Bhagavata Purana [sanskrit]

140,807 words

This Sanskrit edition of the Bhagavatapurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. The extant edition contains 12 books originally written in 18,000 Sanskrit verses

[English text for this chapter is available]

maitreya uvāca |
dhruvaṃ nivṛttaṃ pratibuddhya vaiśasād |
apetamanyuṃ bhagavān dhaneśvaraḥ |
tatrāgataścāraṇayakṣakinnaraiḥ |
saṃstūyamāno nyavadat kṛtāñjalim || 1 ||
[Analyze grammar]

dhanada uvāca |
bho bhoḥ kṣatriyadāyāda parituṣṭo'smi te'nagha |
yattvaṃ pitāmahādeśād vairaṃ dustyajamatyajaḥ || 2 ||
[Analyze grammar]

na bhavān avadhīdyakṣān na yakṣā bhrātaraṃ tava |
kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ || 3 ||
[Analyze grammar]

ahaṃ tvamityapārthā dhīḥ ajñānāt puruṣasya hi |
svāpnīvābhātyataddhyānād yayā bandhaviparyayau || 4 ||
[Analyze grammar]

tad‍gaccha dhruva bhadraṃ te bhagavantaṃ adhokṣajam |
sarvabhūtātmabhāvena sarvabhūtātmavigraham || 5 ||
[Analyze grammar]

bhajasva bhajanīyāṅghriṃ abhavāya bhavacchidam |
yuktaṃ virahitaṃ śaktyā guṇamayyātmamāyayā || 6 ||
[Analyze grammar]

vṛṇīhi kāmaṃ nṛpa yanmanogataṃ |
mattastvamauttānapade'viśaṅkitaḥ |
varaṃ varārho'mbujanābhapādayoḥ |
anantaraṃ tvāṃ vayamaṅga śuśruma || 7 ||
[Analyze grammar]

maitreya uvāca |
sa rājarājena varāya codito |
dhruvo mahābhāgavato mahāmatiḥ |
harau sa vavre'calitāṃ smṛtiṃ yayā |
taratyayat‍nena duratyayaṃ tamaḥ || 8 ||
[Analyze grammar]

tasya prītena manasā tāṃ dattvaiḍaviḍastataḥ |
paśyato'ntardadhe so'pi svapuraṃ pratyapadyata || 9 ||
[Analyze grammar]

athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ |
dravyakriyādevatānāṃ karma karmaphalapradam || 10 ||
[Analyze grammar]

sarvātmani acyute'sarve tīvraughāṃ bhaktimudvahan |
dadarśātmani bhūteṣu taṃ eva avasthitaṃ vibhum || 11 ||
[Analyze grammar]

tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam |
goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ || 12 ||
[Analyze grammar]

ṣaṭtriṃśad varṣasāhasraṃ śaśāsa kṣitimaṇḍalam |
bhogaiḥ puṇyakṣayaṃ kurvan abhogaiḥ aśubhakṣayam || 13 ||
[Analyze grammar]

evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ |
trivargaupayikaṃ nītvā putrāyādān nṛpāsanam || 14 ||
[Analyze grammar]

manyamāna idaṃ viśvaṃ māyāracitamātmani |
avidyāracitasvapna gandharvanagaropamam || 15 ||
[Analyze grammar]

ātmastryapatyasuhṛdo balamṛddhakośam |
antaḥpuraṃ parivihārabhuvaśca ramyāḥ |
bhūmaṇḍalaṃ jaladhimekhalamākalayya |
kālopasṛṣṭamiti sa prayayau viśālām || 16 ||
[Analyze grammar]

tasyāṃ viśuddhakaraṇaḥ śivavārvigāhya |
baddhvā'sanaṃ jitamarunmanasā'hṛtākṣaḥ |
sthūle dadhāra bhagavatpratirūpa etad |
dhyāyan tadavyavahito vyasṛjatsamādhau || 17 ||
[Analyze grammar]

bhaktiṃ harau bhagavati pravahannajasram |
ānandabāṣpakalayā muhurardyamānaḥ |
viklidyamānahṛdayaḥ pulakācitāṅgo |
nātmānamasmaradasāviti muktaliṅgaḥ || 18 ||
[Analyze grammar]

sa dadarśa vimānāgryaṃ nabhaso'vatarad dhruvaḥ |
vibhrājayad daśa diśo rākāpatimivoditam || 19 ||
[Analyze grammar]

tatrānu devapravarau caturbhujau |
śyāmau kiśorāvaruṇāmbujekṣaṇau |
sthitāvavaṣṭabhya gadāṃ suvāsasau |
kirīṭahārāṅgadacārukuṇḍalau || 20 ||
[Analyze grammar]

vijñāya tāvuttamagāyakiṅkarau |
abhyutthitaḥ sādhvasavismṛtakramaḥ |
nanāma nāmāni gṛṇanmadhudviṣaḥ |
pārṣatpradhānau iti saṃhatāñjaliḥ || 21 ||
[Analyze grammar]

taṃ kṛṣṇapādābhiniviṣṭacetasaṃ |
baddhāñjaliṃ praśrayanamrakandharam |
sunandanandāvupasṛtya sasmitaṃ |
pratyūcatuḥ puṣkaranābhasammatau || 22 ||
[Analyze grammar]

sunandanandāvūcatuḥ |
bho bho rājan subhadraṃ te vācaṃ no'vahitaḥ śrṛṇu |
yaḥ pañcavarṣastapasā bhavān devamatītṛpat || 23 ||
[Analyze grammar]

tasyākhilajagaddhātuḥ āvāṃ devasya śārṅgiṇaḥ |
pārṣadau iha samprāptau netuṃ tvāṃ bhagavatpadam || 24 ||
[Analyze grammar]

sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā |
yatsūrayo'prāpya vicakṣate param |
ātiṣṭha taccandradivākarādayo |
graharkṣatārāḥ pariyanti dakṣiṇam || 25 ||
[Analyze grammar]

anāsthitaṃ te pitṛbhiḥ anyairapyaṅga karhicit |
ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ padam || 26 ||
[Analyze grammar]

etadvimānapravaraṃ uttamaślokamaulinā |
upasthāpitamāyuṣman adhiroḍhuṃ tvamarhasi || 27 ||
[Analyze grammar]

maitreya uvāca |
niśamya vaikuṇṭhaniyojyamukhyayoḥ |
madhucyutaṃ vācamurukramapriyaḥ |
kṛtābhiṣekaḥ kṛtanityamaṅgalo |
munīn praṇamyāśiṣamabhyavādayat || 28 ||
[Analyze grammar]

parītyābhyarcya dhiṣṇyāgryaṃ pārṣadau avabhivandya ca |
iyeṣa tadadhiṣṭhātuṃ bibhradrūpaṃ hiraṇmayam || 29 ||
[Analyze grammar]

tadottānapadaḥ putro dadarśāntakamāgatam |
mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham || 30 ||
[Analyze grammar]

tadā dundubhayo neduḥ mṛdaṅgapaṇavādayaḥ |
gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ || 31 ||
[Analyze grammar]

sa ca svarlokamārokṣyan sunītiṃ jananīṃ dhruvaḥ |
anvasmaradagaṃ hitvā dīnāṃ yāsye triviṣṭapam || 32 ||
[Analyze grammar]

iti vyavasitaṃ tasya vyavasāya surottamau |
darśayāmāsaturdevīṃ puro yānena gacchatīm || 33 ||
[Analyze grammar]

tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ |
avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān || 34 ||
[Analyze grammar]

trilokīṃ devayānena so'tivrajya munīnapi |
parastādyaddhruvagatiḥ viṣṇoḥ padamathābhyagāt || 35 ||
[Analyze grammar]

yadbhrājamānaṃ svarucaiva sarvato |
lokāstrayo hyanu vibhrājanta ete |
yannāvrajanjantuṣu ye'nanugrahā |
vrajanti bhadrāṇi caranti ye'niśam || 36 ||
[Analyze grammar]

śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ |
yāntyañjasācyutapadaṃ acyutapriyabāndhavāḥ || 37 ||
[Analyze grammar]

ityuttānapadaḥ putro dhruvaḥ kṛṣṇaparāyaṇaḥ |
abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ || 38 ||
[Analyze grammar]

gambhīravego'nimiṣaṃ jyotiṣāṃ cakramāhitam |
yasmin bhramati kauravya meḍhyāmiva gavāṃ gaṇaḥ || 39 ||
[Analyze grammar]

mahimānaṃ vilokyāsya nārado bhagavān ṛṣiḥ |
ātodyaṃ vitudan ślokān satre'gāyat pracetasām || 40 ||
[Analyze grammar]

nārada uvāca |
nūnaṃ sunīteḥ patidevatāyāḥ |
tapaḥprabhāvasya sutasya tāṃ gatim |
dṛṣṭvābhyupāyānapi vedavādino |
naivādhigantuṃ prabhavanti kiṃ nṛpāḥ || 41 ||
[Analyze grammar]

yaḥ pañcavarṣo gurudāravākśaraiḥ |
bhinnena yāto hṛdayena dūyatā |
vanaṃ madādeśakaro'jitaṃ prabhuṃ |
jigāya tadbhaktaguṇaiḥ parājitam || 42 ||
[Analyze grammar]

yaḥ kṣatrabandhurbhuvi tasyādhirūḍhaṃ |
anvārurukṣedapi varṣapūgaiḥ |
ṣaṭpañcavarṣo yadahobhiralpaiḥ |
prasādya vaikuṇṭhamavāpa tatpadam || 43 ||
[Analyze grammar]

maitreya uvāca |
etatte'bhihitaṃ sarvaṃ yatpṛṣṭo'hamiha tvayā |
dhruvasyoddāmayaśasaḥ caritaṃ sammataṃ satām || 44 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ svastyayanaṃ mahat |
svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyamaghamarṣaṇam || 45 ||
[Analyze grammar]

śrutvaitat śraddhayābhīkṣṇaṃ acyutapriyaceṣṭitam |
bhavedbhaktirbhagavati yayā syāt kleśasaṅkṣayaḥ || 46 ||
[Analyze grammar]

mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ |
yatra tejastadicchūnāṃ māno yatra manasvinām || 47 ||
[Analyze grammar]

prayataḥ kīrtayetprātaḥ samavāye dvijanmanām |
sāyaṃ ca puṇyaślokasya dhruvasya caritaṃ mahat || 48 ||
[Analyze grammar]

paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe'thavā |
dinakṣaye vyatīpāte saṅkrame'rkadine'pi vā || 49 ||
[Analyze grammar]

śrāvayet śraddadhānānāṃ tīrthapādapadāśrayaḥ |
necchan tatrātmanātmānaṃ santuṣṭa iti sidhyati || 50 ||
[Analyze grammar]

jñānamajñātatattvāya yo dadyātsatpathe'mṛtam |
kṛpālordīnanāthasya devāstasyānugṛhṇate || 51 ||
[Analyze grammar]

idaṃ mayā te'bhihitaṃ kurūdvaha |
dhruvasya vikhyātaviśuddhakarmaṇaḥ |
hitvārbhakaḥ krīḍanakāni mātuḥ |
gṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma || 52 ||
[Analyze grammar]

iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ |
caturthaskandhe dhruvacarita nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 12

Cover of edition (2012)

Shrimad Bhagavat Maha Puranam
by (2012)

Publisher: Gita Press, Gorakhpur; 768 pages.

Buy now!
Cover of edition (1999)

Bhagavata Purana: With the Commentary of Sridhara Svamin
by (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 829 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2011)

The Bhagavata Purana (5 Volumes)
by G. P. Bhatt (2011)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; 2241 pages. Edited By: Prof. J.L. Shastri

Buy now!
Cover of edition (2013)

The Srimad Bhagavata Purana: Hindi Translation and Detailed Explanation
by Bhaktivedanta Swami Prabhupada (2013)

Publisher: The Bhaktivedanta Book Trust; 17691 pages; 18 volumes; Sanskrit Text, Word-to-Word Meaning, Hindi Translation and Detailed Explanation

Buy now!
Cover of Bengali edition

Srimad Bhagavat Mahapurana in Bengali
by (2018)

Publisher: Gita Press, Gorakhpur; 2035 pages.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: