Bhajana-Rahasya

by Srila Bhaktivinoda Thakura Mahasaya | 2010 | 123,965 words

This page relates ‘Shri Gaudiya Vaishnavas’ Sankshepa-arcana-paddhati’ of the Bhajana-rahasya, English translation, including commentary (vritti). The Bhajana-rahasya is a compilation of verses describing the mercy of the eight pairs of names (Yugala-nama) of the Maha-mantra.

Śrī Gaudīya Vaiṣṇavas’ Saṅkṣepa-arcana-paddhati

(abbreviated manual on deity worship)

Nāma-saṅkīrtana gives all perfection; nonetheless, in one’s devotional life, some activities related to arcana give special benefit.

In the early morning, after taking bath, the sādhaka should sit on an āsana (seat) and face east.

While touching the water in the ācamana cup, he should summon the holy rivers by chanting the following mantra:

गङ्गे च यमुने चैव गोदावरि सरस्वति
नर्मदे सिन्धो कावेरि जले’स्मिन् सन्निधिं कुरु

gaṅge ca yamune caiva godāvari sarasvati
narmade sindho kāveri jale’smin sannidhiṃ kuru

O Gaṅgā, O Yamunā, O Godāvarī, O Sarasvatī, O Narmadā, O Sindhu, O Kāverī, please become present in this water.

He should sprinkle the water on his head, uttering “śrī viṣṇuḥ, śrī viṣṇuḥ, śrī viṣṇuḥ”, and then perform ācamana. Thereafter he should apply tilaka in twelve places with gopī-candana.

The mantras for applying tilaka are as follows:

ललाटे केशवं ध्यायेन् नारायणम् अथोदरे
वक्षः-स्थले माधवं तु गोविन्दं कण्ठ-कूपके&न्ब्स्प्;
विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनम्
त्रिविक्रमं कन्धरे तु वामनं वाम-पार्श्वके
श्रीधरं वाम-बाहौ तु हृषीकेशं च कन्धरे
पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेत्
तत् प्रक्षालन-तोयं तु वासुदेवाय मूर्धनि

lalāṭe keśavaṃ dhyāyen nārāyaṇam athodare
vakṣaḥ-sthale mādhavaṃ tu govindaṃ kaṇṭha-kūpake 
viṣṇuṃ ca dakṣiṇe kukṣau bāhau ca madhusūdanam
trivikramaṃ kandhare tu vāmanaṃ vāma-pārśvake
śrīdharaṃ vāma-bāhau tu hṛṣīkeśaṃ ca kandhare
pṛṣṭhe tu padmanābhaṃ ca kaṭyāṃ dāmodaraṃ nyaset
tat prakṣālana-toyaṃ tu vāsudevāya mūrdhani

When one marks the forehead with tilaka, one must remember Keśava. When one marks the lower abdomen, one must remember Nārāyaṇa. For the chest, one should remember Mādhava, and when marking the hollow of the neck one should remember Govinda. Viṣṇu should be remembered while marking the right side of the belly, and Madhusūdana should be remembered when marking the right arm. Trivikrama should be remembered when marking the right shoulder, and Vāmana should be remembered when marking the left side of the belly. Śrīdhara should be remembered while marking the left arm, and Hṛṣīkeśa should be remembered when marking the left shoulder. Padmanābha and Dāmodara should be remembered when marking the back.

First, the sādhaka should worship his guru (guru-pūjā), and meditate on him as follows:

प्रातः श्रीमन्-नवद्वीपे द्वि-नेत्रं द्वि-भुजं गुरुम्
वराभय-प्रदं शान्तं स्मरेत् तन् नाम-पूर्वकम्

prātaḥ śrīman-navadvīpe dvi-netraṃ dvi-bhujaṃ gurum
varābhaya-pradaṃ śāntaṃ smaret tan nāma-pūrvakam

In the early morning, chant śrī gurudeva’s name while remembering him being situated in Śrī Navadvīpa or Śrī Vṛndāvanadhāma, and possessing two eyes and two arms. He bestows fearlessness and is the embodiment of peacefulness.

At the Yogapīṭha Śrī Māyāpura, in transcendental Navadvīpa, Śrī Caitanya Mahāprabhu is seated upon a jewelled platform. Śrī Nityānanda Prabhu is seated on His right, and Śrī Gadādhara Paṇḍita on His left. Śrī Advaita Ācārya stands at the front offering prayers with folded hands and Śrīvāsa Paṇḍita stands beside him holding an umbrella. The guru is seated on an altar below them.

In this way, one should meditate on sitting near śrī gurudeva and worship him by offering sixteen articles, while chanting the appropriate mantra for each:

इदम् आसनं अइं गुरुदेवाय नमः
एतत् पाद्यं अइं गुरुदेवाय नमः
इदम् अर्घ्यं अइं गुरुदेवाय नमः
इदम् आचमनीयं अइं गुरुदेवाय नमः
एष मधुपर्कः अइं गुरुदेवाय नमः
इदं पुनर् आचमनीयं अइं गुरुदेवाय नमः
इदं स्नानीयं अइं गुरुदेवाय नमः
इदं सोत्तरीय-वस्त्रं अइं गुरुदेवाय नमः
इदम् आभरणं अइं गुरुदेवाय नमः
एष गन्धः अइं गुरुदेवाय नमः
एष धूपः अइं गुरुदेवाय नमः
एष दीपः अइं गुरुदेवाय नमः
इदं सचन्दन-पुष्पं अइं गुरुदेवाय नमः
इदं नैवेद्यं अइं गुरुदेवाय नमः
इदं पानीय-जलं अइं गुरुदेवाय नमः
इदं पुनर् आचमनीयं अइं गुरुदेवाय नमः
इदं ताम्बूलं अइं गुरुदेवाय नमः
इदं सर्वं अइं गुरुदेवाय नमः

idam āsanaṃ aiṃ gurudevāya namaḥ
etat pādyaṃ aiṃ gurudevāya namaḥ
idam arghyaṃ aiṃ gurudevāya namaḥ
idam ācamanīyaṃ aiṃ gurudevāya namaḥ
eṣa madhuparkaḥ aiṃ gurudevāya namaḥ
idaṃ punar ācamanīyaṃ aiṃ gurudevāya namaḥ
idaṃ snānīyaṃ aiṃ gurudevāya namaḥ
idaṃ sottarīya-vastraṃ aiṃ gurudevāya namaḥ
idam ābharaṇaṃ aiṃ gurudevāya namaḥ
eṣa gandhaḥ aiṃ gurudevāya namaḥ
eṣa dhūpaḥ aiṃ gurudevāya namaḥ
eṣa dīpaḥ aiṃ gurudevāya namaḥ
idaṃ sacandana-puṣpaṃ aiṃ gurudevāya namaḥ
idaṃ naivedyaṃ aiṃ gurudevāya namaḥ
idaṃ pānīya-jalaṃ aiṃ gurudevāya namaḥ
idaṃ punar ācamanīyaṃ aiṃ gurudevāya namaḥ
idaṃ tāmbūlaṃ aiṃ gurudevāya namaḥ
idaṃ sarvaṃ aiṃ gurudevāya namaḥ

One should then chant the guru-gāyatrī-mantra according to one’s capacity:

ऐं गुरुदेवाय विद्महे, कृष्णानन्दाय
धीमहि, तन् नो गुरुः प्रचोदयात्

aiṃ gurudevāya vidmahe, kṛṣṇānandāya
dhīmahi, tan no guruḥ pracodayāt

Let us now meditate upon śrī gurudeva, who is always giving pleasure to Rādhā and Kṛṣṇa. Let us try to understand śrī guru. May he inspire and guide us from within.

After that one should offer obeisances to guru:

अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया
चक्षुर् उन्मीलितं येन तस्मै श्री-गुरवे नमः

ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaṃ yena tasmai śrī-gurave namaḥ

O Gurudeva, you are so merciful. I offer my humble obeisances unto you and am praying from the core of my heart that, with the torchlight of divine knowledge, you open my eyes, which have been blinded by the darkness of ignorance.

Then offer obeisances to the Vaiṣṇavas:

वाञ्छा-कल्प-तरुभ्यश् च कृपा-सिन्धुभ्य एव च
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः

vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca
patitānāṃ pāvanebhyo vaiṣṇavebhyo namo namaḥ

I offer obeisances again and again to the Vaiṣṇavas, who are just like wishfulfilling desire trees, who are an ocean of mercy and who deliver the fallen, conditioned souls.

Thereafter one should perform pūjā of Śrī Gaurāṅga, who is comprised of five principles, or truths, meditating on Him as follows:

श्रीमन्-मौक्तिक-दाम-बद्ध-चिकुरं सुस्मेर-चन्द्राननं श्री-खण्डागुरु-चारु-चित्र-वसनं स्रग्-दिव्य-भूषाञ्चितम्
नृत्यावेश-रसानुमोद-मधुरं कन्दर्प-वेशोज्ज्वलं चैतन्यं कनक-द्युतिं निज-जनैः संसेव्यमानं भजे

śrīman-mauktika-dāma-baddha-cikuraṃ susmera-candrānanaṃ śrī-khaṇḍāguru-cāru-citra-vasanaṃ srag-divya-bhūṣāñcitam
nṛtyāveśa-rasānumoda-madhuraṃ kandarpa-veśojjvalaṃ caitanyaṃ kanaka-dyutiṃ nija-janaiḥ saṃsevyamānaṃ bhaje

I worship Śrī Caitanyadeva, whose hair is intertwined with beautiful garlands of pearls, whose face is splendorous like a radiant moon, whose limbs are anointed with candana and aguru, and who, adorned with wonderful clothes, garlands and transcendental glittering ornaments, dances while absorbed in ecstasies of sweet mellows. His goldencomplexioned form, adorned with the ornaments of bhāva, makes Him appear like an enchanting Cupid amidst the presence of His intimate associates.

Then, with sixteen articles, one should offer pūjā to Śrī Gaurāṅga:

इदं आसनं क्लीं कृष्ण-चैतन्याय नमः
एतत् पाद्यं क्लीं कृष्ण-चैतन्याय नमः
इदं अर्घ्यं क्लीं कृष्ण-चैतन्याय नमः
इदं आचमनीयं क्लीं कृष्ण-चैतन्याय नमः
एष मधुपर्कः क्लीं कृष्ण-चैतन्याय नमः
इदं पुनर् आचमनीयं क्लीं कृष्ण-चैतन्याय नमः
इदं स्नानीयं क्लीं कृष्ण-चैतन्याय नमः
इदं सोत्तरीय-वस्त्रं क्लीं कृष्ण-चैतन्याय नमः
इदं आभरणं क्लीं कृष्ण-चैतन्याय नमः
एष गन्धः क्लीं कृष्ण-चैतन्याय नमः
एष धूपः क्लीं कृष्ण-चैतन्याय नमः
एष दीपः क्लीं कृष्ण-चैतन्याय नमः
इदं सचन्दन-पुष्पं क्लीं कृष्ण-चैतन्याय नमः
इदं सचन्दन-तुलसी-पत्रं क्लीं कृष्ण-चैतन्याय नमः
इदं नैवेद्यं क्लीं कृष्ण-चैतन्याय नमः
इदं पानीय-जलं क्लीं कृष्ण-चैतन्याय नमः
इदं पुनर् आचमनीयं क्लीं कृष्ण-चैतन्याय नमः
इदं ताम्बूलं क्लीं कृष्ण-चैतन्याय नमः
इदं माल्यं क्लीं कृष्ण-चैतन्याय नमः
इदं सर्वं क्लीं कृष्ण-चैतन्याय नमः

idaṃ āsanaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
etat pādyaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ arghyaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ ācamanīyaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
eṣa madhuparkaḥ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ punar ācamanīyaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ snānīyaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ sottarīya-vastraṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ ābharaṇaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
eṣa gandhaḥ klīṃ kṛṣṇa-caitanyāya namaḥ
eṣa dhūpaḥ klīṃ kṛṣṇa-caitanyāya namaḥ
eṣa dīpaḥ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ sacandana-puṣpaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ sacandana-tulasī-patraṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ naivedyaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ pānīya-jalaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ punar ācamanīyaṃ klīṃ kṛṣṇa-caitanyāya namaḥ

idaṃ tāmbūlaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ mālyaṃ klīṃ kṛṣṇa-caitanyāya namaḥ
idaṃ sarvaṃ klīṃ kṛṣṇa-caitanyāya namaḥ

After completing worship of Śrī Gaura, one should chant the gauragāyatrī according to one’s capacity:

क्लीं कृष्ण-चैतन्याय विद्महे, विश्वम्भराय
धीमहि, तन् नो गौरः प्रचोदयात्

klīṃ kṛṣṇa-caitanyāya vidmahe, viśvambharāya
dhīmahi, tan no gauraḥ pracodayāt

Let us try to understand Śrī Kṛṣṇa Caitanya. Let us meditate upon Viśvambhara, who is maintaining the entire universe. May that goldencomplexioned Śrī Gaura manifest within our hearts and inspire us.

Thereafter, one should offer obeisances to Śrī Gaurasundara with the following mantra:

आनन्द-लीलामय-विग्रहाय हेमाभ-दिव्यच्-छवि-सुन्दराय
तस्मै महा-प्रेम-रस-प्रदाय चैतन्य-चन्द्राय नमो नमस् ते

ānanda-līlāmaya-vigrahāya hemābha-divyac-chavi-sundarāya
tasmai mahā-prema-rasa-pradāya caitanya-candrāya namo namas te

I offer obeisances unto Śrī Caitanyacandra, whose form is the embodiment of blissful, transcendental pastimes, whose golden complexion is divinely beautiful, and who bestows unlimited nectar in the mellows of prema.

One should then perform arcana of Śrī RādhāKṛṣṇa with the consciousness that it is the mercy of śrī guru and Śrī Gaurāṅga. First, one should meditate on Śrī Vṛndāvana:

ततो वृन्दावनं ध्यायेत् परमानन्द-वर्धनम्
कालिन्दी-जल-कल्लोल-सङ्गि-मारुत-सेवितम्
नाना-पुष्प-लता-बद्ध-वृक्ष-षण्डैश् च मण्डितम्
कोटि-सूर्य-समाभासं विमुक्तं षट्-तरङ्गकैः
तन्-मध्ये रत्न-खचितं स्वर्ण-सिंहासनं महत्

tato vṛndāvanaṃ dhyāyet paramānanda-vardhanam
kālindī-jala-kallola-saṅgi-māruta-sevitam
nānā-puṣpa-latā-baddha-vṛkṣa-ṣaṇḍaiś ca maṇḍitam
koṭi-sūrya-samābhāsaṃ vimuktaṃ ṣaṭ-taraṅgakaiḥ
tan-madhye ratna-khacitaṃ svarṇa-siṃhāsanaṃ mahat

Meditate on a great golden throne studded with jewels within the divine realm of Śrī Vṛndāvanadhāma. A place of everincreasing bliss, Vṛndāvanadhāma is served by breezes that are cooled by the touch of the Yamunā’s waves and decorated with various types of flowers, creepers and trees. Its splendour is equal to that of millions of suns, and it is ever free from the six waves of material nature (namely lust, anger, greed, envy, false ego and illusion).

Hereafter, one should meditate on Śrī RādhāKṛṣṇa, who are sitting on a golden throne inlaid with jewels:

श्री-कृष्णं श्री-घन-श्यामं पूर्णानन्द-कलेवरम्
द्वि-भुजं सर्व-देवेशं राधालिङ्गित-विग्रहम्

śrī-kṛṣṇaṃ śrī-ghana-śyāmaṃ pūrṇānanda-kalevaram
dvi-bhujaṃ sarva-deveśaṃ rādhāliṅgita-vigraham

I meditate on Śrī Kṛṣṇa, whose bluishblack colour resembles that of a fresh raincloud, whose body is full of transcendental bliss, who has a twoarmed form, who is the Lord of all the demigods and who is embraced by Śrīmatī Rādhikā.

Then, with sixteen articles, one should offer pūjā to Śrī RādhāKṛṣṇa:

इदम् आसनं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
एतत् पाद्यं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदम् अर्घ्यं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदम् आचमनीयं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
एष मधुपर्कः श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं पुनर् आचमनीयं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं स्नानीयं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं सोत्तरीय-वस्त्रं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदम् आभरणं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
एष गन्धः श्रीं क्लीं राधा-कृष्णाभ्यां नमः
एष धूपः श्रीं क्लीं राधा-कृष्णाभ्यां नमः
एष दीपः श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं सचन्दन-पुस्पं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं सचन्दन-तुलसी-पत्रं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं नैवेद्यं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं पानीय-जलम् श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं पुनर् आचमनीयं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं ताम्बूलं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं माल्यं श्रीं क्लीं राधा-कृष्णाभ्यां नमः
इदं सर्वं श्रीं क्लीं राधा-कृष्णाभ्यां नमः

idam āsanaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
etat pādyaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idam arghyaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idam ācamanīyaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
eṣa madhuparkaḥ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ punar ācamanīyaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ snānīyaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ sottarīya-vastraṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idam ābharaṇaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
eṣa gandhaḥ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
eṣa dhūpaḥ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
eṣa dīpaḥ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ sacandana-puspaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ sacandana-tulasī-patraṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ naivedyaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ pānīya-jalam śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ punar ācamanīyaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ tāmbūlaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ mālyaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ
idaṃ sarvaṃ śrīṃ klīṃ rādhā-kṛṣṇābhyāṃ namaḥ

After the worship, one should chant this yugala-gāyatrī-mantra according to one’s capacity:

क्लीं कृष्णाय विद्महे, दामोदराय
धीमहि, तन् नो प्रचोदयात्

klīṃ kṛṣṇāya vidmahe, dāmodarāya
dhīmahi, tan no pracodayāt

Let us try to know the allattractive Śrī Kṛṣṇa. Let us meditate upon Dāmodara, who is bound by the love of His devotees. May that Kṛṣṇa manifest in our hearts and inspire us.

श्रीं राधिकायै विद्महे, प्रेम-रूपायै
धीमहि, तन् नो राधा प्रचोदयात्

śrīṃ rādhikāyai vidmahe, prema-rūpāyai
dhīmahi, tan no rādhā pracodayāt

Let us try to understand Śrīmatī Rādhikā. We meditate upon Her, who is the embodiment of prema. May that Rādhā manifest in our hearts and inspire us.

And then offer obeisances to Śrī Kṛṣṇa:

हे कृष्ण करुणा-सिन्धो दीन-बन्धो जगत्-पते
गोपेश गोपिका-कान्त राधा-कान्त नमो’स्तु ते

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo’stu te

I offer my unlimited obeisances unto You, O Kṛṣṇa! You are the ocean of mercy, friend of the fallen, Lord of creation and master of the cowherd community. You are Gopīkānta, beloved of the gopīs, and above all You are Rādhākānta, the beloved of Śrīmatī Rādhikā.

And to Śrī Rādhā:

तप्त-काञ्चन-गौराङ्गि राधे वृन्दावनेश्वरि
वृषभानु-सुते देवि प्रणमामि हरि-प्रिये

tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari
vṛṣabhānu-sute devi praṇamāmi hari-priye

O Gaurāṅgī, whose complexion is like molten gold! O Rādhā! Queen of Vṛndāvana! O daughter of Vṛṣabhānu Mahārāja! O Devī! O dear most of Hari, obeisances unto You again and again!

After that, one should chant the kāma-bīja, mūla-mantra and kāmagāyatrī according to one’s capacity. And then, in the proper order, one should recite padya-pañcaka and vijñapti-pañcaka in a mood of distress. Padya-pañcaka:

saṃsāra-sāgarān nātha putra-mitra-gṛhāṅganāt
goptārau me yuvām eva prapanna-bhaya-bhañjanau
(1)

O Śrī RādhāKṛṣṇa, You are my protectors from the ocean of material existence, which is characterised by sons, friends, household and land. Therefore, You are known as the destroyers of fear for those who are surrendered unto You.

yo’haṃ mamāsti yat kiñcid iha loke paratra ca
tat sarvaṃ bhavato’dyaiva caraṇesu samarpitam
(2)

O Your Lordships, I, and whatever little I possess in this world and in the next–all this I now offer unto Your lotus feet.

aham apy aparādhānām ālayas tyakta-sādhanaḥ
agatiś ca tato nāthau bhavantau me parā gatiḥ
(3)

O Your Lordships, I am certainly the abode of many offences and I am completely devoid of any devotional practice. I do not have any other shelter; therefore, I regard You as my ultimate goal.

tavāsmi rādhikā-nātha karmaṇā manasā girā
kṛṣṇa-kānte tavaivāsmi yuvām eva gatir mama
(4)

O Master of Śrīmatī Rādhikā, I am Yours by actions, mind and words. O lover of Śrī Kṛṣṇa, Śrīmatī Rādhikā, I belong to You alone. You both are my only destination.

śaraṇaṃ vāṃ prapanno’smi karuṇā-nikarākarau
prasādaṃ kuru dāsyaṃ bho mayi duṣṭe’parādhini
(5)

O Śrī RādhāKṛṣṇa, O oceans of mercy, I am taking shelter of You. Although I am fallen and an offender, kindly be pleased with me and make me Your servant.

Vijñapti-pañcaka:

mat-samo nāsti pāpātmā nāparādhī ca kaścana
parihāre’pi lajjā me kiṃ bruve puruṣottama
(1)

O Puruṣottama, there is no one as sinful and offensive as I am. How can I describe myself? I even feel ashamed to beg pardon for my sins.

yuvatīnāṃ yathā yūni yunāṃ ca yuvatau yathā
mano’bhiramate tadvan mano me ramatāṃ tvayi
(2)

Just as the minds of young ladies take pleasure in thinking of young men, and the minds of young men take pleasure in thinking of young women, kindly let my mind take pleasure in You alone.

bhūmau skhalita-pādānāṃ bhūmir evāvalambanam
tvayi jātāparādhānāṃ tvam eva śaraṇaṃ prabho
(3)

Just as the ground is the only support for those whose feet have slipped, so also You alone are the only shelter, even for those who have offended You.

govinda-vallabhe rādhe prārthaye tvām ahaṃ sadā
tvadīyam iti jānātu govindo māṃ tvayā saha
(4)

O Śrīmatī Rādhikā, dearest of Lord Govinda, this is always my request to You: may You and Govinda consider me to be Yours.

rādhe vṛndāvanādhīśe karuṇāmṛta-vāhini
kṛpayā nija-pādābja-dāsyaṃ mahyaṃ pradīyatām
(5)

O Śrīmatī Rādhikā, O queen of Vṛndāvana, You are a flowing river of nectarean compassion. Please be merciful unto me and grant me the service of Your lotus feet.

Thereafter, one should offer the remnants to śrī guru and Vaiṣṇavas:

एतत् महा-प्रसाद निर्माल्यं श्री-गुरवे नमः
एतत् पानीय-जलं श्री-गुरवे नमः
एतत् प्रसाद-ताम्बूलं श्री-गुरवे नमः
एतत् सर्वं सर्व-सखीभ्यो नमः
श्री-पौर्णमास्यै नमः
सर्व व्रज-वासिभ्यो नमः
सर्व वैष्णवेभ्यो नमः

etat mahā-prasāda nirmālyaṃ śrī-gurave namaḥ
etat pānīya-jalaṃ śrī-gurave namaḥ
etat prasāda-tāmbūlaṃ śrī-gurave namaḥ
etat sarvaṃ sarva-sakhībhyo namaḥ
śrī-paurṇamāsyai namaḥ
sarva vraja-vāsibhyo namaḥ
sarva vaiṣṇavebhyo namaḥ

The mantra for picking tulasī before the tulasī pūjā is requisite:

तुलस्य्-अमृत-जन्मासि सदा त्वं केशव-प्रिये
केशवार्थं विचिनोमि वरदा भव शोभने

tulasy-amṛta-janmāsi sadā tvaṃ keśava-priye
keśavārthaṃ vicinomi varadā bhava śobhane

O Tulasī of effulgent beauty, you have been produced from nectar during the churning of the milk ocean. You are always dear to Lord Keśava. I pick your leaves only for the worship of Śrī Kṛṣṇa. May you bestow upon me the benediction that my worship of Kṛṣṇa will obtain success.

Tulasī-pūjā :

निर्माल्य-गन्ध-पुष्पादि-पानीय-जलं
इदम् अर्घ्यं श्री-तुलस्यै नमः

nirmālya-gandha-puṣpādi-pānīya-jalaṃ
idam arghyaṃ śrī-tulasyai namaḥ

Tulasī-mantra :

निर्मिता त्वं पुरा देवैर् अर्चिता त्वं सुरासुरैः
तुलसि हर मे’विद्यां पूजां गृह्न नमो’स्तु ते

nirmitā tvaṃ purā devair arcitā tvaṃ surāsuraiḥ
tulasi hara me’vidyāṃ pūjāṃ gṛhna namo’stu te

You came into being long ago, and are worshipped by gods and demons alike. O Tulasī, my obeisance unto you. Kindly dispel my ignorance and accept my worship.

Tulasī-praṇāma :

या दृष्टा निखिलाघ-सङ्घ-शमनी स्पृष्ता वपुः पावनी रोगानाम् अभिवन्दिता निरसनी सिक्ता’न्तक-त्रासिनी
प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्-चरणे सुभक्ति-फलदा तस्यै तुलस्यै नमः

yā dṛṣṭā nikhilāgha-saṅgha-śamanī spṛṣtā vapuḥ pāvanī rogānām abhivanditā nirasanī siktā’ntaka-trāsinī
pratyāsatti-vidhāyinī bhagavataḥ kṛṣṇasya saṃropitā nyastā tac-caraṇe subhakti-phaladā tasyai tulasyai namaḥ

O Tulasī, I offer my respectful obeisances unto you. Simply by seeing you all sins are destroyed. Simply by touching you one’s body is purif ied. By offering obeisances unto you, all diseases are driven away. By offering water unto you, the fear of death is dispelled. By planting you, one obtains proximity to the Lord. By offering you unto the lotus feet of Śrī Kṛṣṇa, one obtains a special type of devotion, the rare fruit of prema-bhakti.

After offering obeisances to tulasī, one should chant, with sambandhajñāna, the prescribed number of kṛṣṇa-nāma on tulasī beads. While chanting the holy name, which is supremely auspicious and the eternal truth, there is no consideration of time, place, purity or impurity.

Thereafter, recite the following mantra, accept śrī kṛṣṇacaraṇāmṛta, and touch it to the head:

अशेष-क्लेश-निःशेषकारणं शुद्ध-भक्ति-दम्
कृष्ण-पादोदकं पीत्वा शिरसा धारयाम्य् अहम्

aśeṣa-kleśa-niḥśeṣakāraṇaṃ śuddha-bhakti-dam
kṛṣṇa-pādodakaṃ pītvā śirasā dhārayāmy aham

Having sipped the water from the lotus feet of Śrī Kṛṣṇa, which bestows pure bhakti and causes the destruction of unlimited miseries and pains, I take that water on my head.

After that one should chant the following mantra and accept some mahā-prasāda:

रुदन्ति पातकाः सर्वे निश्वसन्ति मुहुर्-मुहुः
हा हा कृत्वा पलायन्ति जगन्नाथान्न-भक्षणात्

rudanti pātakāḥ sarve niśvasanti muhur-muhuḥ
hā hā kṛtvā palāyanti jagannāthānna-bhakṣaṇāt

When one simply takes the foodstuffs offered to Jagannātha, all types of sins gasp. Crying out “Alas! Alas!” they flee for their lives.

Then, one should offer full prostrated obeisances with the following mantra:

दोर्भ्यां पद्भ्यां च जानुभ्याम् उरसा शिरसा दृशा
मनसा वचसा चेति प्रणामो’ष्टाङ्ग ईरितः

dorbhyāṃ padbhyāṃ ca jānubhyām urasā śirasā dṛśā
manasā vacasā ceti praṇāmo’ṣṭāṅga īritaḥ

I offer obeisances with eight bodily parts: the arms, the feet, the knees, the chest, the forehead, the mind, vision and speech.

Thus ends the morning duties.

In the evening, one should chant the kāma-bīja, mūla-mantra and kāma-gāyatrī twelve times. One should never eat or drink anything that is not in the mode of goodness and not offered to Śrī Bhagavān.

पथ्यं पूतम् अनामयन्तम् आहार्यं सात्त्विकं विदुः
राजसम् इन्द्रिय-प्रेष्ठं तामसम् आर्तिदो’शुचिः

pathyaṃ pūtam anāmayantam āhāryaṃ sāttvikaṃ viduḥ
rājasam indriya-preṣṭhaṃ tāmasam ārtido’śuciḥ

Foods in the mode of goodness are wholesome, pure and do not cause pain. Foods in the mode of passion are dear to the senses. Foods in the mode of ignorance are unclean and cause suffering.

One should observe vratas on Śrī Ekādaśī, appearance days of viṣṇutattva and so forth, to one’s capacity. One should never fall into bad association. Abandoning such association is the virtuous practice of a Vaiṣṇava.

Thus ends Saṅkṣepa-arcana-paddhati.

Like what you read? Consider supporting this website: