Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.78

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||78||

The Subodhinī commentary by Śrīdhara

atastvaṃ putrāṇāṃ rājyādiśaṅkā parityajetyāśayenāha yatreti | yatra yeṣāṃ pāṇḍavānāṃ pakṣe yogeśvaraḥ śrīkṛṣṇo vartate, yatra ca pārthaḥ gāṇḍīvadhanurdharastatraiva ca śrī rājalakṣmīstatraiva niściteti sambadhyate iti mama matirniścayaḥ | ata idānīmapi tāvatsaputrastvaṃ śrīkṛṣṇaṃ śaraṇamupetya pāṇḍavān prasādya sarvaṃ ca tebhyo nivedya putraprāṇarakṣāṃ kuru iti bhāvaḥ |

bhagavadbhaktiyuktasya
tatprasādātmabodhataḥ |
sukhaṃ bandhavimuktiḥ syād
iti gītārthasaṅgrahaḥ ||

tathā hi,

puruṣaḥ sa paraḥ pārtha
bhaktyā labhyastvananyayā | (Gītā 8.22)

bhaktyā tvananyayā śakyas
tvahamevaṃvidho'rjuna | (Gītā 11.54)

ityādau bhagavadbhaktermokṣaṃ prati sādhakatamatvaśravaṇāttadekāntabhaktireva tatprasādotthajñānāvāntaravyāpāramātrayukto mokṣaheturiti sphuṭaṃ pratīyate | jñānasya ca bhaktyavāntaravyāpāratvameva yuktam
teṣāṃ satatayuktānāṃ
bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ
yena māmupayānti te || (Gītā 10.10)

madbhakta etadvijñāya
madbhāvāyopapadyate |
prakṛtiṃ puruṣaṃ caiva
viddhyanādī ubhāvapi || (Gītā 13.19)

na ca jñānameva bhaktiriti yuktam | samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām (Gītā 18.54) | bhaktyā māmabhijānāti yāvān yaścāsmi tattvataḥ || (Gītā 18.55) ityādau bhedadarśanāt | na caivaṃ sati tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya iti śrutivirodhaḥ śaṅkanīyaḥ bhaktyavāntaravyāpāratvātjñānasya | na hi kāṣṭhaiḥ pacati ityukte jvālānāmasādhyanatvamuktaṃ bhavati | kiṃ ca

yasya deve parā bhaktir
yathā deve tathā gurau |
tasyaite kathitā hyarthāḥ
prakāśante mahātmanaḥ || (ŚvetU 6.23)

dehānte devaḥ paraṃ brahma
tārakaṃ vyacaṣṭe |

yamevaiṣa vṛṇute tena labhya ityādiśrutismṛtipurāṇavacanānyevaṃ sati samañjasāni bhavanti | tasmātbhagavadbhaktireva mokṣaheturiti siddham ||

tenaiva dattayā matyā tadgītāvivṛtiḥ kṛtā |
sa eva paramānandastayā prīṇātu mādhavaḥ ||
paramānandapādābjarajaḥśrīdhāriṇādhunā |
śrīdharasvāmiyatinā kṛtā gītāsubodhinī ||

svaprāgalbhyabalādvilobhya bhagavadgītāṃ tadantargatam
tattvaṃ prepsurupaiti kiṃ gurukṛpāpīyūṣadṛṣṭiṃ vinā |
ambu svāñjalinā nirasya jaladherāditsurantarmaṇī
nāvarteṣu na kiṃ nimajjati janaḥ satkarṇadhāraṃ vinā ||

iti śrīśrīdharasvāmikṛtāyāṃ śrīmadbhagavadgītāṭīkāyāṃ subodhinyāṃ paramārthanirṇayo nāma aṣṭādaśo'dhyāyaḥ ||78||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ ca sati svaputravijayādispṛhāṃ parityajetyāha yatreti | yatra yogeśvaraḥ pūrvaṃ vyākhyātaḥ svasaṅkalpāyattasvetarasarvaprāṇisvarūpasthitipravṛttikaḥ kṛṣṇo vasudevasūnuḥ sārathyaparyantasāhāyyakāritayā vartate | yatra pārthastvatpitṛsvasṛputro narāvatāraḥ kṛṣṇaikāntī dhanurdharo'cchedyagāṇḍīvapāṇirvartate | tatraiva śrīkṛṣṇārjunādhiṣṭhite yudhiṣṭhirapakṣe śrīrājalakṣmīḥ vijayaḥ śatruparibhavahetukaḥ paramotkarṣaḥ | bhūtiruttarottarā rājalakṣmīvivṛddhiḥ | nītirnyāyapravṛttirdhruvā sthireti sarvatra sambadhyate | yattu yuddhaparametacchāstramiti śaṅkyate
| tanna manmanā bhava madbhakta ityādeḥ, sarvadharmān parityajya ityādeścopadeśastasmāccatūrṇāṃ varṇānāmāśramāṇāṃ ca dharmā hṛdviśuddhihetutayā lokasaṅgrahārthatayā ceha nirūpitā ityeva suṣṭhu ||78||

upāyā bahavasteṣu prapattirdāsyapūrvikā |
kṣipraṃ prasādanī viṣṇorityaṣṭādaśato matam ||
pītaṃ yena yaśodāstanyaṃ nītaṃ pārthasārathyam |
sphītaṃ sadguṇavṛndaistadatra gītaṃ paraṃ tattvam ||

yadicchātariṃ prāpya gītāpayodhau
nyamajjaṃ gṛhītāticitrārtharatnam |
na cottātumasmi prabhurharṣayogāt
sa me kautukī nandasūnuḥ priyastāt ||

śrīmadgītābhūṣaṇaṃ nāma bhāṣyaṃ
yatnādvidyābhūṣaṇenopacīrṇam |
śrīgovindapremamādhuryalubdhāḥ
kāruṇyārdrāḥ sādhavaḥ śodhayadhvam ||

iti śrīmadbhagavadgītopaniṣadbhāṣye'ṣṭādaśo'dhyāyaḥ ||

Like what you read? Consider supporting this website: