Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

athāvantiṣu jantūnāṃ kṣudrāṇāmapi kenacit |
janyate sma na saṃtāpaḥ pārthive'vantivardhane || 1 ||
[Analyze grammar]

evaṃ bahuṣu yāteṣu vāsareṣu mahīpatiḥ |
kadācidvāhayitvāśvānnivṛtto dṛṣṭavān kvacit || 2 ||
[Analyze grammar]

tamālālambidolāntarvilasantīṃ kumārikām |
kālindīhradasaṃkrāntāṃ lolāmindukalāmiva || 3 ||
[Analyze grammar]

uttarīyāntasaṃsaktamākarṣantīṃ śikhaṇḍakam |
nirmucyamānanirmokaṃ bhogaṃ bhogavadhūmiva || 4 ||
[Analyze grammar]

dṛśyamānastayā rājā tāṃ ca paśyanpunaḥ punaḥ |
āvṛto hayaśālābhiḥ svaṃ viveśa niveśanam || 5 ||
[Analyze grammar]

tatra saṃkṣiptamāsevya majjanādi rahogataḥ |
dolāyamānahṛdayo dolāmeva vyacintayat || 6 ||
[Analyze grammar]

mandāśanābhilāṣasya mandanidrasya bhūpateḥ |
mandadharmārthacintasya divasāḥ katicidgatāḥ || 7 ||
[Analyze grammar]

kadācidatha velāyāṃ mandaraśmau divākṛti |
kṣubhitānāmivāśrauṣītsa nirghoṣamudanvatām || 8 ||
[Analyze grammar]

didṛkṣuḥ kāraṇaṃ tasya samudbhūtakutūhale |
prāsādatalamarohadantaḥpuracarāvṛtaḥ || 9 ||
[Analyze grammar]

nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān |
saṃpramardantamadrākṣīnmātaṅgaṃ saṃghamardanam || 10 ||
[Analyze grammar]

unmūlitamahāvṛkṣaścūrṇitaprāṃśumaṃdiraḥ |
bhṛṅgamālāparīvāraḥ sa yayau prati pakṣaṇam || 11 ||
[Analyze grammar]

pānaprasaktamātaṅgamaṇḍalaprahitekṣaṇam |
mātaṅgarājamadrākṣīnmātaṅgagrāmaṇīstataḥ || 12 ||
[Analyze grammar]

ādideśa samīpasthāṃ kanyakāmavilambitam |
hastikīṭo'yamuddāmo durdānto damyatāmiti || 13 ||
[Analyze grammar]

karāmbhoruhasaṃsparśasubhagenātha sāmbhasā |
ārātsiṣeca kariṇaṃ kare kuñcitapuṣkare || 14 ||
[Analyze grammar]

atha saṃrambhasaṃhārātsaṃvellitakaraḥ karī |
vavande caraṇau tasyāḥ saṃspṛśya śirasā mahīm || 15 ||
[Analyze grammar]

tāmavantipatirdṛṣṭvā dṛṣṭapūrvāṃ tathāgatām |
citrīyamāṇahṛdayaścintayāmāsa cetasā || 16 ||
[Analyze grammar]

kiṃ citraṃ yadayaṃ nāgaḥ saharāgaḥ sacetanaḥ |
vaśīkṛtaḥ śarīriṇyā vaśīkaraṇavidyayā || 17 ||
[Analyze grammar]

iyaṃ hi vītarāgādīnmunīnapi nirīkṣitā |
vaśīkuryādviśantī ca calayedacalānapi || 18 ||
[Analyze grammar]

athendrāyudharāgeṇa sottarīyeṇa dantayoḥ |
baddhāṃ dolāmadhiṣṭhāya nāgaṃ yāhītyacodayat || 19 ||
[Analyze grammar]

tato mandatarābhyāsaiścaraṇaiḥ saṃghamardanaḥ |
abhistambhamagādvītabhayapaurajanāvṛtaḥ || 20 ||
[Analyze grammar]

tayoktamātapaścaṇḍaḥ saṃtāpayati māmiti |
aśokapallavaiśchāyāmatha tasyāścakāra saḥ || 21 ||
[Analyze grammar]

bandhayitvā gajaṃ stambhe prāsādatalavartinam |
vanditvā ca mahīpālaṃ mātaṅgī pakṣaṇaṃ yayau || 22 ||
[Analyze grammar]

mātaṅgīvandanāpūtamātmānaṃ prekṣya pārthivaḥ |
keyaṃ kasya kuto veti pṛcchati sma surohakam || 23 ||
[Analyze grammar]

sa tasmai kathayāmāsa deva na jñāyate kutaḥ |
sahasaivedamāyātaṃ parunmātaṅgapakṣaṇam || 24 ||
[Analyze grammar]

ṛddhimanto'tra mātaṅgāsteṣāmutpalahastakaḥ |
grāmaṇīstasya kanyeyaṃ sutā surasamañjarī || 25 ||
[Analyze grammar]

iti śrutvā praviśyāntardhyāyan surasamañjarīm |
svadehaṃ yāpayāmāsa pittajvaracikitsitaiḥ || 26 ||
[Analyze grammar]

surohakastu taṃ dṛṣṭvā mātaṅgīdūṣitāśayam |
ākhyadaṅgāravatyai sa tannapturvṛttamīdṛśam || 27 ||
[Analyze grammar]

sā tu sthitvā kṣaṇaṃ tūṣṇīṃ vicārastimitekṣaṇā |
smitāpagamitatrāsaṃ surohakamabhāṣata || 28 ||
[Analyze grammar]

mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ |
tatheyamapi kenāpi nimittenāgatā mahīm || 29 ||
[Analyze grammar]

kva saṃghamardano vyālaḥ kva ca taddantalambanam |
vyāpāro'yamadivyasya prekṣitaḥ kena kasyacit || 30 ||
[Analyze grammar]

atha vālaṃ vimarśena svayaṃ sabandhino gṛham |
kanyāṃ varayituṃ yāmi nātmatulyāsti dūtikā || 31 ||
[Analyze grammar]

sātha pravahaṇārūḍhā vṛddhaviprapuraḥsarā |
gatvā pakkaṇamadhyasthaṃ dadarśotpalahastakam || 32 ||
[Analyze grammar]

dūrādeva sa dṛṣṭvā tāmāttakarkaraveṇukaḥ |
saha mātaṅgasaṃghena vavande dūramutsṛtaḥ || 33 ||
[Analyze grammar]

athāṅgāravatī yānādavatīrṇā tamabravīt |
ahaṃ tvāṃ draṣṭumāyātā tvamapyeṣa palāyase || 34 ||
[Analyze grammar]

kāryaṃ me mahadāsannamādhīnaṃ cāpi tattvayi |
dūrotsaraṇamutsṛjya tena ḍhaukasva māmiti || 35 ||
[Analyze grammar]

tamutsāritamātaṅgaṃ sāsannāsīnamabravīt |
mannaptre dīyatāṃ rājñe rājñī surasamañjarī || 36 ||
[Analyze grammar]

cāṇḍālīsparśanaṃ rājā nārhatītyevamādibhiḥ |
na ca grāmeyakālāpaistvaṃ māṃ bādhitumarhasi || 37 ||
[Analyze grammar]

yaśca divyābhimānaste tatrāpīdaṃ mamottaram |
mamāpi bhadra dauhitraścakravartī bhavādṛśām || 38 ||
[Analyze grammar]

ityaṅgāravatīvākyamākarṇyotpalahastakaḥ |
anuktottara evāsyai tatheti pratipannavān || 39 ||
[Analyze grammar]

atha pracchannamāropya yugyaṃ surasamañjarīm |
mṛtasaṃjīvinī naptūrasāvoṣadhimānayat || 40 ||
[Analyze grammar]

pariṇīya tu mātaṅgīmantarantaḥpurādbahiḥ |
sa buddhyāpi na yāti sma pratyakṣamapi tāṃ smaran || 41 ||
[Analyze grammar]

iyamevāsti tattvena mithyānyaditi cintayan |
gandharvanagarākāraṃ sa saṃsāramamanyata || 42 ||
[Analyze grammar]

gamayandivasānevamekadā saha kāntayā |
sa prāsādagato'paśyatpakṣaṇaṃ nirjanaṃgamam || 43 ||
[Analyze grammar]

taṃ ca dṛṣṭvā triyāmānte mandaṃ surasamañjarī |
krandantī parimṛjyāśrumanuyukteti bhūbhṛtā || 44 ||
[Analyze grammar]

kiṃ śūnyaṃ pakkaṇaṃ dṛṣṭvā rudyate sundari tvayā |
utānyadasti duḥkhasya kāraṇaṃ kathyatāmiti || 45 ||
[Analyze grammar]

sābravītkiṃ mamādyāpi pakkaṇena bavadgateḥ |
kiṃ tu kāraṇamastyanyadbhīṣaṇaṃ tanniśāmyatām || 46 ||
[Analyze grammar]

siddhamātaṅgavidyo'yaṃ pitā mama maharddhikaḥ |
saptavarṇapure pūrvaṃ vāyumukte pure'vasat || 47 ||
[Analyze grammar]

tatra kālaḥ śvapāko'sti vidyādharagaṇādhamaḥ |
ipphako nāma tasyaiva pitrāhaṃ ca pratiśrutā || 48 ||
[Analyze grammar]

tātasya viyatāyātaḥ kadācidatha mārutaḥ |
rajaḥpiśaṅgabhṛṅgālīmaharatkusumasrajam || 49 ||
[Analyze grammar]

sā tu saṃdhyāmupāsīnaṃ gaṅgārodhasi nāradam |
sthāṇusthiraṃ bhujaṃgīva vilolā paryaveṣṭayat || 50 ||
[Analyze grammar]

vyutthitaśca samādhestaṃ dṛṣṭvā lohitalocanaḥ |
nāradaścaṇḍakopatvāduccairidamabhāṣata || 51 ||
[Analyze grammar]

śarīropahatā mālā yeneyaṃ mālabhāriṇā |
kṣiptā mayi manuṣyeṣu caṇḍālaḥ sa bhavatviti || 52 ||
[Analyze grammar]

so'tha śāpopataptena pitrā vijñāpito mama |
tīvrasya brahmaśāpasya pratīkāro bhavatviti || 53 ||
[Analyze grammar]

atha kṛpāmbuśamitakrodhajvālākadambakaḥ |
nāradāgniruvācedaṃ mlānamutpalahastakam || 54 ||
[Analyze grammar]

na śakyaḥ pratisaṃhartuṃ śāpavahnirmayāpyayam |
utsṛṣṭaḥ kṛtapuṅkhena dhānuṣkeṇeva sāyakaḥ || 55 ||
[Analyze grammar]

kiṃ tvanicchāśamāḥ śāpāḥ prājñairabhimukhā gatāḥ |
svalpenāpi hi vañcyante tena tvamapi vañcaya || 56 ||
[Analyze grammar]

pariṇeṣyati gaupālirbhavatastanayāṃ yadā |
tadā tvaṃ dāruṇādasmādasmacchāpādvimokṣyase || 57 ||
[Analyze grammar]

iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ |
uṣitā varjitā duḥkairahorātrasamāṃ samām || 58 ||
[Analyze grammar]

sāhaṃ muneḥ prasādena jātā tvatpādapālikā |
tenāpi śāntaśāpena svargādasmānnirākṛtā || 59 ||
[Analyze grammar]

sa kadācidito dṛṣṭvā gatamutpalahastakam |
matkṛte tvāmapi krūra ipphakaḥ pīḍayediti || 60 ||
[Analyze grammar]

nirmātaṅgamidaṃ dṛṣṭvā mayā pitṛniveśanam |
caṇḍālabhayaśaṅkinyā ruditaṃ niḥsahāyayā || 61 ||
[Analyze grammar]

asti cātrāpi sukara upāyaḥ sa tu duṣkaraḥ |
mahārājasya sādhyatvātpratikūlo hi pārthivaḥ || 62 ||
[Analyze grammar]

yadi vijñāpayantīṃ maṃ nānyathā vaktumiṣyasi |
tato vijñāpayiṣyāmi kartavye tu bhavānprabhuḥ || 63 ||
[Analyze grammar]

athoktaṃ janarājena yadicchasi taducyatām |
muktvānyastrīkathāṃ bhīru sarvaṃ saṃpādayāmi te || 64 ||
[Analyze grammar]

athānandajanetrāmbusiktānanapayodharā |
atiprasāda ityuktvā abravītsurasamañjarī || 65 ||
[Analyze grammar]

vidyādharādirājena vyavasthā sthāpitā yathā |
hiṃsitavyaḥ sadoṣo'pi na antaḥpuragato nṛpaḥ || 66 ||
[Analyze grammar]

itīdaṃ nṛpatiḥ śrutvā tāmuvāca kṛtasmitaḥ |
anugrahe'pi yācñeti yadidaṃ tadidaṃ nanu || 67 ||
[Analyze grammar]

tataścārabhya divasādaharniśamavantipaḥ |
amāvāsyāṃ śaśīvāsījjanadurlabhadarśanaḥ || 68 ||
[Analyze grammar]

kadācidatha niryāntīṃ purīmudakadānakam |
śrutvā harmyāvalīśeṣāṃ rājāpyāsītsamutsukaḥ || 69 ||
[Analyze grammar]

śaiśavaprāptarājyatvādindriyānītamānasaḥ |
tadālpadarśī samayaṃ visasmāra sa taṃ tataḥ || 70 ||
[Analyze grammar]

prasuptāmeva dayitāmāropya śibikāṃ niśi |
taṭaṃ śivataḍāgasya citravṛttāntamānayat || 71 ||
[Analyze grammar]

tatastanmakarākīrṇaṃ poteneva mahārṇavam |
plavena vyacaratsārdhaṃ bhāryayā vītanidrayā || 72 ||
[Analyze grammar]

anujñātāvagāhāṃśca paśyanpaurakumārakān |
so'paśyaddayitāṃ bhītāṃ mā bhaiṣīriti cābravīt || 73 ||
[Analyze grammar]

sāvadatpālitā yena prajāḥ sarvā na bibhyati |
tasyaivorasi tiṣṭhantī bibhemīti na yujyate || 74 ||
[Analyze grammar]

kiṃ tu yātrānubhūteyamidānīṃ niṣprayojanam |
ihāsitamahaṃ manye tasmādāvartyatāmiti || 75 ||
[Analyze grammar]

yātrāpahṛtacetastvāttadvākyamavakarṇayan |
sabhāryaṃ baddhamātmānamaikṣatāvantivardhanaḥ || 76 ||
[Analyze grammar]

krandatāmatha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām |
ipphakaḥ sphuritakrodhaḥ samutkṣipya jahāra tam || 77 ||
[Analyze grammar]

athāṅgāravatīṃ mūḍhāṃ pautrāpaharaṇaśravāt |
hlādayāmāsaturvākyaiḥ sacivau sajalānilaiḥ || 78 ||
[Analyze grammar]

sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu |
pālakaḥ śrāvyatāṃ sūnorvṛttāntamiti tau gatau || 79 ||
[Analyze grammar]

kāśyapapramukhāṃstatra namaskṛtya ca tāpasān |
vanditāyācacakṣāte pālakāya hṛtaṃ sutam || 80 ||
[Analyze grammar]

atha kaṇṭhagataprāṇaṃ kāśyapaḥ samajīvayat |
svantaḥ khalveṣa vṛttānta iti vākyāmṛtena tam || 81 ||
[Analyze grammar]

saṃdehaścennirīkṣasva nabhaḥprasthāpitekṣaṇaḥ |
āyāntīmeva jānīhi putravārttāṃ śivāmiti || 82 ||
[Analyze grammar]

athāgacchantamaikṣanta nabhaḥprahitadṛṣṭayaḥ |
cakāsadasicarmāṇaṃ divi divyaṃ tapasvinaḥ || 83 ||
[Analyze grammar]

so'vatīrya marunmārgādasvatantrīkṛtepphakaḥ |
saha cāvantināthena kāśyapādīnavandata || 84 ||
[Analyze grammar]

vadhūvanditapāde ca cetanāvati pālake |
vidyādharaḥ kathitavānvṛttāntaṃ munisaṃnidhau || 85 ||
[Analyze grammar]

naravāhanadattasya vidyādharapateḥ priyam |
māṃ divākaradevākhyaṃ jānīta paricārakam || 86 ||
[Analyze grammar]

so'haṃ himavato gacchannabhasā malayācalam |
upariṣṭādavantīnāṃ caṇḍālaṃ dṛṣṭavānimam || 87 ||
[Analyze grammar]

apahṛtyāpagacchantaṃ sadāraṃ medinīpatim |
ipphakaṃ nāma mātaṅgaṃ vidyādharakulādhamam || 88 ||
[Analyze grammar]

muñceti ca mayoktaḥ sanyadāyaṃ na vimuktavān |
tadā yuddhena nirjitya prāptitaścakravartinam || 89 ||
[Analyze grammar]

anuyuktaśca tenāyamayaṃ rājā hṛtastvayā |
kimityavocadetena yanme dārā hṛtā iti || 90 ||
[Analyze grammar]

atha bhartrāhamādiṣṭaḥ saṃyamya prāpyatāmayam |
sabhāsadbhiḥ sabhāṃ sadbhiḥ kāśyapādyairadhiṣṭhitām || 91 ||
[Analyze grammar]

vyavahāre vinirjitya labdhā surasamañjarīm |
vardhamānakamālāṃ vā nirjito'yaṃ sarāsabhām || 92 ||
[Analyze grammar]

ahamapyāryuṣaṃ draṣṭuṃ kāśyapaṃ svaṃ ca mātulam |
āgantā svaḥ pratijñātaṃ teṣāmāgamanaṃ mayā || 93 ||
[Analyze grammar]

tataḥ saṃmānya rājānaṃ divyairambarabhūṣaṇaiḥ |
āliṅgya ca sasauhārdaṃ mayā saha visṛṣṭavān || 94 ||
[Analyze grammar]

sa cāyamipphako baddhaḥ sadāraścaiṣa bhūpatiḥ |
cakravartī ca vo draṣṭumāgantā sāvarodhanaḥ || 95 ||
[Analyze grammar]

te divākaradevasya śrutvedamṛṣayo vacaḥ |
harṣāśrusiktatanavaḥ kṛcchrādakṣapayan kṣapām || 96 ||
[Analyze grammar]

atha prātarnabhovyāpi nirabhre vyomni garjitam |
ākarṇya munayo'pṛcchan kimetaditi khecaram || 97 ||
[Analyze grammar]

so'bravīdeṣa nirghoṣo dundubhīnāṃ vimāninām |
vimānagarbhavartitvāt śrūyate garjitākṛtiḥ || 98 ||
[Analyze grammar]

ayamāyāti naḥ svāmī vidyādharapatīśvaraḥ |
garjaddundubhijīmūto nabhasā dṛśyatāmiti || 99 ||
[Analyze grammar]

rohitendradhanurvidyutbalākādyutipiñjaram |
ambhodānāmiva vyāptasakalāśānabhastalam || 100 ||
[Analyze grammar]

nānāratnaprabhājālakarālamatha tāpasaiḥ |
ārādāyādvimānānāṃ divo vṛndamadṛśyata || 101 ||
[Analyze grammar]

avatīryāśramadvāri vimānaṃ cakravartinaḥ |
sthitamanyāni śailasya kandarāsānumūrdhasu || 102 ||
[Analyze grammar]

vidyādharādhirājasya vimānaṃ kamalākṛti |
padmarāgapalāśānāṃ ṣaḍviṃśatyā pariṣkṛtam || 103 ||
[Analyze grammar]

svayaṃ garuḍapāṣāṇakarṇikāmadhyamāsthitaḥ |
sthitāstasya palāśeṣu bhāryāścitravibhūṣaṇāḥ || 104 ||
[Analyze grammar]

sabhāryākariṇīyūthaḥ sa vidyādharakuñjaraḥ |
sabhāṃ kamalinīmāgātphullānanasaroruhām || 105 ||
[Analyze grammar]

abhivādya tatastatra kāśyapapramukhānmunīn |
harṣātiśayaniśceṣṭaṃ vavande mātulaṃ munim || 106 ||
[Analyze grammar]

bhartāramanuyāntībhiranujyeṣṭhatapasvinaḥ |
devībhirvanditāstasya śvaśurastadanantaram || 107 ||
[Analyze grammar]

anujñātāsanāsīnaṃ kāśyapaścakravartinam |
prasṛṣṭānandanetrāmburabravīdgadgadākṣaram || 108 ||
[Analyze grammar]

aprāpteṣṭārthasaṃpattivāñchāśīrabhidhīyate |
āyuṣmatā tu tatprāptamāśiṣāṃ yadagocaram || 109 ||
[Analyze grammar]

kiṃ tu saṃbhāṣitaiḥ kāryaṃ pratisaṃbhāṣaṇaṃ yataḥ |
ācāramanugacchadbhirasmābhiridamucyate || 110 ||
[Analyze grammar]

anindyamidamaiśvaryaṃ sabhāryāsuhṛdastava |
mahākalpāvasāne'pi kūṭasthaṃ tiṣṭhatāmiti || 111 ||
[Analyze grammar]

pālakenānuyuktastu vadhūnāṃ gotranāmanī |
gomukhaḥ kathayāmāsa preritaścakravartinā || 112 ||
[Analyze grammar]

evamādikathānte ca cakravartī tapasvinaḥ |
abravīdipphakaḥ pūjyāmātaṅga anuyujyatām || 113 ||
[Analyze grammar]

kaṃ doṣamayamuddiśya yātrāvyāpṛtamānasam |
sārdhaṃ surasamañjaryā rājānaṃ hṛtavāniti || 114 ||
[Analyze grammar]

sa pṛṣṭaḥ pratyuvācedaṃ mahyamutpalahastakaḥ |
dattvā duhitaraṃ paścādetasmai dattavāniti || 115 ||
[Analyze grammar]

atha brūhīti pṛṣṭaḥ sannuvācāvantivardhanaḥ |
dattvā na dattavānyo'smai nanvasau pṛcchyatāmiti || 116 ||
[Analyze grammar]

athojjhitāsanaḥ sabhyānuvācotpalahastakaḥ |
yathāhāyaṃ tathaivedaṃ viśeṣaṃ tu nibodhata || 117 ||
[Analyze grammar]

nāradena purā śaptaḥ kruddhenāhaṃ yathā tathā |
pratyakṣameva pūjyānāṃ divyalocanacakṣuṣām || 118 ||
[Analyze grammar]

tadā mayaiṣa dīrghāyurbahukṛtvaḥ prabodhitaḥ |
sutā dattā mayā tubhyamupayacchasva tāmiti || 119 ||
[Analyze grammar]

uktaścaivamuvācāyaṃ ninditāṃ kaḥ sacetanaḥ |
kanyakāmupayaccheta śāpadagdhātkulāditi || 120 ||
[Analyze grammar]

pratyākhyātā yadānena caṇḍasiṃhādisaṃnidhau |
avantipataye dattā tadā surasamañjarī || 121 ||
[Analyze grammar]

saṃdehaścedamī sarve vidyādharagaṇeśvarāḥ |
pṛcchyantāmiti pṛṣṭaiśca tattatheti niveditam || 122 ||
[Analyze grammar]

kāśyapastamathāvocadavasanno'si khecara |
caṇḍasiṃhādibhiryasmātpramāṇaiḥ pratipāditaḥ || 123 ||
[Analyze grammar]

asya cāvinayasyedaṃ prāyaścittaṃ samācara |
vārāṇasyāṃ mṛtāṅgāni gaṅgāmbhasi nimajjaya || 124 ||
[Analyze grammar]

pretāvāsakṛtāvāso vasānaḥ pretacīvaram |
bhaikṣāśanaśca varṣānte muktaśāpo bhaviṣyasi || 125 ||
[Analyze grammar]

athojjayanyāḥ kathamapyupāgatairjarāndhajātyandhajaḍārbhakaiṛ api |
didṛkṣubhirvatsanarendranandanaṃ tapovanaṃ sapramadaistadāvṛtam || 126 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 3

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: