Brihad Bhagavatamrita (commentary)

by Śrī Śrīmad Bhaktivedānta Nārāyana Gosvāmī Mahārāja | 2005 | 440,179 words | ISBN-13: 9781935428329

This page relates ‘Appendix: The Ten-syllable mantra’ of the Brihad-bhagavatamrita, English translation, including commentary (Dig-darshini-tika): an important Vaishnava text dealing with the importance of devotional service. The Brihad-bhagavatamrita, although an indepent Sanskrit work, covers the essential teachings of the Shrimad Bhagavatam (Bhagavata-purana).

Appendix: The Ten-syllable mantra

In the Kramaḥ dīpikā Tantra (2.5), Śrī Keśava Kāśmīri explains how the ten-syllable mantra, which was given to the brāhmaṇa by the goddess Kāmākhyā-devī and to Śrī Gopa-kumāra by his guru, indicates gopī-jana-vallabha Śrī Kṛṣṇa, He who is the beloved of the gopīs.

अथ दशाक्षर-मन्त्र-राजम् उद्धरति—शार्ङ्गीत्य् आदिना ।

atha daśākṣara-mantra-rājam uddharati—śārṅgīty ādinā |

शार्ङ्गी सो’तुर-दन्तः परो रामाक्षि-युक् द्वितीयार्णम् ।
शूली सौरिर् बालो बलानुज-द्वयम् अथाक्षर-चतुष्टयम् ॥ ५ ॥
शूर-तुरीयः सानन आवृत्तः स्यात् सुशोभो’ष्तमो’ग्नि-सखः ।
तद्-दयिताक्षर-युग्मं तद्-उपरिगस् त्व् एवम् उद्धरेन् मन्त्रम् ॥ ६ ॥

śārṅgī so’tura-dantaḥ paro rāmākṣi-yuk dvitīyārṇam |
śūlī saurir bālo balānuja-dvayam athākṣara-catuṣṭayam || 5 ||
śūra-turīyaḥ sānana āvṛttaḥ syāt suśobho’ṣtamo’gni-sakhaḥ |
tad-dayitākṣara-yugmaṃ tad-uparigas tv evam uddharen mantram || 6 ||

शार्ङ्गी ग-कारः कीदृशो’यं सोत्तरदन्त उत्तर-दन्तपङ्क्तौ न्यस्यमानः उत्तर-दन्त ओ-कारस् तेन सहित एतेन प्रथमाक्षरम् उद्धृतः । शूरः प-कारः । कीदृशो’यं वामाक्षि-युक् वामाक्षि चतुर्थ-स्वरः तेन सहित एतेन द्वितीयाक्षरम् उद्धृतम् अक्षर-चतुष्कं क्रमेण पुनः कथ्यते शूली ज-कारः बालो ब-कारः बलानुज-द्वयं संयुक्त-ल-कार-द्वयं ल्ल इति स्वरूपम् इत्य् अक्षर-चतुष्कम् उद्धृतम् शूर-तुरीयः शूरस्य प-कारस्य चतुर्थः । कीदृशो’यं सानन-वृत्तः आनन-वृत्तेनाकारेण सह वर्तते इति सानन-वृत्तः अयं च सप्तमः स्याद् मन्त्रस्य सप्तमो भवतीत्य् अर्थः । अष्टमो’ग्नि-सखो वायुः य-कार इति यावत् । तथा च मन्त्रस्याष्टमो वर्णो य इति बोद्धव्यः । तद्-उपरिगं पूर्वोक्त-वर्णानन्तर्य्-विशिष्टं तद्-दयिताक्षर-युगलं स्वाहेति स्वरूपम् इत्य् अक्षर-द्वयम् उद्धृतम् ॥५-६॥

śārṅgī ga-kāraḥ kīdṛśo’yaṃ sottaradanta uttara-dantapaṅktau nyasyamānaḥ uttara-danta o-kāras tena sahita etena prathamākṣaram uddhṛtaḥ | śūraḥ pa-kāraḥ | kīdṛśo’yaṃ vāmākṣi-yuk vāmākṣi caturtha-svaraḥ tena sahita etena dvitīyākṣaram uddhṛtam akṣara-catuṣkaṃ krameṇa punaḥ kathyate śūlī ja-kāraḥ bālo ba-kāraḥ balānuja-dvayaṃ saṃyukta-la-kāra-dvayaṃ lla iti svarūpam ity akṣara-catuṣkam uddhṛtam śūra-turīyaḥ śūrasya pa-kārasya caturthaḥ | kīdṛśo’yaṃ sānana-vṛttaḥ ānana-vṛttenākāreṇa saha vartate iti sānana-vṛttaḥ ayaṃ ca saptamaḥ syād mantrasya saptamo bhavatīty arthaḥ | aṣṭamo’gni-sakho vāyuḥ ya-kāra iti yāvat | tathā ca mantrasyāṣṭamo varṇo ya iti boddhavyaḥ | tad-uparigaṃ pūrvokta-varṇānantary-viśiṣṭaṃ tad-dayitākṣara-yugalaṃ svāheti svarūpam ity akṣara-dvayam uddhṛtam ||5-6||

Like what you read? Consider supporting this website: