Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 147
śrīkṛṣṇa uvāca |
śvetadvīpe sukhāsīnaṃ devadevaṃ jagatprabhum |
vāsudevaṃ jagannāthaṃ sthitisaṃyamakārakam || 1 ||
[Analyze grammar]
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ paramavyayam |
ādidevaṃ jagannāthaṃ jagataḥ kāraṇātma kam || 2 ||
[Analyze grammar]
praṇipatya mahādevaṃ carācaraguruṃ harim |
lakṣmīḥ provāca rājendra pādasaṃvāhane sthitā || 3 ||
[Analyze grammar]
bhagavandevadeveśa bhaktānāmanukampaka |
praṣṭavyaṃ kiñcidicchāmi praṣṭuṃ praśnavidāṃ vara || 4 ||
[Analyze grammar]
prakuruṣva mahābhāga dayāṃ kṛtvā mamopari |
vrataṃ kiñcitkathaya me rūpasaubhāgyadāyakam || 5 ||
[Analyze grammar]
uttamaṃ sarvavarṇānāṃ vratānāmapi cottamam |
kṛtena yena deveśa sarvatīrthaphalaṃ bhavet || 6 ||
[Analyze grammar]
viṣṇuruvāca |
gṛhasthaścāśramāṇāṃ ca varṇānāṃ brāhmaṇo yathā |
yathā nadīṣu sarvāsu jāhnavī lokaviśrutā || 7 ||
[Analyze grammar]
hradānāmudadhiḥ śreṣṭho devānāṃ viṣṇuruttamaḥ |
strīṇāṃ devā yathā lakṣmīstathedaṃ vratamuttamam || 8 ||
[Analyze grammar]
na gaṅgā na kurukṣetraṃ na kāśī na ca puṣkaram |
pāvanāni mahābhāge yathedaṃ vratamuttamam || 9 ||
[Analyze grammar]
gauryā devyā kṛtaṃ pūrvaṃ śaṃkareṇa mahātmanā |
rāmeṇa sītayā sārddhaṃ rājyaṃ prāpya kṛtaṃ purā || 10 ||
[Analyze grammar]
damayantīviyogena nalena tu tathā kṛtam |
kṛṣṇayā sahitaiḥ pārtha pāṃḍavairvana vāsibhiḥ || 11 ||
[Analyze grammar]
kṛtametadvrataṃ bhadre svargamokṣapradāyakam |
raṃbhayā menayā vāpi paulomyā satyabhāmayā || 12 ||
[Analyze grammar]
śāṃḍilyā cāpyarundhatyā urvaśyā devadattayā |
kṛtaṃ vratamidaṃ bhadraṃ saubhāgyasukhakāmyayā || 13 ||
[Analyze grammar]
pātāle nāgakanyābhiḥ kṛtametatsuśobhanam |
gāyatryā ca sarasvatyā sāvitryā brahmabhāryayā || 14 ||
[Analyze grammar]
anyābhiḥ sarvanārībhiḥ sarvakāmaphalepsubhiḥ |
tasmātte'haṃ pravakṣyāmi sarvapāpapraṇāśanam || 15 ||
[Analyze grammar]
vasuprītikaraṃ ramyaṃ vratānāṃ paramaṃ śṛṇu |
brahmahā mucyate pāpātsurāpo vasuhārakaḥ || 16 ||
[Analyze grammar]
gurubhāryābhigāmī ca hyeteṣāṃ saṃgamī ca yaḥ |
mānakūṭaṃ tulākūṭaṃ kanyāvṛttirgavāṃ vratī || 17 ||
[Analyze grammar]
agamyāgamano yastu māṃsāśī vṛṣalīpatiḥ |
kuṇḍāgnibhojī yastu syādbhūbhihartā tathaiva ca || 18 ||
[Analyze grammar]
ebhiḥ sarvairmahāpāpairmucyate nātra saṃśayaḥ |
ebhiḥ syānnaranārībhiḥ kartavyaṃ vratamuttamam || 19 ||
[Analyze grammar]
ataste'haṃ vidhiṃ vakṣye vidhānamavadhāraya |
kāñcanākhyā purī nāma vrataṃ trailokyaviśrutam || 20 ||
[Analyze grammar]
yaḥ karoti naro devi nārī vā bhaktisaṃyutā |
tasya putrāśca pautrāśca jāyate vipulaṃ dhanam || 21 ||
[Analyze grammar]
tasminmāse ca kartavyaṃ vratametacca sundari |
tasminmāse ca kartavyā kāñcanākhyā purī śubhā || 22 ||
[Analyze grammar]
śuklakṛṣṇatṛtīyāyāmekādaśyāṃ ca pūrṇimā |
saṃkrāṃtirvā mahābhāge kuhūrvā cāṣṭamī tithiḥ || 23 ||
[Analyze grammar]
parvasvanyeṣu sarveṣu dātavyā kāñcanī purī |
vratī snātvā tu pūrvāhṇe nadyādau vimale jale || 24 ||
[Analyze grammar]
mṛttikālaṃbhanaṃ kāryaṃ maṃtreṇānena suvrate |
uddhṛtāsi yathāpūrvaṃ viṣṇunā kroḍarūpiṇā || 25 ||
[Analyze grammar]
lokānāmupakārārthaṃ vandanātsiddhikāmadā |
tasmāttvaṃ vaṃditā pāpaṃ hara me'nekajanmajam || 26 ||
[Analyze grammar]
āpastu viśvayonirhi viṣṇunā nirmitāḥ svayam |
sānnidhyaṃ tīrthasahitaṃ kartavyaṃ mama sāṃpratam || 27 ||
[Analyze grammar]
anena vidhinā snātvā yajamānaḥ samāhitaḥ |
gṛhamāgamya śuddhātmā nālapanpiśunāṃstva rāt || 28 ||
[Analyze grammar]
pākhaṃḍino vikarmasthāndhūrtāṃśca kitavācchaṭhān |
prakṣālya pāṇivadanaṃ kuryāttvācamanaṃ tataḥ || 29 ||
[Analyze grammar]
upavāsasya niyamaṃ kuryānnaktasya vā punaḥ |
śaṃkhapravaramādāya hemayuktaṃ jalairbhṛtam || 30 ||
[Analyze grammar]
dvādaśākṣaramaṃtreṇa tajjalaṃ cābhimaṃtrayet |
pibetto'yaṃ gṛhe gatvā harirityakṣaraṃ japet || 31 ||
[Analyze grammar]
śamīvṛkṣamayā vedī catuḥstaṃbhasamanvitā |
caturhastapramāṇena kāryyā caiva suśobhanā || 32 ||
[Analyze grammar]
vastreṇāveṣṭitāḥ stambhā vitānavara maṇḍitāḥ |
puṣpamālānvitāḥ kāryā divyadhūpādhivāsitāḥ || 33 ||
[Analyze grammar]
madhye tu maṃḍalaṃ kāryaṃ padmākhyaṃ varṇakaiḥ śubhaiḥ |
yena dṛṣṭena deveśi sarvapāpa kṣayo bhavet |
maṃḍalasya tu madhye vai bhadrapīṭhaṃ suśobhanam || 34 ||
[Analyze grammar]
āsanaṃ tatra vinyasya komalaṃ vastraveṣṭitam |
tasyopari nyaseddevaṃ lakṣmyā yuktaṃ janārdanam || 35 ||
[Analyze grammar]
agre tu kalaśaḥ kāryo jalapūrṇaḥ suśobhanaḥ |
kṣīrasāgaranāmā sa kalpitavyaḥ prayatnataḥ || 36 ||
[Analyze grammar]
pañcaratnasamāyuktaṃ vastreṇāve ṣṭayeddhanam |
kumbhaṃ prapūrṇamudakaistasyopari nyasedbudhaḥ || 37 ||
[Analyze grammar]
tasyopariṣṭātsaṃsthāpya kāṃcanākhyāṃ purīṃ śubhām |
catuṣpalā hyuttamā syāddvipalā madhyamā smṛtā || 38 ||
[Analyze grammar]
sāmānyaikapalā kāryā kalaśaistu samanvitā |
modakānsthāpayeddivyānsamaṃtātsuṃdarākṛtīn || 39 ||
[Analyze grammar]
tadagre kadalīstambhaistoraṇaṃ parikalpayet |
cātuścaraṇikāṃstatra viprānāvāhya suṃdari || 40 ||
[Analyze grammar]
pratiṣṭhāṃ kārayettasya vedamantraiḥ suśobhanaiḥ |
tasyā madhye nyasedviṣṇuṃ haimaṃ lakṣmyā samanvitam || 41 ||
[Analyze grammar]
netre ratnamaye kārye daśanā vajrabhūṣitāḥ |
muktāphalamayaṃ tasya bhūṣaṇaṃ parikalpayet || 42 ||
[Analyze grammar]
aṃgaṃ svarṇamayaṃ kāryaṃ śaṃkhacakragadāyudham |
pañcāmṛtena deveśaṃ snāpya nārāyaṇaṃ vibhum || 43 ||
[Analyze grammar]
tameva gaṃdhapuṣpādyairmaṃtramuccārya pūjayet |
brāhmaṇo vaidikairmantraiḥ pūjayenmadhusūdanam || 44 ||
[Analyze grammar]
śeṣā varṇāḥ purāṇoktaistāñchṛṇuṣva mama priye |
vāsudevāya pādau tu gulphau saṃkarṣaṇāya ca || 45 ||
[Analyze grammar]
trailokyajanakāyeti jānunī pūjayeddhareḥ |
trailokyanāthāya guhye jñānamayāya vai kaṭim || 46 ||
[Analyze grammar]
dāmodarāyetyudaraṃ hṛdayaṃ viśvarūpiṇe |
nityaṃ hi pūjayeddevi uraḥ śrīvatsadhāriṇe || 47 ||
[Analyze grammar]
kaṇṭhaṃ kaustubhanāthāya āsyaṃ yajñamukhāya ca |
daityāṃtakāriṇe bāhū svairnāmairāyudhāni ca || 48 ||
[Analyze grammar]
śiraḥ sarvātmane devi devadevasya pūjayet |
śriyaṃ prapūjayeddevīṃ devyā maṃtraiḥ pṛthagvidhaiḥ || 49 ||
[Analyze grammar]
indrādilokapālānāṃ pūjā kāryā yathākramam |
navagrahāṇāṃ homaśca kartavyo vighnanāśanaḥ || 50 ||
[Analyze grammar]
pūjā gaṇapateḥ kāryā tathā homo vidhānataḥ |
agre naivadyamatulaṃ dāpayeddhṛtapācitam || 51 ||
[Analyze grammar]
pāyasaṃ ghṛtapūrāṃśca modakānpūrikāstathā |
sohālikādinaivedyaṃ pheṇikāḥ śarkarāstathā || 52 ||
[Analyze grammar]
deśakālodbhavānyeva phalāni vinivedayet |
dīpāndaśa diśo dadyātpārthivānraktavartikān || 53 ||
[Analyze grammar]
etena tu viśālākṣi mūlamantreṇa dāpayet |
puṣpamālānvitānkṛtvā caṃdanena vibhūṣitān || 54 ||
[Analyze grammar]
abhimaṃtrya prayatnena viṣṇustabakavācakaiḥ |
sahasraśīrṣādibhirmaṃtrairjapadbhirbrāhmaṇottamaiḥ || 55 ||
[Analyze grammar]
ṣoḍaśātha sapatnīkānpūjayecca yathāvidhi |
bhūṣayecca śubhairvastraistathālaṃkāraṇādibhiḥ || 56 ||
[Analyze grammar]
viṣṇuṃ matvā dvijaḥ pūjyo lakṣmīṃ matvā ca brāhmaṇīm |
chatraṃ copānahau caiva aṃgulyābharaṇaṃ tathā || 57 ||
[Analyze grammar]
phalāni sapta dhānyāni bhojanaṃ ca yadīpsitam |
dātavyaṃ ca sabhāryāya kṛṣṇo me prīyatāmiti || 58 ||
[Analyze grammar]
śayyāṃ sopaskarāṃ caiva vastreṇācchādya yatnataḥ |
tathā prakalpayedvittaśaktyā ca suṃdarī yathā || 59 ||
[Analyze grammar]
vrate pūrṇe ca gaurdeyā sarvopaskarasaṃyutā |
purīṃ ghaṭāpayetpūrvaṃ vastreṇācchādyayastaḥ |
yathā kuryātprayāsena yathā kartā na paśyati || 60 ||
[Analyze grammar]
dīpāṃstu dīpitāṃstatra ānayedyajñamaṇḍapam |
śvetavastreṇa netre tu yajamānasya ca priye || 61 ||
[Analyze grammar]
śrutavāñchāstravitprājñaḥ kṛtasarvāghasaṃkṣayaḥ |
ābadhya netre suprājña ācāryastamidaṃ vadet || 62 ||
[Analyze grammar]
sarvakāmapradāṃ paśya kāṃcanākhyāṃ purīmimām |
varavastrayutāṃ ramyāṃ duḥkhadaurbhāgyanāśinīm || 63 ||
[Analyze grammar]
evamukto mahābhāga paṭamunmucya netrayoḥ |
puṣpāñjaliṃ gurau kṣiptvā sa paśyettāṃ purīṃ śubhām || 64 ||
[Analyze grammar]
dṛṣṭvā tāṃ nagarīṃ devi yajamānaḥ samāhitaḥ |
sauvarṇaṃ pātramādāya raupyaṃ tāmramathāpi vā || 65 ||
[Analyze grammar]
atha vā śaṃkhamādāya pātrālābhe tu sundari |
pañcaratnaṃ kṣipetpātre jalaṃ gāṅgaṃ tathā phalam || 66 ||
[Analyze grammar]
siddhārthamakṣatāḥ pūrvaṃ rocanā dadhi vā punaḥ |
tataścārdhyaṃ pradātavyaṃ kṛṣṇāya prabhaviṣṇave || 67 ||
[Analyze grammar]
lakṣmīnārāyaṇau devau sarvakāmaphalapradau |
rukmapuryāḥ pradānena yacchaitāṃ vāṃchitaṃ mama || 68 ||
[Analyze grammar]
nārāyaṇa hṛṣīkeśa jñānajñeya niraṃjana |
lakṣmīkāṃta jagannātha gṛhāṇārghyaṃ namostu te || 69 ||
[Analyze grammar]
evamarghyaṃ tato dattvā viṣṇave prabhaviṣṇave |
devyāstvarghyaṃ pradātavyaṃ bhaktiyukte na cetasā || 70 ||
[Analyze grammar]
jānubhyāmavaniṃ gatvā maṃtrametamudīrayet |
brahmaṇā pūjitā devī viṣṇunā śaṃkareṇa ca || 71 ||
[Analyze grammar]
pārvatyā pūjitā lakṣmīḥ skaṃdavaiśravaṇena ca |
mayā ca pūjitā devi dharmasya vijigīṣayā || 72 ||
[Analyze grammar]
saubhāgyaṃ dehi me putrāndhanaṃ pautrāṃśca pūjitān |
gṛhāṇārghyaṃ mayā dattaṃ devi saukhyaṃ prayaccha me || 73 ||
[Analyze grammar]
ya evaṃ purato dattvā pūrvoktavidhinā tava |
rātrau jāgaraṇaṃ kuryādbhaktiyuktena cetasā || 74 ||
[Analyze grammar]
gītanṛtyavinodena upākhyānaiśca vaiṣṇavaiḥ |
yena kena vinodena nidrā naiva prajāyate || 75 ||
[Analyze grammar]
unnidro jāgṛyādyastu śatayajñaphalaṃ labhet |
prabhāte vimale snātvā saṃpūjya pitṛdevatāḥ || 76 ||
[Analyze grammar]
brāhmaṇāṃśca sapatnīkānparidhāpyānubhojayet |
dakṣiṇāśca yathāśaktyā pradāya ca kṣamāpayet || 77 ||
[Analyze grammar]
dīnāṃdhabadhirānpaṃgūnsarvāṃstānparitoṣayet |
paścātpāraṇakaṃ kāryamupavāsī bhavedyadi || 78 ||
[Analyze grammar]
madhuraṃ payasā yuktaṃ suhṛdbhirbāṃdhavaiḥ saha |
evametadvrataṃ kāryamekādaśyāṃ śucismite || 79 ||
[Analyze grammar]
śuklāyāmatha kṛṣṇāyāṃ tṛtīyāyāṃ tathā tithau |
saṃkrāṃtivāsare vāpi vyatīpāte ca vaidhṛtau || 80 ||
[Analyze grammar]
yadā vā jāyate vittaṃ cittaṃ ca varavarṇini |
gaurānīya pradātavyā kṛṣṇo me prīyatāmiti || 81 ||
[Analyze grammar]
evaṃ kṛte ca yatpuṇyaṃ tanna śakyaṃ niveditum |
api varṣasahasreṇa kulalakṣaśatairapi || 82 ||
[Analyze grammar]
kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
brahmalokaṃ samāsādya brahmaṇā pratimodyate || 83 ||
[Analyze grammar]
brahmakādrudralokaṃ tatparaṃ viṣṇusaṃnidhau |
indrādilokapālānāṃ vratī lokamavāpnuyāt || 84 ||
[Analyze grammar]
tato bhuktvā śuciḥ śrīmānbhogāṃstrailokyasuṃdari |
cakravartī bhavedbhūmau brahmaṇyo vaiṣṇavastathā || 85 ||
[Analyze grammar]
ya idaṃ śṛṇuyānnityaṃ vācayamānaṃ samaṃtataḥ |
kulasaptakamuddhṛtya vaiṣṇavaṃ lokamāpnuyāt || 86 ||
[Analyze grammar]
tvayā kāṃcanapuryākhyaṃ vratametatkṛtaṃ purā |
tena puṇyena labdho'haṃ bhartā trailokyapūjitaḥ || 87 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 147
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Buy now!
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292
Buy now!