Bhavishya Purana [sanskrit]
245,265 words
This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.
Chapter 195
sūryāruṇasaṃvāde svapnavarṇanam |
<poem> || anūruruvāca |
bhagavañchrotumicchāmi saptamīnāṃ paraṃ vidhim |
sarvāsāmanurūpāṇāṃ kathayasva mahāmune || 1 ||
[Analyze grammar]
saptāśvatilaka uvāca |
śṛṇu vīra khagaśreṣṭha saptamīnāṃ paraṃ vidhim |
kīrtayiṣyāmi te sarvaṃ yathāvatparipṛcchate || 2 ||
[Analyze grammar]
tulyaṃ kila khagaśreṣṭha yathākhyātaṃ vivasvatā |
śuklapakṣe ravidine pravṛtte cottarāyaṇe || 3 ||
[Analyze grammar]
putradāradhanakṣetre gṛhṇīyātsaptamīvratam |
ṛṣibhirjñānasaṃpannaiḥ sarvakāmaphala pradaiḥ || 4 ||
[Analyze grammar]
saptamyaḥ saptaākhyātāstāsāṃ nāmāni me śṛṇu |
arkasaṃpuṭakairekā dvitīyā maricaistathā || 5 ||
[Analyze grammar]
tṛtīyā niṃbapatraiśca caturthī phala saptamī |
saptamī kāmikā nāmnā vidhimāsāṃ nibodha me || 6 ||
[Analyze grammar]
paṃcamyāmekabhaktaṃ tu kuryānniyatamānasaḥ |
alpāhāraṃ na kurvīta maithunaṃ dūratastyaje t || 7 ||
[Analyze grammar]
varjayenmadhu māṃsaṃ ca atyamlaṃ ca khagādhipa |
prabhāte caiva ṣaṣṭhyāṃ tu ekaikaparṇasaṃpuṭe || 8 ||
[Analyze grammar]
ghṛtaśālyodanaṃ kṛtvā bhakṣayettu vidhānataḥ |
anyadannamabhuṃjānaḥ saptamyāṃ bhojanaṃ bhavet || 9 ||
[Analyze grammar]
ekaikavṛddhābhiyuktairyo vasettu khageśvara |
anyatra maricaṃ bhakṣenniṃbapatrāṇyataḥ param || 10 ||
[Analyze grammar]
evaṃ labdhaphalānīha pakṣayorubhayorapi |
annādai rahito yatnādanodana iti smṛtaḥ || 11 ||
[Analyze grammar]
ācaredvidhivadbhaktyā pūjayitvā vibhāvasum |
ahorātraṃ vāyubhakṣaḥ kuryādvijayasaptamīm || 12 ||
[Analyze grammar]
ekaikaṃ sapta saptamīratraiva vidhivaccaret |
prālekhya tāsāṃ nāmāni patrakeṣu pṛthakpṛthak || 13 ||
[Analyze grammar]
tāni sarvāṇi nāmāni vilekhya susamāhitaḥ |
śvetacaṃdanadigdhāṃge mālyadāmopaśobhite || 14 ||
[Analyze grammar]
saptadhānyahiraṇyāḍhye śaśikundeṃdusannibhe || 13 ||
[Analyze grammar]
aśvatthāśokapatrāḍhye dadhyodanasamanvite || 15 ||
[Analyze grammar]
tadarthaṃ pūjayedbhaktyā taistairdṛṣṭairna saṃśayaḥ |
dṛṣṭvā tu śobhanaṃ svapnaṃ na bhūyaḥ śayanaṃ svapet || 16 ||
[Analyze grammar]
prātaśca kī rtayetsvapne yathādṛṣṭaṃ khagādhipa |
prājñabhojakaviprebhyaḥ suhṛdbhyaśca khagādhipa || 17 ||
[Analyze grammar]
tato madhyāhnasamaye snātaḥ prayatamānasaḥ |
taṃ caiva devaṃ vidhivatpūjayitvā divākaram || 18 ||
[Analyze grammar]
samyakkṛtajapo maunī naro hutahutāśanaḥ |
niṣkramya devāyatanādbhojakāya nivedayet || 19 ||
[Analyze grammar]
bhavedalābho yadi bhojakānāṃ viprāstamarhaṃti purāṇavijñāḥ |
ye maṃtravedāvayaveṣu niścitā vibhuṃ samabhyarcya divaṃ vrajeyuḥ || 20 ||
[Analyze grammar]
kṛtvaivaṃ saptamī sapta naro bhakti samanvitaḥ |
śraddadhānopi sūryasya sa kathaṃ nāpnuyātphalam || 21 ||
[Analyze grammar]
daśānāmaśvamedhānāṃ kṛtānāṃ yatphalaṃ bhavet |
tatphalaṃ saptamī sapta kṛtvā bhaktyā labheta nā || 22 ||
[Analyze grammar]
duṣpāpaṃ nāsti tadvīra saptamyāṃ yanna dahyate |
na ca rogo'styasau loke ya etābhirna śāmyati || 23 ||
[Analyze grammar]
kuṣṭhāni yāni raudrāṇi duśchedyāni bhiṣagjanaiḥ |
nīyante tāni sarvāṇi garuḍeneva pannagāḥ || 24 ||
[Analyze grammar]
sakalavibudhamānyaṃ svaprakāśaṃ janānāmabhimataphaladāne dīkṣitaṃ taṃ supūjyam |
sutadhanakulabhogaiḥ saukhyapuṇyairupeto vrajati ca sutanuṃ kāṃ śāśvatā tigmaraśmeḥ || 25 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 195
Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)
Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.
Buy now!
Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)
Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292
Buy now!