Brihat-katha-shloka-samgraha [sanskrit]

35,982 words

The Sanskrit edition of the Brihat-katha-shloka-samgraha: an epic story in the form of a narrative detailling Naravahanadatta’s quest to become the emperor of the Vidyadharas. Similair to the Kathasaritsagara, the Brhatkathaslokasamgraha also represents one of the several abridgements of the “Great Story” (Brihatkatha), said to have originally consisted of 700,000 shlokas (metrical verses). Alternative titles: Bṛhatkathāślokasaṃgraha (बृहत्कथाश्लोकसंग्रह), Bṛhatkathāślokasaṅgraha (बृहत्कथाश्लोकसङ्ग्रह), Bṛhat-kathā-śloka-saṃgraha (बृहत्-कथा-श्लोक-संग्रह), Brihatkathashlokasamgraha, Brhatkathaslokasangraha, Brhat-katha-sloka-samgraha (sangraha).

Chapter 1

mahākhātā mahāśālā puryastyujjayinīti yā |
mahāmbhodhimahāśailamekhalaiva mahāmahī || 1 ||
[Analyze grammar]

prāsādānyatra paśyantaḥ saṃtatān haimarājatān |
merukailāsakūṭebhyaḥ spṛhayanti na nāgarāḥ || 2 ||
[Analyze grammar]

vedamaurvīvipañcīnāṃ dhvanayaḥ pratimandiram |
yatra saṃnipatanto'pi na bādhante parasparam || 3 ||
[Analyze grammar]

kṛtaṃ varṇanayā tasyāyasyāṃ satatamāsate |
mahākālaprabhṛtayastyaktvā śivapuraṃ gaṇāḥ || 4 ||
[Analyze grammar]

tasyāmāsīnmahāseno mahāsenaḥ kṣitīśvaraḥ |
yasya devīsahasrāṇi ṣoḍaśa śrīpateriva || 5 ||
[Analyze grammar]

ciraṃ pālayatastasya prajāḥ śāstoktakāriṇaḥ |
gopālaḥ pālakaśceti sutau jātau guṇāmbudhī || 6 ||
[Analyze grammar]

bṛhaspatisamaścāsya mantrī bharatarohakaḥ |
rohantakaḥ surohaśca tasyāstāṃ tatsamau sutau || 7 ||
[Analyze grammar]

narendramantriputrāṇāṃ caturvidyārthavedinām |
prayogeṣu ca daṣāṇāṃ yānti sma divasāḥ sukham || 8 ||
[Analyze grammar]

atha gāṃ pālayāmāsa gopālaḥ pitṛpālitām |
pālako'pi yavīyastvād yauvarājyamapālayat || 9 ||
[Analyze grammar]

mantriputrau tu mantritvamatha bhūmirnaveśvarā |
navamantrikṛtārakṣā jāyate sma punarvā || 10 ||
[Analyze grammar]

gajarājamatho rājā dānarājivirājitam |
adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ || 11 ||
[Analyze grammar]

taddarśanāśayāyātamanekaṃ nṛkadambakam |
bibhyadvyāḍādgajāttasmāditaścetaśca vidrutam || 12 ||
[Analyze grammar]

kanyakānyatamā tatra gṛhyamāṇātha hastinā |
prāṃśuprākārataḥ prāṃśoragamyāṃ parikhāmagāt || 13 ||
[Analyze grammar]

khātapātavyathājātasaṃjñānāśātkṣaṇaṃ tataḥ |
taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam || 14 ||
[Analyze grammar]

avadhyamavadhīryastvaṃ pitaraṃ tasya kiṃ mayā |
adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ || 15 ||
[Analyze grammar]

iti kanyāvacaḥ śrutvā duḥśravaṃ śvapacairapi |
cinteṣu bhinnahṛdayaḥ praviveśa niveśanam || 16 ||
[Analyze grammar]

ativāhya ca duḥkhena dinaśeṣaṃ samāsamam |
janavādopalambhāya pradoṣe niryayau gṛhāt || 17 ||
[Analyze grammar]

kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ |
samantrāgadasaṃnāhaḥ saṃcacāra śanaiḥ śanaiḥ || 18 ||
[Analyze grammar]

atha śuśrāva kasmiṃścitdevatāyatane dhvanim |
abhisārikayā sārdhaṃ bhāṣamāṇasya kāminaḥ || 19 ||
[Analyze grammar]

hataṃ muṣṭibhirākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam |
mayā yena tvayā sārdhaṃ baddhā prītirabuddhinā || 20 ||
[Analyze grammar]

iyametāvatī velā khidyamānena yāpitā |
mayā tvaṃ tu gṛhādeva na niryāsi pativratā || 21 ||
[Analyze grammar]

kaumāraḥ subhāgo bhartā yadi nāma priyastava |
khalīkṛtaiḥ kimasmābhirvṛtheva kulaputrakaiḥ || 22 ||
[Analyze grammar]

evamādi tataḥ śrutvā sā pragalbhābhisārikā |
vihasya viṭamāha sma tvādṛśā hi hatatrapāḥ || 23 ||
[Analyze grammar]

nanu cittaṃ mayārādhyaṃ tasyāpi bhavataḥ kṛte |
na hi bhartṝnaviśvāsya ramante kulaṭā viṭaiḥ || 24 ||
[Analyze grammar]

atha nirmakṣikaṃ bhadra madhu pātuṃ manorathaḥ |
jahi ghātaya bālaṃ me patiṃ nityapramādinam || 25 ||
[Analyze grammar]

atha pāpādasi trastaḥ sphuṭaṃ nāhaṃ tava priyā |
nanu durvārarāgāndhaḥ sutāṃ yāti prajāpatiḥ || 26 ||
[Analyze grammar]

athavālaṃ vivādena vaidharmyaṃ kiṃ na paśyasi |
yena rājyasukhāndhena prajāpālaḥ pitā hataḥ || 27 ||
[Analyze grammar]

suduḥśravamidaṃ śrutvā gopālo durvacaṃ vacaḥ |
gacchannanyatra śuśrāva dhvaniṃ viprasya jalpataḥ || 28 ||
[Analyze grammar]

ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ |
tvaritaṃ yājate dehi stanyaṃ kaṇṭho'sya mā śuṣat || 29 ||
[Analyze grammar]

iti śrutvā giraṃ bharturvinidrā brāhmaṇī sutam |
pitṛghātinmriyasveti nirdayaṃ nirabhartsayat || 30 ||
[Analyze grammar]

āḥ pāpe kimasaṃbhaddhaṃ pitṛghātinniti tvayā |
bālo'yamuktetyenaṃ brāhmaṇaḥ kupito'bravīt || 31 ||
[Analyze grammar]

kimāryaputra putreṇa yadā rājñā pitā hataḥ |
śrutismṛtividityetaduvāca brāhmaṇī patim || 32 ||
[Analyze grammar]

śrutvaivamādi kaulīnaṃ praviśyāntaḥpuraṃ nṛpaḥ |
anayatkṣaṇadāśeṣamasaṃmīlitalocanaḥ || 33 ||
[Analyze grammar]

atha gāḍhāndhakārāyāṃ velāyāṃ maṃtriṇau rahaḥ |
apṛcchatko'yamasmāsu pravādaḥ kathyatāmiti || 34 ||
[Analyze grammar]

tatastāv ūcatustrastau satrāsaṃ nṛpacoditau |
kaulīnahetuśrutaye cittaṃ devāvadhīyatām || 35 ||
[Analyze grammar]

sugṛhītābhidhānasya pradyotasya pitustava |
āsannavyabhicārīṇyariṣṭānyaṣṭau mumūrṣataḥ || 36 ||
[Analyze grammar]

uddhārye dhavale keśe pramādātkṛṣṇae uddhṛte |
uddhartāraṃ mahīpālaḥ kartayāmāsa nāpitam || 37 ||
[Analyze grammar]

bhuñjānena ca pāṣāṇe daśanāgreṇa khaṇḍite |
kulakramāgato vṛddhaḥ sūpakāraḥ pramāpitaḥ || 38 ||
[Analyze grammar]

prakṛterviparītatvaṃ jānannapyevamādibhiḥ |
prabho vidhervidheyatvādbrāhmaṇānapyabādhata || 39 ||
[Analyze grammar]

bharturīdṛśi vṛttānte mantrī tasyāvayoḥ pitā |
adṛṣṭabhartṛvyasanaḥ pūrvamevāgamaddivam || 40 ||
[Analyze grammar]

śrutamantrivināśastu sa rājā rājayakṣmaṇā |
guruśokasahāyena sahasaivābhyabhūyata || 41 ||
[Analyze grammar]

tatastāte divaṃ yāte yātukāme ca bhūpatau |
prajāsu ca viraktāsu jātau svaḥ kiṃkriyākulau || 42 ||
[Analyze grammar]

prāptakālamidaṃ śreya iti buddhvā prasāritam |
kaulīnamidamāvābhyāṃ saparyanteṣvavantiṣu || 43 ||
[Analyze grammar]

krodhabādhitabodhatvādbādhamānaṃ nijāḥ prajāḥ |
bandhayāmāsa rājānaṃ rājaputraḥ priyaprajaḥ || 44 ||
[Analyze grammar]

śṛṅkhalātantracaraṇaḥ svatantrādbhraṃśitaḥ padāt |
sukhasya mahato dadhyau sa rājendro gajendravat || 45 ||
[Analyze grammar]

cintāmuṣitanidratvādāhāraviraheṇa ca |
sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ || 46 ||
[Analyze grammar]

putreṇaivamavastho'pi prajāpriyacikīrṣuṇā |
na mukta eva muktaśca yāvatprāṇaiḥ priyairiti || 47 ||
[Analyze grammar]

nidānamidametasya kaulīnasya vigarhitam |
itaradvādhunā devaḥ prabhurityatha bhūpatiḥ || 48 ||
[Analyze grammar]

adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ |
dṛṣṭvā ca sāsramākāśamanātha idamabravīt || 49 ||
[Analyze grammar]

tulyau śukrabṛhaspatyoryuvāṃ muktvā suhṛttamau |
anapāyamupāyaṃ kaḥ prayuñjītaitamīdṛśam || 50 ||
[Analyze grammar]

kiṃ tu sattvavatāmeṣa śaṅkāśūnyadhiyāṃ kramaḥ |
dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām || 51 ||
[Analyze grammar]

tasmatpālayataṃ bhadrau pālakaṃ pālakaṃ buvaḥ |
idaṃ tvalīkakaulīnamaśakto'hamupekṣitum || 52 ||
[Analyze grammar]

tasyaivaṃ bhāṣamāṇasya vrīḍādhomukhamantriṇaḥ |
kūjanprakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām || 53 ||
[Analyze grammar]

atha śuśruvire vācaḥ sūtamāgadhabandinām |
yaśodhavalitānantadigantodbudhyatāmiti || 54 ||
[Analyze grammar]

dīnadīnaṃ tadākarṇya karṇadāraṇamapriyam |
pidhāya pārthivaḥ karṇāv uttamāṅgamakampayat || 55 ||
[Analyze grammar]

sa cāvocatpratīhārī nivāryantāmamī mama |
kṣate kṣārāvadekena kiṃ phalaṃ bhavatāmiti || 56 ||
[Analyze grammar]

āsīccāsyātha vā dhiṅ māmevamātmāpavādinam |
nanu praśasyamātmānaṃ nāhamarhāmi ninditum || 57 ||
[Analyze grammar]

niryantraṇavihāreṇa cirajīvini rājani |
rājaputreṇa laḍitaḥ kenānyena yathā mayā || 58 ||
[Analyze grammar]

samucchinnadurucchedabāhyābhyantaravairiṇā |
varṇāśramāḥ svadharmebhyaḥ kiṃ vā vicalitā mayā || 59 ||
[Analyze grammar]

avantivardhanasamo nijāhāryaguṇākaraḥ |
putraḥ punnarakāttrātā kasyānyasya yathā mama || 60 ||
[Analyze grammar]

athavāstāmidaṃ sarvamekenaivāsmi vardhitaḥ |
naravāhanadevena jāmātrā cakravartinā || 61 ||
[Analyze grammar]

eka eva tu me nāsīdguṇaḥ so'pyayamāgataḥ |
prasādānmantrivṛṣayoryattapovanasevanam || 62 ||
[Analyze grammar]

iti niṣkampasaṃkalpaścodayāmāsa mantriṇau |
sasiṃhāsanamāsthānaṃ maṇḍape dīyatāmiti || 63 ||
[Analyze grammar]

tayostu gatayoḥ keśānvāpayitvā savalkalaḥ |
kamaṇḍalusanāthaśca bhūpālo niryayau gṛhāt || 64 ||
[Analyze grammar]

viṣādaviplutākṣeṇa vakṣonikṣiptapāṇinā |
dṛśyamāno'varodhena viveśāsthānamaṇḍapam || 65 ||
[Analyze grammar]

trāsamlānakapolena dṛṣṭaḥ pṛthulacakṣuṣā |
pālakenābravīttaṃ ca sthita eva sthitaṃ sthitam || 66 ||
[Analyze grammar]

prasādāttāta tātasya vatsarājasya ca tvayā |
buddheḥ svasyāśca śuddhāyāḥ kiṃ nāma na parīkṣitam || 67 ||
[Analyze grammar]

ato'nuśāsitāraṃ tvāmanuśāsati bāliśāḥ |
yena loke tae ucyante viyātāḥ pitṛśikṣakāḥ || 68 ||
[Analyze grammar]

etāvattu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā |
varṇāśramaparitrārthamidamadhyāsyatāmiti || 69 ||
[Analyze grammar]

taccāvaśyamanuṣṭheyamasmākīnaṃ vacastvayā |
mādṛśāṃ hi na vākyāni vimṛśanti bhavādṛśāḥ || 70 ||
[Analyze grammar]

itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam |
uttaraṃ cintayāmāsa nāsāgrāhitalocanaḥ || 71 ||
[Analyze grammar]

kṛtakṛtrimaroṣastu rājā pālakamabravīt |
bhoḥ siṃhāsanamāroha kiṃ tavottaracintayā || 72 ||
[Analyze grammar]

kiṃ cottaraśatenāpi tvayāhaṃ sopapattinā |
vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ || 73 ||
[Analyze grammar]

iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ |
viṣādagadgadagiraḥ pramṛjyāśru babhāṣire || 74 ||
[Analyze grammar]

pālakaste niyojyatvādājñāṃ mā sma vicārayat |
tvanniyogānniyoktāraḥ kasmādvayamudāsmahe || 75 ||
[Analyze grammar]

dhriyamāṇe prajāpāle jyeṣṭhe bhrātari pālakaḥ |
mṛgendrāsanamārohan khaṭvārūḍho bhavennanu || 76 ||
[Analyze grammar]

rājyāgnimādadhadvāpi tvayi varṣaśatāyuṣi |
parivettāramātmānamayaṃ manyeta ninditam || 77 ||
[Analyze grammar]

tasmādasmānnivartasva saṃkalpadatibhīṣaṇāt |
śokajānyaśruvārīṇi bhavantvānandajāni naḥ || 78 ||
[Analyze grammar]

baddhāñjalirathovāca kiṃcinnamitakaṃdharaḥ |
alaṃ vaḥ pīḍayitvā māṃ vacobhiriti pārthivaḥ || 79 ||
[Analyze grammar]

mayāyamabhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ |
khaṭvārūḍho na bhavitā ninditaḥ śabdavedibhiḥ || 80 ||
[Analyze grammar]

asamarthe ca rājyāgneḥ pālane patite mayi |
parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ || 81 ||
[Analyze grammar]

yaccāpi pihitāḥ karṇāākarṇya patitadhvanim |
prajābhistacca na mṛṣā mayā hi nihataḥ pitā || 82 ||
[Analyze grammar]

tadidaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye |
prāyaścittaṃ vrajan kartuṃ na nivāryo'smi kenacit || 83 ||
[Analyze grammar]

mayā cātyaktadharmeṇa yatprajānāṃ kṛte kṛtam |
tasya pratyupakārāya pālakaḥ pālyatāmayam || 84 ||
[Analyze grammar]

itīdaṃ prakṛtīruktvā pālakaṃ punarabravīt |
avantivardhanaṃ putraṃ matprītyā pālayeriti || 85 ||
[Analyze grammar]

vilakṣahasitaṃ kṛtvā gopālaṃ pālako'bravīt |
avantivardhano rājā rājan kasmānna jāyatām || 86 ||
[Analyze grammar]

satsu bhārtṛṣu bhūpāla guṇavatsvapi bhūbhujaḥ |
nikṣiptavantaḥ śrūyante putreṣveva guruṃ dhuram || 87 ||
[Analyze grammar]

gopālastamathovāca bhaviṣyati yuvā yadā |
tvaṃ ca vṛddhastadā yuktaṃ svayameva kariṣyasi || 88 ||
[Analyze grammar]

evaṃ niruttarāḥ kṛtvā prakṛtīstāḥ sapālakāḥ |
sarvatīrthāmbukalaśairabhyaṣiñcatsa pālakam || 89 ||
[Analyze grammar]

āropya cainaṃ tvaritaṃ siṃhāsanamudaṅmukhaḥ |
nirjagāma purātsvasmādekarātroṣito yathā || 90 ||
[Analyze grammar]

atha rājani kānanāvṛte puramāspanditalokalocanām |
nibhṛtaśvasitāmayadhvaniṃ mṛtakalpāṃ praviveśa pālakaḥ || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Brihat-katha-shloka-samgraha Chapter 1

Cover of edition (1990)

Brihat Katha Shloka Samgraha (Hindi translation)
by Shri Budhaswami (श्री बुधस्वामी) (1990)

340 pages; बृहत्कथा श्लोक संग्रह; [Publisher: Bihar Rashtrabhasha Parishad]

Buy now!
Cover of edition (2019)

The Katha Sarit Sagara: The Ocean of the Streams of Story (2 Volumes)
by C.H. Tawney (2019)

1412 pages; (Translated from the Original Sanskrit); [Publisher: Munshiram Manoharlal Publishers Pvt. Lt.]; ISBN: 9788121505017

Buy now!
Like what you read? Consider supporting this website: