya kāle mahati gacchati |
utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā || 86 ||
[Analyze grammar]

somadattastu tāṃ dṛṣṭvā strīlakṣaṇaviśāradaḥ |
patiputradhanairhīnāmādideśa bhaviṣyatīm || 87 ||
[Analyze grammar]

anarthānāṃ balīyastvādacireṇaiva durbhagā |
dhūmaketuśikhevoccaiḥ paruṣā sā vyavardhata || 88 ||
[Analyze grammar]

bhikṣāmācchidya śiṣyebhyo bubhukṣākṣapitatrapā |
aprakṣālitahastaiva tatsamakṣamabhakṣayat || 89 ||
[Analyze grammar]

durbhagatvādvirūpatvātkalikāritayā ca tām |
na kaścidvarayāmāsa varaḥ prāptavarāmapi || 90 ||
[Analyze grammar]

na ca tāṃ somadatto'pi kasmaicidaśubhāmadāt |
mā sma yujyata duḥkhena prāpyaināṃ ninditāmiti || 91 ||
[Analyze grammar]

grāmyāgnineva saṃkārakūṭikā sāpyadahyata |
sarvaṃkaṣaprabhāvena prabalenāṅgajanmanā || 92 ||
[Analyze grammar]

kadācitkaścidāgatya vācāṭo baṭuruccakaiḥ |
mastakastho bhayakaraḥ somadattamabhāṣata || 93 ||
[Analyze grammar]

upādhyāyasya duhitā māmākrudhya nirāgasam |
iṣṭakāloṣṭakairhanti tenāsau vāryatāmiti || 94 ||
[Analyze grammar]

somadattastataḥ kruddhaḥ sutāṃ caṇḍamabhartsayat |
ulke piśācike gaccha śīghraṃ mama gṛhaditi || 95 ||
[Analyze grammar]

sā tu tatparuṣaṃ śrutvā manasvijanaduḥśravam |
smarapīḍāsahatvācca maraṇāya mano dadhe || 96 ||
[Analyze grammar]

araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā |
adrākṣitkvaciduddeśe prāsādaṃ daityaghātinaḥ || 97 ||
[Analyze grammar]

tasyādūre ca sarasīṃ kūjatkurarasārasām |
guñjanmadhukaraśreṇīmanumātavyarodhasam || 98 ||
[Analyze grammar]

āsīccāsyā mayā tāvanmartavyamiti niścitam |
upāyeṣu tu saṃdehastatropāyo'yamuttamaḥ || 99 ||
[Analyze grammar]

devaṃ mādhavamarcantī kamalendīvarādibhiḥ |
paṅkajāvayavāhārātkṣīṇā tyakṣyāmi jīvitam || 100 ||
[Analyze grammar]

kṛtapuṇyā mṛtā svargaṃ yāsyāmi nirupadravam |
narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam || 101 ||
[Analyze grammar]

sākaroditi niścitya yathāsaṃkalpamādṛtā |
rātrau ca baddhaparyaṅkā devaṃ mādhavamasmarat || 102 ||
[Analyze grammar]

māsamātre gate'paśyatsvapnānte madhusūdanam |
varaṃ varaya putrīti bhāṣamāṇaṃ mudāyutam || 103 ||
[Analyze grammar]

sātha vyajñāpayatprahvā devaṃ viracitāñjaliḥ |
maraṇaṃ me jagannātha prasādaḥ kriyatāmiti || 104 ||
[Analyze grammar]

devastāmavadannedaṃ devatārādhanātphalam |
prāṇihatyāvipāko'yamātmahatyā ca ninditā || 105 ||
[Analyze grammar]

tasmādanyaṃ varaṃ brūhi patiputradhanādhikam |
yena hīnāsi vairāgyānniryātā svagṛhāditi || 106 ||
[Analyze grammar]

sābravītkṛtapuṇyābhiḥ patyādiḥ strībhirāpyate |
ahaṃ tvācaritāpuṇyā duḥkhaireva vibhāvitā || 107 ||
[Analyze grammar]

tenālaṃ patiputrādicintayā phalahīnayā |
mṛtyunā śāntimicchāmi sā me saṃpādyatāmiti || 108 ||
[Analyze grammar]

so'bravītsatyamevedaṃ kiṃ tu janmāntare tvayā |
yavāḍhakaḥ piturgṛhe brāhmaṇāyopapāditaḥ || 109 ||
[Analyze grammar]

sa ca jātaścaturvedaḥ svapuṇyairiha janmani |
surūpaḥ sādhuvṛttaśca sa te bhartā bhaviṣyati || 110 ||
[Analyze grammar]

sa ca tvāmurvaśīrūpāmeko drakṣyati nāparaḥ |
krīto yavāḍhakena tvamiti yāvanna vakṣyasi || 111 ||
[Analyze grammar]

janmāntare ca pūrvasminbhakṣayantyāstilāstava |
aṣṭau nipatitā vahnāvañjalerviralāṅguleḥ || 112 ||
[Analyze grammar]

te te putrā bhaviṣyanti putri candranibhānanāḥ |
maraṇāddāruṇāttena cittamāvartyatāmiti || 113 ||
[Analyze grammar]

ityuktvāntarhite deve pratibuddhā dadarśa sā |
saśiṣyavargaṃ pitaraṃ tadgaveṣiṇamāgatam || 114 ||
[Analyze grammar]

tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām |
śrāmyantīmanayadgehaṃ viśrāmyantīṃ tarau tarau || 115 ||
[Analyze grammar]

yā sā piṅgalikā deva devamārādhya keśavam |
varaṃ labdhavatī tasmāttāṃ māmeva nibodha tām || 116 ||
[Analyze grammar]

ekadā tu caturvedaḥ sāntevāsī yadṛcchayā |
gṛhamasmākamāyātaḥ kṛtātithyo dadarśa mām || 117 ||
[Analyze grammar]

mama tātaṃ tu so'pṛcchadbrahman kasyeyamātmajā |
kāntininditacandrābhā yuktaṃ cetkathyatāmiti || 118 ||
[Analyze grammar]

mameti kathite pitrā māṃ prārthayata sa dvijaḥ |
pitrā dattaṃ ca vidhivanmuditaḥ pariṇītavān || 119 ||
[Analyze grammar]

tataścārabhya divasātsa siddha iva kiṃkaraḥ |
na kāṃcinna karoti sma mamājñāṃ ninditāmapi || 120 ||
[Analyze grammar]

amī cāṣṭau sutāstasmādacireṇaiva durlabhāḥ |
labdhā mayā sutā ye'sya prasādāl lokadhāriṇaḥ || 121 ||
[Analyze grammar]

iti kāle gate bhartā māṃ kadācidabhāṣata |
pṛṣṭhaṃ duḥkhāyamānaṃ me caṇḍi saṃvāhyatāmiti || 122 ||
[Analyze grammar]

anuktapūrvavacanamuktavantamathābruvam |
kimahaṃ bhavatā krītā pṛṣṭhasaṃvāhiketi tam || 123 ||
[Analyze grammar]

so'bravinnīcakaistrāsādaṅguṣṭhāgreṇa gāṃ likhan |
ahaṃ vā kiṃ tvayā krīto yena preṣyatvamāgataḥ || 124 ||
[Analyze grammar]

tato vismṛtya samayaṃ bhartāraṃ roṣadūṣitā |
krīto yavāḍhakenāsi mayetyapriyamabruvam || 125 ||
[Analyze grammar]

asāvapi ca māṃ dṛṣṭvā sahajākāravañcitām |
saṃnikarṣādapakramya saṃbhrānta idamabravīt || 126 ||
[Analyze grammar]

api kāsi kutaścāsi kenāsi vikṛtā kṛtā |
kaccitpiṅgalikā nāsi kaśca nāma yavāḍhakaḥ || 127 ||
[Analyze grammar]

iti tenānuyuktāhaṃ yathāvṛttamavarṇayam |
so'pi saṃjātanirvedo na jāte kva palāyitaḥ || 128 ||
[Analyze grammar]

tasmindeśāntaraṃ yāte tāte ca tridaśālayam |
pitṛbhartṛvihīnāhamenaṃ deśamupāgatā || 129 ||
[Analyze grammar]

svadeśaprītiyogācca devyā vasavadattayā |
saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ || 130 ||
[Analyze grammar]

tena devena yatpṛṣṭaṃ kutaste bālakā iti |
evamete mayā labdhāstuṣṭānnārāyaṇāditi || 131 ||
[Analyze grammar]

iti hṛṣtamatirniśāmya tasyāścaritaṃ putrasamūhalābhahetum |
sacivaiḥ sahitaścakāra rājā sutasaṃprāptiphalaṃ kriyāvicāram || 132 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 4

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: