Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

raivatake dvividvadhaḥ |
śrīrājovāca |
bhūyo'haṃ śrotumicchāmi rāmasyādbhutakarmaṇaḥ |
anantasyāprameyasya yadanyat kṛtavān prabhuḥ || 1 ||
[Analyze grammar]

śrīśuka uvāca |
narakasya sakhā kaścid dvivido nāma vānaraḥ |
sugrīvasacivaḥ so'tha bhrātā maindasya vīryavān || 2 ||
[Analyze grammar]

sakhyuḥ so'pacitiṃ kurvan vānaro rāṣṭraviplavam |
puragrāmākarān ghoṣān adahad vahnimutsṛjan || 3 ||
[Analyze grammar]

kvacit sa śailānutpāṭya tairdeśān samacūrṇayat |
ānartān sutarāmeva yatrāste mitrahā hariḥ || 4 ||
[Analyze grammar]

kvacit samudramadhyastho dorbhyāṃ utkṣipya tajjalam |
deśān nāgāyutaprāṇo velākūle nyamajjayat || 5 ||
[Analyze grammar]

āśramān ṛṣimukhyānāṃ kṛtvā bhagnavanaspatīn |
adūṣayat śakṛt mūtraiḥ agnīn vaitānikān khalaḥ || 6 ||
[Analyze grammar]

puruṣān yoṣito dṛptaḥ kṣmābhṛddroṇīguhāsu saḥ |
nikṣipya cāpyadhācchailaiḥ peśaskkāskārīva kīṭakam || 7 ||
[Analyze grammar]

evaṃ deśān viprakurvan dūṣayaṃśca kulastriyaḥ |
śrutvā sulalitaṃ gītaṃ giriṃ raivatakaṃ yayau || 8 ||
[Analyze grammar]

tatrāpaśyad yadupatiṃ rāmaṃ puṣkaramālinam |
sudarśanīyasarvāṅgaṃ lalanāyūthamadhyagam || 9 ||
[Analyze grammar]

gāyantaṃ vāruṇīṃ pītvā madavihvalalocanam |
vibhrājamānaṃ vapuṣā prabhinnamiva vāraṇam || 10 ||
[Analyze grammar]

duṣṭaḥ śākhāmṛgaḥ śākhāṃ ārūḍhaḥ kaṃpayan drumān |
cakre kilakilāśabdaṃ ātmānaṃ saṃpradarśayan || 11 ||
[Analyze grammar]

tasya dhārṣṭyaṃ kapervīkṣya taruṇyo jāticāpalāḥ |
hāsyapriyā vijahasuḥ baladevaparigrahāḥ || 12 ||
[Analyze grammar]

tā helayāmāsa kapiḥ bhūkṣepaiḥ saṃmukhādibhiḥ |
darśayan svagudaṃ tāsāṃ rāmasya ca nirīkṣitaḥ || 13 ||
[Analyze grammar]

taṃ grāvṇā prāharat kruddho balaḥ praharatāṃ varaḥ |
sa vañcayitvā grāvāṇaṃ madirākalaśaṃ kapiḥ || 14 ||
[Analyze grammar]

gṛhītvā helayāmāsa dhūrtastaṃ kopayan hasan |
nirbhidya kalaśaṃ duṣṭo vāsāṃsyāsphālayad balam || 15 ||
[Analyze grammar]

kadarthīkṛtya balavān vipracakre madoddhataḥ |
taṃ tasyāvinayaṃ dṛṣṭvā deśāṃśca tadupadrutān || 16 ||
[Analyze grammar]

kruddho musalamādatta halaṃ cārijighāṃsayā |
dvivido'pi mahāvīryaḥ śālamudyamya pāṇinā || 17 ||
[Analyze grammar]

abhyetya tarasā tena balaṃ mūrdhanyatāḍayat |
taṃ tu saṅkarṣaṇo mūrdhni patantamacalo yathā || 18 ||
[Analyze grammar]

pratijagrāha balavān sunandenāhanacca tam |
mūṣalāhatamastiṣko vireje raktadhārayā || 19 ||
[Analyze grammar]

giriryathā gairikayā prahāraṃ nānucintayan |
punaranyaṃ samutkṣipya kṛtvā niṣpatramojasā || 20 ||
[Analyze grammar]

tenāhanat susaṅkruddhaḥ taṃ balaḥ śatadhācchinat |
tato'nyena ruṣā jaghne taṃ cāpi śatadhācchinat || 21 ||
[Analyze grammar]

evaṃ yudhyan bhagavatā bhagne bhagne punaḥ punaḥ |
ākṛṣya sarvato vṛkṣān nirvṛkṣaṃ akarod vanam || 22 ||
[Analyze grammar]

tato'muñcacchilāvarṣaṃ balasyoparyamarṣitaḥ |
tatsarvaṃ cūrṇayāmāsa līlayā musalāyudhaḥ || 23 ||
[Analyze grammar]

sa bāhū tālasaṅkāśau muṣṭīkṛtya kapīśvaraḥ |
āsādya rohiṇīputraṃ tābhyāṃ vakṣasyarūrujat || 24 ||
[Analyze grammar]

yādavendro'pi taṃ dorbhyāṃ tyaktvā musalalāṅgale |
jatrāvabhyardayatkruddhaḥ so'patad rudhiraṃ vaman || 25 ||
[Analyze grammar]

cakampe tena patatā saṭaṅkaḥ savanaspatiḥ |
parvataḥ kuruśārdūla vāyunā naurivāmbhasi || 26 ||
[Analyze grammar]

jayaśabdo namaḥśabdaḥ sādhu sādhviti cāmbare |
surasiddhamunīndrāṇāṃ āsīt kusumavarṣiṇām || 27 ||
[Analyze grammar]

evaṃ nihatya dvividaṃ jagadvyatikarāvaham |
saṃstūyamāno bhagavān janaiḥ svapuramāviśat || 28 ||
[Analyze grammar]

iti śrīmad‍bhāgavate mahāpurāṇe pāramahaṃsyāṃ |
saṃhitāyāṃ daśamaskandhe uttarārdhe |
dvividavadho nāma saptaṣaṣṭitamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 67

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Like what you read? Consider supporting this website: