Bhajana-Rahasya

by Srila Bhaktivinoda Thakura Mahasaya | 2010 | 123,965 words

The Bhajana-rahasya Text 27, English translation, including commentary (vritti). The Bhajana-rahasya is a compilation of verses describing the mercy of the eight pairs of names (Yugala-nama) of the Maha-mantra. This is text 27 belonging to the chapter “Dvitiya-yama-sadhana (Pratah-kaliya-bhajana)” representing the first six dandas of the morning: approximately 6.00 a.m.–8.30 a.m.

Do not endeavour to perform activities such as atoning for sins through karma and jñāna. The Padma Purāṇa says:

हरेर् अप्य् अपराधान् यः कुर्याद् द्वि-पद-पांशलः
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः
नाम्नो’पि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः
नामापराध-युक्तानां नामान्य् एव हरन्त्य्-अघम्
अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च

harer apy aparādhān yaḥ kuryād dvi-pada-pāṃśalaḥ
nāmāśrayaḥ kadācit syāt taraty eva sa nāmataḥ
nāmno’pi sarva-suhṛdo hy aparādhāt pataty adhaḥ
nāmāparādha-yuktānāṃ nāmāny eva haranty-agham
aviśrānta-prayuktāni tāny evārtha-karāṇi ca

That wretched person who commits sevā-aparādha at the lotus feet of Śrī Hari can become freed from his offence if he takes shelter of the holy name. Every kind of aparādha is nullified by service to the holy name. All perfection is attained by chanting the holy name without anarthas, keeping in mind one’s relationship with the Supreme Lord. Such chanting must be continuous and uninterrupted, like an unbroken stream of oil.

kṛṣṇera śrī-mūrti prati aparādha kari’
nāmāśraye sei aparādhe yaya tari

नाम अपराध यत नामे हय क्षय
अविश्रान्त नाम लैले सर्व-सिद्धि हय

nāma aparādha yata nāme haya kṣaya
aviśrānta nāma laile sarva-siddhi haya

Like what you read? Consider supporting this website: