Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

bhagavatā saubhasahitasya śālvasya vināśaḥ |
śrīśuka uvāca |
sa tūpaspṛśya salilaṃ daṃśito dhṛtakārmukaḥ |
naya māṃ dyumataḥ pārśvaṃ vīrasyetyāha sārathim || 1 ||
[Analyze grammar]

vidhamantaṃ svasainyāni dyumantaṃ rukmiṇīsutaḥ |
pratihatya pratyavidhyan nārācairaṣṭabhiḥ smayan || 2 ||
[Analyze grammar]

caturbhiścaturo vāhān sūtamekena cāhanat |
dvāvābhyaṃ dhanuśca ketuṃ ca śareṇānyena vai śiraḥ || 3 ||
[Analyze grammar]

gadasātyakisāmbādyā jaghnuḥ saubhapaterbalam |
petuḥ samudre saubheyāḥ sarve saṃchinnakandharāḥ || 4 ||
[Analyze grammar]

evaṃ yadūnāṃ śālvānāṃ nighnatāmitaretaram |
yuddhaṃ triṇavarātraṃ tad abhūt tumulamulbaṇam || 5 ||
[Analyze grammar]

indraprasthaṃ gataḥ kṛṣṇa āhūto dharmasūnunā |
rājasūye'tha nivṛtte śiśupāle ca saṃsthite || 6 ||
[Analyze grammar]

kuruvṛddhānanujñāpya munīṃśca sasutāṃ pṛthām |
nimittānyatighorāṇi paśyan dvāvāravatīṃ yayau || 7 ||
[Analyze grammar]

āha cāhamihāyāta āryamiśrābhisaṅgataḥ |
rājanyāścaidyapakṣīyā nūnaṃ hanyuḥ purīṃ mama || 8 ||
[Analyze grammar]

vīkṣya tatkadanaṃ svānāṃ nirūpya purarakṣaṇam |
saubhaṃ ca śālvarājaṃ ca dārukaṃ prāha keśavaḥ || 9 ||
[Analyze grammar]

rathaṃ prāpaya me sūta śālvasyāntikamāśu vai |
sambhramaste na kartavyo māyāvī saubharāḍayam || 10 ||
[Analyze grammar]

ityuktaścodayāmāsa rathamāsthāya dārukaḥ |
viśantaṃ dadṛśuḥ sarve sve pare cāruṇānujam || 11 ||
[Analyze grammar]

śālvaśca kṛṣṇamālokya hataprāyabaleśvaraḥ |
prāharat kṛṣṇasūtāya śaktiṃ bhīmaravāṃ mṛdhe || 12 ||
[Analyze grammar]

tāmāpatantīṃ nabhasi maholkāmiva raṃhasā |
bhāsayantīṃ diśaḥ śauriḥ sāyakaiḥ śatadhācchinat || 13 ||
[Analyze grammar]

taṃ ca ṣoḍaśabhirviddhvā bāṇaiḥ saubhaṃ ca khe bhramat |
avidhyaccharasandohaiḥ khaṃ sūrya iva raśmibhiḥ || 14 ||
[Analyze grammar]

śālvaḥ śaurestu doḥ savyaṃ śārṅgaṃ śārṅgadhanvanaḥ |
bibheda nyapatad hastāt śārṅgamāsīt tadadbhutam || 15 ||
[Analyze grammar]

hāhākāro mahānāsīd bhūtānāṃ tatra paśyatām |
ninadya saubharāḍuccaiḥ idamāha janārdanam || 16 ||
[Analyze grammar]

yattvayā mūḍha naḥ sakhyuḥ bhrāturbhāryā hṛtekṣatām |
pramattaḥ sa sabhāmadhye tvayā vyāpāditaḥ sakhā || 17 ||
[Analyze grammar]

taṃ tvādya niśitairbāṇaiḥ aparājitamāninam |
nayāmyapunarāvṛttiṃ yadi tiṣṭhermamāgrataḥ || 18 ||
[Analyze grammar]

śrībhagavānuvāca |
vṛthā tvaṃ katthase manda na paśyasyantike'ntakam |
pauruṣaṃ darśayanti sma śūrā na bahubhāṣiṇaḥ || 19 ||
[Analyze grammar]

ityuktvā bhagavān śālvaṃ gadayā bhīmavegayā |
tatāḍa jatrau saṃrabdhaḥ sa cakampe vamannasṛk || 20 ||
[Analyze grammar]

gadāyāṃ sannivṛttāyāṃ śālvastvantaradhīyata |
tato muhūrta āgatya puruṣaḥ śirasācyutam |
devakyā prahito'smīti natvā prāha vaco rudan || 21 ||
[Analyze grammar]

kṛṣṇa kṛṣṇa mahābāho pitā te pitṛvatsala |
baddhvāpanītaḥ śālvena saunikena yathā paśuḥ || 22 ||
[Analyze grammar]

niśamya vipriyaṃ kṛṣṇo mānuṣīṃ prakṛtiṃ gataḥ |
vimanasko ghṛṇī snehād babhāṣe prākṛto yathā || 23 ||
[Analyze grammar]

kathaṃ rāmamasambhrāntaṃ jitvājeyaṃ surāsuraiḥ |
śālvenālpīyasā nītaḥ pitā me balavān vidhiḥ || 24 ||
[Analyze grammar]

iti bruvāṇe govinde saubharāṭ pratyupasthitaḥ |
vasudevamivānīya kṛṣṇaṃ cedamuvāca saḥ || 25 ||
[Analyze grammar]

eṣa te janitā tāto yadarthamiha jīvasi |
vadhiṣye vīkṣataste'muṃ īśaścet pāhi bāliśa || 26 ||
[Analyze grammar]

evaṃ nirbhartsya māyāvī khaḍgenānakadundubheḥ |
utkṛtya śira ādāya khasthaṃ saubhaṃ samāviśat || 27 ||
[Analyze grammar]

tato muhūrtaṃ prakṛtāvupaplutaḥ |
svabodha āste svajanānuṣaṅgataḥ |
mahānubhāvastadabudhyadāsurīṃ |
māyāṃ sa śālvaprasṛtāṃ mayoditām || 28 ||
[Analyze grammar]

na tatra dūtaṃ na pituḥ kalevaraṃ |
prabuddha ājau samapaśyadacyutaḥ |
svāpnaṃ yathā cāmbaracāriṇaṃ ripuṃ |
saubhasthamālokya nihantumudyataḥ || 29 ||
[Analyze grammar]

evaṃ vadanti rājarṣe ṛṣayaḥ ke ca nānvitāḥ |
yat svavāco virudhyeta nūnaṃ te na smarantyuta || 30 ||
[Analyze grammar]

kva śokamohau sneho vā bhayaṃ vā ye'jñasambhavāḥ |
kva cākhaṇḍitavijñāna jñānaiśvaryastvakhaṇḍitaḥ || 31 ||
[Analyze grammar]

yatpādasevorjitayā'tmavidyayā |
hinvantyanādyātmaviparyayagraham |
labhanta ātmīyamanantamaiśvaraṃ |
kuto nu mohaḥ paramasya sadgateḥ || 32 ||
[Analyze grammar]

taṃ śastrapūgaiḥ praharantamojasā |
śālvaṃ śaraiḥ śauriramoghavikramaḥ |
viddhvācchinad varma dhanuḥ śiromaṇiṃ |
saubhaṃ ca śatrorgadayā ruroja ha || 33 ||
[Analyze grammar]

tatkṛṣṇahasteritayā vicūrṇitaṃ |
papāta toye gadayā sahasradhā |
visṛjya tad bhūtalamāsthito gadāṃ |
udyamya śālvo'cyutamabhyagād drutam || 34 ||
[Analyze grammar]

ādhāvataḥ sagadaṃ tasya bāhuṃ |
bhallena chittvātha rathāṅgamadbhutam |
vadhāya śālvasya layārkasannibhaṃ |
bibhrad babhau sārka ivodayācalaḥ || 35 ||
[Analyze grammar]

jahāra tenaiva śiraḥ sakuṇḍalaṃ |
kirīṭayuktaṃ purumāyino hariḥ |
vajreṇa vṛtrasya yathā purandaro |
babhūva hāheti vacastadā nṛṇām || 36 ||
[Analyze grammar]

tasminnipatite pāpe saubhe ca gadayā hate |
nedurdundubhayo rājan divi devagaṇeritāḥ |
sakhīnāṃ apacitiṃ kurvan dantavakro ruṣābhyagāt || 37 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
saubhavadho nāma saptasaptatitamo'dhyāyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 77

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: