Brihad Bhagavatamrita (commentary)

by Śrī Śrīmad Bhaktivedānta Nārāyana Gosvāmī Mahārāja | 2005 | 440,179 words | ISBN-13: 9781935428329

This page relates ‘Appendix: The Ten-syllable mantra’ of the Brihad-bhagavatamrita, English translation, including commentary (Dig-darshini-tika): an important Vaishnava text dealing with the importance of devotional service. The Brihad-bhagavatamrita, although an indepent Sanskrit work, covers the essential teachings of the Shrimad Bhagavatam (Bhagavata-purana).

Appendix: The Ten-syllable mantra

In the Kramaḥ dīpikā Tantra (2.5), Śrī Keśava Kāśmīri explains how the ten-syllable mantra, which was given to the brāhmaṇa by the goddess Kāmākhyā-devī and to Śrī Gopa-kumāra by his guru, indicates gopī-jana-vallabha Śrī Kṛṣṇa, He who is the beloved of the gopīs.

अथ दशाक्षर-मन्त्र-राजम् उद्धरति—शार्ङ्गीत्य् आदिना ।

atha daśākṣara-mantra-rājam uddharati—śārṅgīty ādinā |

शार्ङ्गी सो’तुर-दन्तः परो रामाक्षि-युक् द्वितीयार्णम् ।
शूली सौरिर् बालो बलानुज-द्वयम् अथाक्षर-चतुष्टयम् ॥ ५ ॥
शूर-तुरीयः सानन आवृत्तः स्यात् सुशोभो’ष्तमो’ग्नि-सखः ।
तद्-दयिताक्षर-युग्मं तद्-उपरिगस् त्व् एवम् उद्धरेन् मन्त्रम् ॥ ६ ॥

śārṅgī so’tura-dantaḥ paro rāmākṣi-yuk dvitīyārṇam |
śūlī saurir bālo balānuja-dvayam athākṣara-catuṣṭayam || 5 ||
śūra-turīyaḥ sānana āvṛttaḥ syāt suśobho’ṣtamo’gni-sakhaḥ |
tad-dayitākṣara-yugmaṃ tad-uparigas tv evam uddharen mantram || 6 ||

शार्ङ्गी ग-कारः कीदृशो’यं सोत्तरदन्त उत्तर-दन्तपङ्क्तौ न्यस्यमानः उत्तर-दन्त ओ-कारस् तेन सहित एतेन प्रथमाक्षरम् उद्धृतः । शूरः प-कारः । कीदृशो’यं वामाक्षि-युक् वामाक्षि चतुर्थ-स्वरः तेन सहित एतेन द्वितीयाक्षरम् उद्धृतम् अक्षर-चतुष्कं क्रमेण पुनः कथ्यते शूली ज-कारः बालो ब-कारः बलानुज-द्वयं संयुक्त-ल-कार-द्वयं ल्ल इति स्वरूपम् इत्य् अक्षर-चतुष्कम् उद्धृतम् शूर-तुरीयः शूरस्य प-कारस्य चतुर्थः । कीदृशो’यं सानन-वृत्तः आनन-वृत्तेनाकारेण सह वर्तते इति सानन-वृत्तः अयं च सप्तमः स्याद् मन्त्रस्य सप्तमो भवतीत्य् अर्थः । अष्टमो’ग्नि-सखो वायुः य-कार इति यावत् । तथा च मन्त्रस्याष्टमो वर्णो य इति बोद्धव्यः । तद्-उपरिगं पूर्वोक्त-वर्णानन्तर्य्-विशिष्टं तद्-दयिताक्षर-युगलं स्वाहेति स्वरूपम् इत्य् अक्षर-द्वयम् उद्धृतम् ॥५-६॥

śārṅgī ga-kāraḥ kīdṛśo’yaṃ sottaradanta uttara-dantapaṅktau nyasyamānaḥ uttara-danta o-kāras tena sahita etena prathamākṣaram uddhṛtaḥ | śūraḥ pa-kāraḥ | kīdṛśo’yaṃ vāmākṣi-yuk vāmākṣi caturtha-svaraḥ tena sahita etena dvitīyākṣaram uddhṛtam akṣara-catuṣkaṃ krameṇa punaḥ kathyate śūlī ja-kāraḥ bālo ba-kāraḥ balānuja-dvayaṃ saṃyukta-la-kāra-dvayaṃ lla iti svarūpam ity akṣara-catuṣkam uddhṛtam śūra-turīyaḥ śūrasya pa-kārasya caturthaḥ | kīdṛśo’yaṃ sānana-vṛttaḥ ānana-vṛttenākāreṇa saha vartate iti sānana-vṛttaḥ ayaṃ ca saptamaḥ syād mantrasya saptamo bhavatīty arthaḥ | aṣṭamo’gni-sakho vāyuḥ ya-kāra iti yāvat | tathā ca mantrasyāṣṭamo varṇo ya iti boddhavyaḥ | tad-uparigaṃ pūrvokta-varṇānantary-viśiṣṭaṃ tad-dayitākṣara-yugalaṃ svāheti svarūpam ity akṣara-dvayam uddhṛtam ||5-6||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: