Brihat Jataka by Varahamihira [Sanskrit/English]

by Michael D Neely | 2017 | 105,064 words

The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.

Chapter 5 - Birth Matters

piturjātaḥ parokṣasya lagnam indāvapaśyati |
videśasthasya cara bhe madhyād bhraṣṭe divā kare
|| 1||
[Analyze grammar]

udayasthe'pi vā mande kuje vāstaṃ samāgate sthite vāntaḥ kṣapānāthe śaśāṅkasutaśukrayoḥ || 2||
[Analyze grammar]

śaśāṅke pāpa lagne vā vṛścikeśa tri bhāgage |
śubhaiḥ svāya sthitairjātaḥ sarpastadveṣṭito'pi vā
|| 3||
[Analyze grammar]

catuṣpāda gate bhānau śeṣairvīryasamanvitaiḥ |
dvi tanusthaiśca yamalau bhavataḥ kośa veṣṭitau
|| 4||
[Analyze grammar]

chāge siṃhe vṛṣe lagne tatsthe saure atha vā kuje |
rāśyaṃśasadṛśe gātre jāyate nālaveṣṭitaḥ
|| 5||
[Analyze grammar]

na lagnam induṃ ca gururnirīkṣate na vā śaśāṅkaṃ raviṇā samāgatam |
sa pāpako'rkeṇayuto'tha vā śaśī pareṇa jātaṃ pravadanti niścayāt
|| 6||
[Analyze grammar]

krūraṛkṣa gatāvaśobhanau sūryād dyūnanavātmajasthitau |
baddhastu pitā videśagaḥ sve vā rāśivaśād atho pathi
|| 7||
[Analyze grammar]

pūrṇe śaśini svarāśige saumye lagnagate śubhe sukhe |
lagne jalaje astage api vā candre potagatā prasūyate
|| 8||
[Analyze grammar]

āpyodayam āpyagaḥ śaśī sampūrṇaḥ samavekṣate atha vā |
meṣūraṇa bandhu lagnagaḥ syāt sūtiḥ salile na saṃśayaḥ
|| 9||
[Analyze grammar]

udayoḍupayorvyayasthite guptyāṃ pāpanirīkṣite yame |
alikarkiyute vilagnage saure śīta karekṣite vaṭe
|| 10||
[Analyze grammar]

mande abjagate vilagnage budhasūryendunirīkṣite kramāt |
krīḍābhavane surālaye sokharabhūmiṣu ca prasūyate
|| 11||
[Analyze grammar]

nṛlagnagaṃ prekṣya kujaḥ śmaśāne ramye sitendū gururagnihotre |
ravirnarendrāmaragokuleṣu śilpālaye jñaḥ prasavaṃ karoti
|| 12 ||
[Analyze grammar]

rāśyaṃśasamānagocare mārge janma care sthire gṛhe |
svaṛkṣāṃśagate svamandire balayogāt phalam aṃśakaṛkṣayoḥ
|| 13||
[Analyze grammar]

ārārkajayostrikoṇage candre aste ca visṛjyate aṃbayā |
dṛṣṭe amararāja mantriṇā dīrghāyuḥ sukha bhāk ca sa smṛtaḥ
|| 14||
[Analyze grammar]

pāpekṣite tuhinagāvudaye kuje aste tyakto vinaśyati kujārkajayostathāye |
saumye api paśyati tathā vidhahastam eti saumyetareṣu parahastagato'pyanāyuḥ
|| 15||
[Analyze grammar]

pitṛmātṛgṛheṣu tadbalāt taruśālādiṣu nīcagaiḥ śubhaiḥ |
yadi naikagataistu vīkṣitau lagnendū vijane prasūyate
|| 16 ||
[Analyze grammar]

mandaṛkṣāṃśe śaśini hibuke mandadṛṣṭe abjage vā |
tad yukte vā tamasi śayane nīcasaṃsthaiśca bhūmau |
yad vad rāśirvrajati harijaṃ garbhamokṣastu tadvat pāpaiścandrāt smarasukhagataiḥ kleśam āhurjananyāḥ
|| 17||
[Analyze grammar]

snehaḥ śaśāṅkād udayācca vartirdīpo'rkayuktaṛkṣavaśāccarādyaḥ |
dvāraṃ ca tadvāstuni kendrasaṃsthairjñeyaṃ grahaiḥ vīryasamanvitairvā
|| 18||
[Analyze grammar]

jīrṇaṃ saṃskṛtam arkaje kṣitisute dagdhaṃ navaṃ śītagau kāṣṭhāḍhyaṃ na dṛḍhaṃ ravau śaśisute tannaikaśilpyudbhavam ramyaṃ |
citrayutaṃ navaṃ ca bhṛguje jīve dṛḍhaṃ mandiraṃ cakrasthaiśca yathopadeśaracanāṃ sāmanta pūrvāṃ vadet
|| 19||
[Analyze grammar]

meṣakulīratulālighaṭaiḥ prāguttarato gurusaumyagṛheṣu |
paścimataśca vṛṣeṇa nivāso dakṣiṇabhāgakarau mṛgasiṃhau
|| 20||
[Analyze grammar]

prācyādi gṛhe kriyādayo dvau dvau koṇagatā dvi mūrtayaḥ |
śayyāsvapi vāstuvad vadet pādaiḥ ṣaṭtrinavāntyasaṃsthitaiḥ
|| 21||
[Analyze grammar]

candra lagnāntara gatairgrahaiḥ syurupasūtikāḥ |
bahirantaracakrārddhe dṛśyādṛśye'nyathā paraiḥ
|| 22||
[Analyze grammar]

lagna navāṃśapa tulya tanuḥ syād vīryayutagrahatulyavapurvā |
candrasametanavāṃśapavarṇaḥ kādivilagnavibhaktabhagātraḥ
|| 23||
[Analyze grammar]

kaṃdṛkśrotranasākapolahanavo vaktraṃ ca horādayaste kaṇṭhāṃsakabāhupārśvahṛdayakroḍāni nābhistataḥ |
bastiḥ śiśnagude tataśca vṛṣaṇāvūrū tato jānunī |
jaṅghāṅghrītyubhayatra vāmam uditairdreṣkāṇabhāgaistridhā
|| 24||
[Analyze grammar]

tasmin pāpayutaṃ vraṇe śubhayute dṛṣṭe ca lakṣmādiśet svaṛkṣāṃśe sthirasaṃyuteṣu sahajaḥ syād anyathāgantukaḥ |
mandeśmānilajo'gniśastraviṣajo bhaume budhe bhūbhavaḥ sūrye kāṣṭhacatuṣpadena himagau śṛṅgyabjajo'nyaiḥ śubham
|| 25||
[Analyze grammar]

samanupatitā yasmin bhāge trayaḥ sabudhā grahā bhavati niyamāt tasyāvāptiḥ śubheṣvaśubheṣu vā |
vraṇakṛd aśubhaḥ ṣaṣṭhe dehe tanorbha samāśrite tilakam aśakṛd dṛṣṭaḥ saumyairyutaśca sa lakṣmavān
|| 26||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Birth Matters

Cover of edition (2007)

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)

Edition includes original Sanskrit text, English translation and word-for-word analysis.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: