Brihat Jataka by Varahamihira [Sanskrit/English]
by Michael D Neely | 2017 | 105,064 words
The Sanskrit text and English translation of the Brihat Jataka of Varahamihira.
Chapter 5 - Birth Matters
piturjātaḥ parokṣasya lagnam indāvapaśyati |
videśasthasya cara bhe madhyād bhraṣṭe divā kare || 1||
[Analyze grammar]
udayasthe'pi vā mande kuje vāstaṃ samāgate sthite vāntaḥ kṣapānāthe śaśāṅkasutaśukrayoḥ || 2||
[Analyze grammar]
śaśāṅke pāpa lagne vā vṛścikeśa tri bhāgage |
śubhaiḥ svāya sthitairjātaḥ sarpastadveṣṭito'pi vā || 3||
[Analyze grammar]
catuṣpāda gate bhānau śeṣairvīryasamanvitaiḥ |
dvi tanusthaiśca yamalau bhavataḥ kośa veṣṭitau || 4||
[Analyze grammar]
chāge siṃhe vṛṣe lagne tatsthe saure atha vā kuje |
rāśyaṃśasadṛśe gātre jāyate nālaveṣṭitaḥ || 5||
[Analyze grammar]
na lagnam induṃ ca gururnirīkṣate na vā śaśāṅkaṃ raviṇā samāgatam |
sa pāpako'rkeṇayuto'tha vā śaśī pareṇa jātaṃ pravadanti niścayāt || 6||
[Analyze grammar]
krūraṛkṣa gatāvaśobhanau sūryād dyūnanavātmajasthitau |
baddhastu pitā videśagaḥ sve vā rāśivaśād atho pathi || 7||
[Analyze grammar]
pūrṇe śaśini svarāśige saumye lagnagate śubhe sukhe |
lagne jalaje astage api vā candre potagatā prasūyate || 8||
[Analyze grammar]
āpyodayam āpyagaḥ śaśī sampūrṇaḥ samavekṣate atha vā |
meṣūraṇa bandhu lagnagaḥ syāt sūtiḥ salile na saṃśayaḥ || 9||
[Analyze grammar]
udayoḍupayorvyayasthite guptyāṃ pāpanirīkṣite yame |
alikarkiyute vilagnage saure śīta karekṣite vaṭe || 10||
[Analyze grammar]
mande abjagate vilagnage budhasūryendunirīkṣite kramāt |
krīḍābhavane surālaye sokharabhūmiṣu ca prasūyate || 11||
[Analyze grammar]
nṛlagnagaṃ prekṣya kujaḥ śmaśāne ramye sitendū gururagnihotre |
ravirnarendrāmaragokuleṣu śilpālaye jñaḥ prasavaṃ karoti || 12 ||
[Analyze grammar]
rāśyaṃśasamānagocare mārge janma care sthire gṛhe |
svaṛkṣāṃśagate svamandire balayogāt phalam aṃśakaṛkṣayoḥ || 13||
[Analyze grammar]
ārārkajayostrikoṇage candre aste ca visṛjyate aṃbayā |
dṛṣṭe amararāja mantriṇā dīrghāyuḥ sukha bhāk ca sa smṛtaḥ || 14||
[Analyze grammar]
pāpekṣite tuhinagāvudaye kuje aste tyakto vinaśyati kujārkajayostathāye |
saumye api paśyati tathā vidhahastam eti saumyetareṣu parahastagato'pyanāyuḥ || 15||
[Analyze grammar]
pitṛmātṛgṛheṣu tadbalāt taruśālādiṣu nīcagaiḥ śubhaiḥ |
yadi naikagataistu vīkṣitau lagnendū vijane prasūyate || 16 ||
[Analyze grammar]
mandaṛkṣāṃśe śaśini hibuke mandadṛṣṭe abjage vā |
tad yukte vā tamasi śayane nīcasaṃsthaiśca bhūmau |
yad vad rāśirvrajati harijaṃ garbhamokṣastu tadvat pāpaiścandrāt smarasukhagataiḥ kleśam āhurjananyāḥ || 17||
[Analyze grammar]
snehaḥ śaśāṅkād udayācca vartirdīpo'rkayuktaṛkṣavaśāccarādyaḥ |
dvāraṃ ca tadvāstuni kendrasaṃsthairjñeyaṃ grahaiḥ vīryasamanvitairvā || 18||
[Analyze grammar]
jīrṇaṃ saṃskṛtam arkaje kṣitisute dagdhaṃ navaṃ śītagau kāṣṭhāḍhyaṃ na dṛḍhaṃ ravau śaśisute tannaikaśilpyudbhavam ramyaṃ |
citrayutaṃ navaṃ ca bhṛguje jīve dṛḍhaṃ mandiraṃ cakrasthaiśca yathopadeśaracanāṃ sāmanta pūrvāṃ vadet || 19||
[Analyze grammar]
meṣakulīratulālighaṭaiḥ prāguttarato gurusaumyagṛheṣu |
paścimataśca vṛṣeṇa nivāso dakṣiṇabhāgakarau mṛgasiṃhau || 20||
[Analyze grammar]
prācyādi gṛhe kriyādayo dvau dvau koṇagatā dvi mūrtayaḥ |
śayyāsvapi vāstuvad vadet pādaiḥ ṣaṭtrinavāntyasaṃsthitaiḥ || 21||
[Analyze grammar]
candra lagnāntara gatairgrahaiḥ syurupasūtikāḥ |
bahirantaracakrārddhe dṛśyādṛśye'nyathā paraiḥ || 22||
[Analyze grammar]
lagna navāṃśapa tulya tanuḥ syād vīryayutagrahatulyavapurvā |
candrasametanavāṃśapavarṇaḥ kādivilagnavibhaktabhagātraḥ || 23||
[Analyze grammar]
kaṃdṛkśrotranasākapolahanavo vaktraṃ ca horādayaste kaṇṭhāṃsakabāhupārśvahṛdayakroḍāni nābhistataḥ |
bastiḥ śiśnagude tataśca vṛṣaṇāvūrū tato jānunī |
jaṅghāṅghrītyubhayatra vāmam uditairdreṣkāṇabhāgaistridhā || 24||
[Analyze grammar]
tasmin pāpayutaṃ vraṇe śubhayute dṛṣṭe ca lakṣmādiśet svaṛkṣāṃśe sthirasaṃyuteṣu sahajaḥ syād anyathāgantukaḥ |
mandeśmānilajo'gniśastraviṣajo bhaume budhe bhūbhavaḥ sūrye kāṣṭhacatuṣpadena himagau śṛṅgyabjajo'nyaiḥ śubham || 25||
[Analyze grammar]
samanupatitā yasmin bhāge trayaḥ sabudhā grahā bhavati niyamāt tasyāvāptiḥ śubheṣvaśubheṣu vā |
vraṇakṛd aśubhaḥ ṣaṣṭhe dehe tanorbha samāśrite tilakam aśakṛd dṛṣṭaḥ saumyairyutaśca sa lakṣmavān || 26||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Birth Matters

Brihat Jātaka of Varāhamihira
by Michael D Neely (2007)
Edition includes original Sanskrit text, English translation and word-for-word analysis.