Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.78

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ||78||

The Subodhinī commentary by Śrīdhara

atastvaṃ putrāṇāṃ rājyādiśaṅkā parityajetyāśayenāha yatreti | yatra yeṣāṃ pāṇḍavānāṃ pakṣe yogeśvaraḥ śrīkṛṣṇo vartate, yatra ca pārthaḥ gāṇḍīvadhanurdharastatraiva ca śrī rājalakṣmīstatraiva niściteti sambadhyate iti mama matirniścayaḥ | ata idānīmapi tāvatsaputrastvaṃ śrīkṛṣṇaṃ śaraṇamupetya pāṇḍavān prasādya sarvaṃ ca tebhyo nivedya putraprāṇarakṣāṃ kuru iti bhāvaḥ |

bhagavadbhaktiyuktasya
tatprasādātmabodhataḥ |
sukhaṃ bandhavimuktiḥ syād
iti gītārthasaṅgrahaḥ ||

tathā hi,

puruṣaḥ sa paraḥ pārtha
bhaktyā labhyastvananyayā | (Gītā 8.22)

bhaktyā tvananyayā śakyas
tvahamevaṃvidho'rjuna | (Gītā 11.54)

ityādau bhagavadbhaktermokṣaṃ prati sādhakatamatvaśravaṇāttadekāntabhaktireva tatprasādotthajñānāvāntaravyāpāramātrayukto mokṣaheturiti sphuṭaṃ pratīyate | jñānasya ca bhaktyavāntaravyāpāratvameva yuktam
teṣāṃ satatayuktānāṃ
bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ
yena māmupayānti te || (Gītā 10.10)

madbhakta etadvijñāya
madbhāvāyopapadyate |
prakṛtiṃ puruṣaṃ caiva
viddhyanādī ubhāvapi || (Gītā 13.19)

na ca jñānameva bhaktiriti yuktam | samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām (Gītā 18.54) | bhaktyā māmabhijānāti yāvān yaścāsmi tattvataḥ || (Gītā 18.55) ityādau bhedadarśanāt | na caivaṃ sati tameva viditvātimṛtyumeti nānyaḥ panthā vidyate'yanāya iti śrutivirodhaḥ śaṅkanīyaḥ bhaktyavāntaravyāpāratvātjñānasya | na hi kāṣṭhaiḥ pacati ityukte jvālānāmasādhyanatvamuktaṃ bhavati | kiṃ ca

yasya deve parā bhaktir
yathā deve tathā gurau |
tasyaite kathitā hyarthāḥ
prakāśante mahātmanaḥ || (ŚvetU 6.23)

dehānte devaḥ paraṃ brahma
tārakaṃ vyacaṣṭe |

yamevaiṣa vṛṇute tena labhya ityādiśrutismṛtipurāṇavacanānyevaṃ sati samañjasāni bhavanti | tasmātbhagavadbhaktireva mokṣaheturiti siddham ||

tenaiva dattayā matyā tadgītāvivṛtiḥ kṛtā |
sa eva paramānandastayā prīṇātu mādhavaḥ ||
paramānandapādābjarajaḥśrīdhāriṇādhunā |
śrīdharasvāmiyatinā kṛtā gītāsubodhinī ||

svaprāgalbhyabalādvilobhya bhagavadgītāṃ tadantargatam
tattvaṃ prepsurupaiti kiṃ gurukṛpāpīyūṣadṛṣṭiṃ vinā |
ambu svāñjalinā nirasya jaladherāditsurantarmaṇī
nāvarteṣu na kiṃ nimajjati janaḥ satkarṇadhāraṃ vinā ||

iti śrīśrīdharasvāmikṛtāyāṃ śrīmadbhagavadgītāṭīkāyāṃ subodhinyāṃ paramārthanirṇayo nāma aṣṭādaśo'dhyāyaḥ ||78||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ ca sati svaputravijayādispṛhāṃ parityajetyāha yatreti | yatra yogeśvaraḥ pūrvaṃ vyākhyātaḥ svasaṅkalpāyattasvetarasarvaprāṇisvarūpasthitipravṛttikaḥ kṛṣṇo vasudevasūnuḥ sārathyaparyantasāhāyyakāritayā vartate | yatra pārthastvatpitṛsvasṛputro narāvatāraḥ kṛṣṇaikāntī dhanurdharo'cchedyagāṇḍīvapāṇirvartate | tatraiva śrīkṛṣṇārjunādhiṣṭhite yudhiṣṭhirapakṣe śrīrājalakṣmīḥ vijayaḥ śatruparibhavahetukaḥ paramotkarṣaḥ | bhūtiruttarottarā rājalakṣmīvivṛddhiḥ | nītirnyāyapravṛttirdhruvā sthireti sarvatra sambadhyate | yattu yuddhaparametacchāstramiti śaṅkyate
| tanna manmanā bhava madbhakta ityādeḥ, sarvadharmān parityajya ityādeścopadeśastasmāccatūrṇāṃ varṇānāmāśramāṇāṃ ca dharmā hṛdviśuddhihetutayā lokasaṅgrahārthatayā ceha nirūpitā ityeva suṣṭhu ||78||

upāyā bahavasteṣu prapattirdāsyapūrvikā |
kṣipraṃ prasādanī viṣṇorityaṣṭādaśato matam ||
pītaṃ yena yaśodāstanyaṃ nītaṃ pārthasārathyam |
sphītaṃ sadguṇavṛndaistadatra gītaṃ paraṃ tattvam ||

yadicchātariṃ prāpya gītāpayodhau
nyamajjaṃ gṛhītāticitrārtharatnam |
na cottātumasmi prabhurharṣayogāt
sa me kautukī nandasūnuḥ priyastāt ||

śrīmadgītābhūṣaṇaṃ nāma bhāṣyaṃ
yatnādvidyābhūṣaṇenopacīrṇam |
śrīgovindapremamādhuryalubdhāḥ
kāruṇyārdrāḥ sādhavaḥ śodhayadhvam ||

iti śrīmadbhagavadgītopaniṣadbhāṣye'ṣṭādaśo'dhyāyaḥ ||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: