Bhavishya Purana [sanskrit]

245,265 words

This Sanskrit edition of the Bhavishya Purana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The Bhavishyapurana contains 4 books and over 26,000 Sanskrit verses. It is famous for detailing the history and legends of ancient times as well as future times, narrating the genealogy of the kings and sages. The last part is considered an independent work known as the Bhavishyottara-Purana.

brahmovāca |
andhe tamasi duṣpāre narake patitātkila |
saṃkrośamānānsaṃkṣubdhānuvāca yamakiṅkaraḥ || 1 ||
[Analyze grammar]

vilāpairalamatreti kiṃ vo vilapite phalam |
yatpramādādibhiḥ pūrvamātmāyaṃ samupekṣitaḥ || 2 ||
[Analyze grammar]

pūrvamālocitaṃ naitatkathamante bhaviṣyati |
idānīṃ yātanāṃ bhuṅdhvaṃ kiṃ vilāpaṃ kariṣyatha || 3 ||
[Analyze grammar]

deho dināni svalpāni viṣayāścātidurbalāḥ |
etatko na vijānāti yena yūyaṃ pramādinaḥ || 4 ||
[Analyze grammar]

janturjanmasahasrebhya ekasminmānuṣo yadi |
sa tatrāpyatimūḍhātmā kiṃ bhogānabhidhāvati || 5 ||
[Analyze grammar]

putradāragṛhakṣetrahitāya satatodyatāḥ |
na jānanti tato mūḍhāḥ svalpamapyātmano hitam || 6 ||
[Analyze grammar]

vañcito'haṃ mayā labdhamidamasmādupāgatam |
na vetti mohitaḥ kaścitprakrāntanarako naraḥ || 7 ||
[Analyze grammar]

na vetti sūryacandrādīnkālamātmānameva ca |
sākṣibhūtānaśeṣasya śubhasyehāśubhasya ca || 8 ||
[Analyze grammar]

janmānyanyāni jāyante putradārādidehinām |
yadarthaṃ yatkṛtaṃ karma tasya janmaśatāni tu || 9 ||
[Analyze grammar]

aho mohasya māhātmyaṃ mamatvaṃ narakeṣvapi |
krandate mātaraṃ tātaṃ pīḍyamāno'pi yatsvayam || 10 ||
[Analyze grammar]

evamākṛṣṭacittānāṃ viṣayaiḥ svādutarpaṇaiḥ |
nṛṇāṃ na jāyate buddhiḥ paramārthavilokinī || 11 ||
[Analyze grammar]

tathā ca viṣayāsaṅge karotyavirataṃ manaḥ |
ko hi bhāro ravernāmni jihvāyāḥ parikīrtane || 12 ||
[Analyze grammar]

vartitaile'lpamūlye ca yadvarttirlabhyate sudhā |
ato vai kataro lābhaḥ kā taścintā bhavettadā || 13 ||
[Analyze grammar]

yenāyateṣu hasteṣu svātaṃtrye sati dīpakaḥ |
mahāphalo bhānugṛhe na datto narakāpahāḥ || 14 ||
[Analyze grammar]

naro vilapate kiñcididānīṃ dṛśyate phalam |
asvātaṃtrye vilapatāṃ svātaṃtrye sati māninām || 15 ||
[Analyze grammar]

avaśyaṃ pātinaḥ prāṇā bhoktā jīvo'pyaharniśam |
dattaṃ ca labhate bhoktaṃ kāmayanviṣayānapi || 16 ||
[Analyze grammar]

etatsthānaṃ duṣkṛtairvā yuktaṃ cādya mayekṣitam |
idānīṃ kiṃ vilāpena sahadhvaṃ yadupāgatam || 17 ||
[Analyze grammar]

yadyetadanabhīṣṭaṃ vo yadduḥkhaṃ samupasthitam |
tadadbhutamatiḥ pāpe na kartavyā kadācana || 18 ||
[Analyze grammar]

kṛte'pi pāpake karmaṇyajñānādaghanāśanam |
kartavyamanavacchinnaṃ pūjanaṃ savituḥ sadā || 19 ||
[Analyze grammar]

brahmovāca |
nārakāstadvacaḥ śrutvā tamūcuratiduḥkhitāḥ |
kṣutkṣāmakaṇṭhāstṛṭtāpavisaṃsphuṭitatālukāḥ || 20 ||
[Analyze grammar]

bho bhoḥ sādho kṛtaṃ karma yadasmābhistaducyatām |
narakasthairvipāko'yaṃ bhujyate yatsudāruṇaḥ || 21 ||
[Analyze grammar]

kiṅkara uvāca |
yuṣmābhiyauṃvanonmādānmuditairavivekibhiḥ |
ghṛtalobhena mārtaṇḍagṛhāddīpaḥ purā hṛtaḥ || 22 ||
[Analyze grammar]

tenāsminnarake ghore kṣuttṛṣṇāparipīḍitāḥ |
bhavantaḥ patitāstīvre śītavātavidāritāḥ || 23 ||
[Analyze grammar]

brahmovāca |
etatte dīpadānasya pradīpaharaṇasya ca |
puṇyaṃ pāpaṃ ca kathitaṃ bhāskarāyatane'cyuta || 24 ||
[Analyze grammar]

sarvatraiva hi dīpasya pradānaṃ kṛṣṇa śasyate |
viśeṣeṇa jagaddhāturbhāskarasya niveśane || 25 ||
[Analyze grammar]

ye'ndhā mūkā badhirā nirvivekā hīnāstaistairdānasādhanairvṛṣṇivīra |
taistairdīpāḥ sādhulokapradattā devāgārādanyataḥ kṛṣṇa nītāḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 119

Cover of edition (2022)

Bhavishya Purana: Sanskrit Text with Hindi Translation
by S. N. Khandelwal (2022)

Publisher: Chaukhamba Sanskrit Pratishthan; Pages: 2538.

Buy now!
Cover of edition (2023)

Complete Bhavisya Mahapurana (English translation)
by Shantilal Nagar (2023)

Publisher: Parimal Publication Pvt. Ltd.; Pages: 2496; ISBN-10: 817110729X; ISBN-13: 9788171107292

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: